________________
परिसह
अभिधानराजेन्डः।
परिसह
यतिनिवासभूत क्षेत्रस्यापि चतुर्दशरज्वात्मकलोकानर्थान्तर- सकलजन्तुभाषाऽभिव्याप्त्या कथितम् । उक्त च-"देवा देवी स्यात् , इत्थमपि च व्यवहारदर्शनाद् , एवमुत्तरोत्तरादिषि- नरा नारी, शबराश्चापि शायरीम् । तिर्यश्वोऽपि हि तैरशुद्धविशुद्ध तरतरे दापेक्षया तिर्यग्लोकजम्बूद्वीपभरतवाक्ष- | श्ची, भेनिरे भगवद्गिरम् ॥ १॥" फिमत आह-दहति णार्द्धपाटलीपुत्रोपाधयाऽऽदिषु भावनीयं यावदत्यन्तविशुद्ध लोके प्रवचने वा 'खलुः' वाक्यालङ्कार, अवधारण वा, तमनैगमस्य यत्रोपाश्रयैकदेशे अमीष सोढा यतिस्तत्रामी तत इहैव जिनप्रवचन एव द्वाविंशतिः परीषहाः, सन्तीइति, एवं व्यवहारस्यापि, लोकव्यवहारपरत्वादस्य, लोक ति गम्यते । अत्रच श्रुतमित्यनेनावधारणाभिधायिना स्वयच नेह वसति प्रोषित इति व्यवहारदर्शनात् , सङ्महम्य सं- मवधारितमेव अन्य प्रतिपादनीयमित्याह, अन्यथाऽभिस्तारके परीपहाः, स हि संगृह्णातीति संग्रह इति निरुक्ति- धाने प्रत्युतापायसम्भावात् । उक्तं च-" कि एत्तो पावयरं, घशात् सन्ग्रहोपलक्षितमेवाधारं मन्यते.संस्तारक एव च सम्म अणहिगयधम्मसम्भावो । अन्नं कुदसणाप, कतरायतिशरीरप्रदेशः संगृह्यते न पुनरूपाश्रयैकदेशाऽऽदिरिति सं. यस्मि पाडेइ ॥१॥” इति । मयेत्यनेनार्थतोऽनन्तराऽऽगस्तारक एवास्य परीवहाः, ऋजुसूत्रस्य तु पेष्वाकाशप्रदेशे- मत्वभाह-भगवतेत्यनेन च वक्तः केवलज्ञानाऽऽदिगुणवत्वसू. प्वात्माऽवगाढस्तेष्वेव परीषहाः, संस्तारकाऽऽदिप्रदेशानां चकेन प्रकृतवचसः प्रामाण्यं ख्यापयितुं वक्तः प्रामाण्यमातदणुभिरेव व्याप्तत्वात् तत्रावस्थानाभावात् , त्रयाणां शब्द ह-वक्तृप्रामाण्यमेव हि वचनप्रामाण्ये निमित्तम् । यदुकम्नयानां परीषहा भवति श्रात्मनि, स्वात्मनि व्यवस्थित्वात्स "पुरुषप्रामाण्यमेव शब्दे दर्पण सक्रान्तं मुखमिवापचारार्वस्य । तथाहि-सर्व वस्तु स्वाऽऽत्मनि व्यवतिष्ठते सयाद् दभिधीयते ।" तेनेति च गुणवत्यप्रसिदभिधानेन प्र. यथा चैतन्यं जीवे । श्राह-किमेवं नयाख्या ?, निषिद्धा स्तुताध्ययनस्य प्रामाण्यनिश्चयमाहः संदिग्धे हि वर्गुणय. ह्यसौ। यदुक्तम्-" णत्थि पुहुत्ते समोयारो" इति । उच्यते- त्वे वचसोऽपि प्रामाण्ये संदिह्येतति, समुदायेन तु श्रादृष्टिवादो तत्वादस्य न दोषः । तथा च प्रागुकम्-"कम्म- मौद्धत्यपरिहारेण गुरुगणप्रभावनापरैरेव विनयेभ्यो देशना प्पवायपुये" इत्यादि। दृष्टिवादे हि नयाख्येत्यत्रापि तथैवा | विधेया, एतद् भक्तिपरिणामे च विद्याऽऽदेरपि फलसिद्धिः। निधानम्। इति गाथार्थः ॥ ५॥
यदुक्तम्-"आयरियभत्तिराए-ण विजा मंता य सिझंति ।" इदानीमुद्देशाऽऽदिद्वारत्रयमल्पवक्तव्य
अथवा-"पाउसंतेणं ति" भगवहिशेषणम, श्रायुष्मता भमित्येकगाथया गदितुमाह
गवता: चिरजीविनेत्यर्थः मङ्गलवचनमेतत् । यद्वा-आयुउद्देसो गुरुवयणं, पुच्छा सीसस्स उ मुणेयव्वा ।
प्मतेत पगर्थप्रवृत्यादिना प्रशस्तमायुर्धारयता, न तु मुक्ति
मवाप्याऽपि तीर्थनिकारादिदर्शनात्पुनरिहाऽऽयातेन । यथानिद्देसो पुणिमे खलु, वावीसं सुत्तफासे य ।। ८६ ॥
च्यते कैश्चित्-“शानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । उदिश्यत इति उद्देशः, क इत्याह-गुरुवचनम् गुरोः विव- गत्वाऽच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १॥" क्षितार्थसामान्याऽभिधायकं वचो. यथा प्रस्तुतमेव ( इह एवं हि अनुन्मूलितनिःशेषरागादिदोयत्वात्तद्वचसाप्रामाखलु वावीस परीसह त्ति) 'पृच्छा शिप्यस्य तु ' गुरूद्दिष्टा- एपमेव स्यात् , निःशेषोन्मूलने हि रागाऽऽदीनां कुतः पुनर्थविशेषजिज्ञासोनियस्य, तुः पुनः, प्रक्रमाद्वचनम् ' मुणि- रिडाऽऽगमनसम्भव इति । यदि वा-(श्रावसंतेणं ति)मयेतव्या 'शातव्या । यथा-( कयरे खलु ते बावीसं परीसहा ? त्यस्य विशेषणं, तत श्राङिति-गुरुदर्शितमर्यादया वसता, इति ) निर्देशश्चेति निर्देशः-पुनः इमे खलु द्वाविंशतिः, परी- अनेन तत्त्वतो गुरुमर्यादावर्तित्वरूपत्वाद् गुरुकुलवासस्य त. पहा इति गम्यते, अनेन च शिष्यप्रश्नानन्तरं गुरोनिर्वचने द्विधानमर्थत उक्तं, ज्ञानाऽऽदिहेतुत्वात्तस्य । उक्तं च-'णाण. निर्देश इत्यर्थादुक्तं भवति, अत्र चैवमदाहरणद्वारेणा- स्स होइ भागी, थिरयरतो सणे चरित्ते य । धन्ना श्रावकभिधानं पूर्वयोरप्युक्तोदाहरण द्वयसूचनार्थ चैचित्र्यख्यापनार्थ हार, गुरुकुलवासं न मुंवंति ॥१॥" अथवा-(श्रामुसंतेचेति किश्चिन्यूनगाथाऽर्थः ॥८६॥
णं) श्रामृशता भगवत्पादारविन्दं भक्लितः करतल युगाऽऽदिइत्थं 'कुतः' इत्यादि द्वादशद्वारवर्ण नादवसितो नामनि. ना स्पृशता। अनेनैतदाह-अधिगतसमस्तशास्त्रेणापि गुरुवि. प्पन्न निक्षेपः, सम्प्रति 'सूत्रस्पर्शः' इति चरमद्वारस्य सूत्रा- धामणाऽऽदिविनयकृत्यं न मोक्तव्यम् । उक्तं हि-"जहाऽऽहिऽऽलापकनिष्पवनिक्षेपस्य चावसरः, तश्चोभयं सूत्रे सति भ. अम्गी जलणं नमसे, णाणाहुमंतपयाहिसितं । एवाऽऽयरिघतीति सूत्रानुगमे सूत्रमुञ्चारणीयम् । तच्चेदम् -
यं उपविट्ठप, जा, अगंतण णोवगतोऽपि संतो ॥१॥" इति । सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु |
यद्वा-(श्राउसंतेणं ति) प्राकृतत्वेन तिव्यत्ययादाजुष.
माणन श्रवण विधिमयदया गुरून् सेवमानेन, अनेनाप्येतवावीसं परीसहा समणेण भगवया महावीरेणं कासवेणं
दाह-विधिनवोचितदेशस्थेन गुरु सकाशात् श्रोतव्यं, न तु पवेइया, जे भिक्खू सुच्चा नचा जिच्चा अभिभूय भिक्खा- यथाकथञ्चित् , गुरुविनयभीत्या गुरुपर्वदुत्थितेभ्यो वा स. यरियाए परिव्ययंतो पुट्ठो नो विनिहनेजा।
काशात् । यथोव्यते-" परिसुटियाण पासे, सुणइ सो विणश्रुतम् अाकर्णितमवधारितमिति यावत्। (मे) मया 'प्रा.
यपरिभंसी।" इति । यदुक्तं भगवता पाख्यातं द्वाविंशतिःपयुष्मन् !' इति शिष्याऽमन्त्रणं कः कमेवमाह ?-सुधर्मस्वामी
रीपहाः सन्तीति, तत्र कि भगवता अन्यतः पुरुषविशेषाजम्बूस्वामिनं , किं तत् श्रुतभित्याह-तेनेति त्रिजगत्प्र
दपौरुषेयागमात् स्वता वा अमी अवगताः इत्याह श्रमणेन तीतेन ' भगवता ' अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्या
भगवता महावीरेण काश्यपन (पवेश्य त्ति ) सूत्रत्वात् वियुक्तेन, एभित्यमुना दक्ष्वमाणन्यायेन । शालया । प्रविदिताः, तत्र श्राम्यतीति श्रमणः-तपस्वी, तेन, न तु
१६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org