________________
परिसह अभिधानराजेन्डः।
परिसह "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य वैष धर्म
निर्देशमाहभ, सहसिखं चतुष्टयम् ॥१॥" इति कणादाऽऽदिपरिक
इमे खलु ते बाबीसं परीसहा समणणं भगवया महावीरेणं रिपतसदाशिवबदनाऽऽविसंसिद्धेन, तस्य देहाऽविधिरहात्
कासयेणं पवेइया. जे भिक्खू सुच्चा नया जिचा अभिभूय सथाविधप्रयत्नाभायेनाल्यानायोगात् । उक्तं च-" वयणं म कायजोगा-भाषेण य सोमणादिसुशस्स । गहणम्मि
भिकरवायरियाए परिव्ययंतो पुट्ठो नो विनिहनेजा। पनो हेतू, सस्थं अत्ताऽऽगमो कहए। १॥" भगवतेति इमे 'अनन्तरं घश्यमाणत्वाद् इवि धिपरिवर्तमानतया बसमग्रहानेश्वर्याऽऽविसूचकेन सर्यशतागुणयोगिषमाह। प्रत्यक्षा हमे ते रति 'ये स्वया पृष्टाः, शेष पूर्वयम् ॥ तथा च यत् कैचिबुच्यते-" हेयोपादेयतयस्य, साध्यो तं जहा-दिगिंछापरीसहे !, पिवासापरीसहे २, सी. पायस्य घेदकः । यः प्रमाणमसाविष्टो,तु सर्वस्य घेद
यपरीसहे ३, उसिणपरीसहे ४. दंसमसगपरीसहे ५, अ. कः॥१॥" ति, तद् व्युदरतं भवति, प्रसयशो हिनय. धावस्सोपायहेयोपादयतस्याषिपति, प्रतिप्राणि भिमा हि
चेलपरीसह ६, भरइपरीसहे ७, इत्थीपरीसहे ७, चभावानामुपयोगशक्तयः, तत्र कोऽपि कस्यापि कथमपि क्या
रियापरीसहे६, निसीहियापरीसहे १०, सिजापरीसहे ११, प्युपयोगीति कथं सोपायहेयोपादेयतषधेवनं सर्वशता वि. भकोसपरीसहे १२, वहपरीसहे १३, जायणापरीसहे १४, मा सम्भवतीति, महाधीरेणति शफकतनाम्ना घरमतीर्थ
अलाभपरीसहे १५, रोगपरीसहे १६, तणफासपरीसहे '७, करेण, · काश्यपेन' काश्यपगोत्रेण मनेन च नियतरशकालकुलाभिधायिना सकलदेशकालकलाव्यापिपुरुषा ।
जलपरीसहे १८, सकारपुरकारपरीसहे १६. पापापरीसहे तमिराकरणं कृतं भवति । तर हि सर्वस्यैकत्वादयमाल्या. २०, प्रमाणपरीसहे २१, सम्मत्तपरीमहे २२ । ताऽस्मै व्यायमित्यादिविभागाभावत प्राण्यानस्थैयास- तपय युवाहरणापन्यासार्थः, दिगि छाप पहः १, पिपाम्भव इति, प्रविदिताः प्रकर्षण स्वयं साक्षात्कारियल ाणे. सापरीपहः २, शीतपरीपहः ३. उष्णपरीपहः ४, शमशम ज्ञाता, मनेन बुद्धिव्यवहितार्थपरिच्छेदवादः परिक्षितो कपरीपहः५, अचेल पर्रापहः ६. अगंतपरीपहः ७, शशीप. भवति, स्वयमसाक्षात्कारी हि प्रदीपहस्तान्धपुरुषवद् रीषहः८, चर्यापरीपहः १, नंघधिकीपरीपहः १०, शय्या. व्यतिरिकवुद्धियोगोऽपि कथं कश्चनार्थ परिच्छे नुं क्षमः परीपहः ११. आक्रोशपरीपहः १२, वधपरीपहः १३, याचस्यात् । एवं चैतदुक्तं भवति- नान्यतः पुरुषधिशेषादेते. नापरीपहः १४, अलाभपरीपहः १५, गंगपरीपहः १६, तृणषगता, स्वयं सम्बुद्धत्वाद्भगवतः, नाप्यपौरुषेया:गमात्, स्पर्शपरीपहः १७, जलपरीपहः १८, सन्कारपुरस्कारपरीषतस्यैषासम्भधावू , अपौरुषेयत्वं ह्यागमस्य स्वरूपापेक्षमा हः १६, प्रशापरीपहः २०, अज्ञानपरीषहः २१, दर्शनपरीपहः
प्रत्यायनापेक्षं बा, तत्र यदि स्वरूपापेक्षं तदा ताल्वादि- २२ । रह च-"दिगिछत्ति" देशीबचनेन बुभुक्षाच्यते, सेवाकरणव्यापार विनेयास्य सदोपलम्भप्रसङ्गःन चाऽऽवृतत्वात् त्यम्तव्याकुलत्वहेतुरप्यसंयमभीरुतया श्राहारपरिपाका35मोपलम्भ इति वाच्यं, तस्य सर्वथा नित्यत्वे श्रावरणस्या- दिवाञ्छाविनिवर्तनेन परीति-सर्यप्रकारं सहात इति परीपह: किश्वकरत्वात्. किश्चित्करत्वे वा कश्चिदनित्यत्वप्रसङ्ग दिगिध्छापरीषाहः १, एवं पातुमिच्छा पिपासा, सैव परीपहर भधार्थप्रत्यायनापेक्षम्, एवं कृतसङ्केता यालाऽऽदयोऽपि त- पिपासापरीपहः २, 'श्यक' गताविन्यस्य गत्यर्धत्वाकर्तरि तोऽथै प्रतिपचरनिति नापौरुषेयाऽऽगमसम्भव इति । ते च क्तः ततो "द्रवमूर्तिस्पर्शयोः श्यः” (पा०६-१-२४) इति कीरशा इस्याह यानिति परीषहान् 'भिः' उक्ननिरुक्तः, संप्रसारणे स्पर्शवाचित्याच 'स्योऽस्पर्श" (पा०८२-७) ' श्रुत्वा' भाकरर्य, गुर्धन्तिक रति गम्यते । ' झात्या' यथा- इति नत्वाभावे शीतं शिशिरः स्पर्शः तदेव परीपहः शीपदवबुद्ध्य, · जित्या' पुनः पुनरभ्यासेन परिचितान् कृत्वा तपरीषहः ३. 'उप' दाहे इत्यस्योराऽऽदिकनकप्रत्यया. 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या वि- न्तस्य उष्णं निदाघाऽऽदितापाऽऽत्मकं तदेव परीपहः उ. हितक्रियासेवनं भिक्षुचर्या, तया 'परिव्रजन् ' समन्ताति- प्णपरीपहः ४. बशन्तीति दंशाः पचाऽऽदित्यादनः मारहरन् स्पृए पाश्लिपः, प्रक्रमात्परीपहरेव. 'नो ' नैव. वि. यितुं शक्नुवन्ति मशकाः, दंशाश्च मशकाच दंशमशका; निहम्पेत' विविधैः प्रकारैः संयमशरीरांपघातेन विनाशं यूकाऽऽपलक्षण चैतत् । त एव परीपही दंशमशकपमाप्नुयात् । पठन्ति च-'भिक्खायरियाए परिव्ययंतो ति।' रीषदः ५: अचेलं वेलाभावो जिनकल्पिकाऽऽदीनाम्, अन्ये. भिक्षाचर्यायां-मिक्षाऽटने परिषजन् , उदीयन्ते हि भिक्षा- पांतु भिन्नमल्पमूल्यं च चेलमध्यचेलमेव, अवस्त्राशीलाउठने प्रायः परीवहाः । उक्तं हि-“भिक्खायरियाए बाबीसं दिवत् , तदेव परीपहोऽवेलपरीपहः ६, रमणं रतिः संपरीसहा उदीरिजंति।" इति, शेष प्राग्यत् ॥ इत्युक्त उद्देशः।। यमविपया धृतिः, तद्विपरीता त्वरतिः, सब परीपहः परति पृच्छामाह
परीपहः ७,स्त्यायतेः स्तुगी निया टि टित्याच छीपि रखी, कयरे ते खलु बाबीसं परीसहा समणेणं भगवया महा.
सैव तद्गतगगहतगतिविभ्रमङ्गिनाऽऽकाविलाकने ऽपिवीरेणं कासवेणं पवेइया, जे भिक्खू सुच्चा नच्चा जिच्चा
"त्वगरुधिरमासमेद-स्नाय्यस्थिशिगवणः सुदुर्गन्धम्।
कुचनयनजघनवदनो-रुमूच्छितो मन्यते रूपम् ॥१॥" अभिभूय भिक्खायरियाए परिव्ययंतो पुट्ठो नो विनिहन्नेजा।
तथा(कयरे ) किं नामानः 'ते' अनन्तरसूत्रोहियाः 'खलः'
"निष्ठीवितं जुगुप्स-त्यधरस्थं पिबति माहितः प्रसभम्। पाक्यालङ्कारे, शेपं प्राग्वदिति ।
कुचजघनपरिश्रावं, नेच्छति तन्माहिती भजते ॥२॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org