________________
( ६४० ) अभिधानराजेन्द्रः ।
परिसह
यानां त्रयाणामृजुसूत्रस्य च मतेन प्रासुकमन्नाऽऽदि, उपलक्षणत्वात् कल्प्यं च गृहतो भुञ्जानस्याप्यध्यासनेति प्रक्रमः । ते हि भावप्रधानतया भावाध्यासनामेव मन्यन्ते सा च ना भुञ्जानस्यैव, किंतु शास्त्रानुसारिप्रकृत्या समताऽवस्थितस्य प्रासुमेषणीयं च धर्वदनार्थं भुञ्जानस्यापीति गाथाऽर्थः ॥ ८० ॥
सम्प्रति नयद्वारमाह
जं पप्प नेगमन, परीसहो वेयणा य दुराहं तु । वेयण पडुच्च जीवे, उज्जुसुओं सदस्स पुरा आया ॥ ८१ ॥ ' यद् ' वस्तु गिरिनिर्भरजलाऽऽदि ' प्राप्य ' श्रासाद्य तुदादिपरिषा उत्पन्गगमनयो पदे नित्याभिस म्वन्धात् तत्परीप इति चक्रीति शेषः सम्यते यदि
|
दात्पादकं वस्तु न भवेत्सदा दाद पत्र न स्युः, तदभावाच्च किं केन सह्यत इति परीषहाभाव एव स्यात्, ततस्तद्भावभावित्वात् परीषहस्य तत् प्रधानमिति तदेव परीपहः, प्रस्थोत्पादककाष्ठप्रस्थकवत् । श्राह नैकगमत्वा चैनमस्य कथमेकरूपतेच परीषद्राणामिटोका उच्यते--शशाखत्वादस्य न सर्वभेदाभिधानं शक्यमिति कश्चिदेव क्व चिदुच्यते । एवं शेषनयेध्वपि यथोक्ताऽऽशङ्कायां वाच्यमिति । वेदना' तुदादिजनिता असातंवेदना, चशब्दात्तदुत्पादकं च परीषद्वयोस्तु पारिशेध्यान् सहार पुनमेतनति गम्यते अर्थ वानीरभिप्रायः यदि तारि निर्भरजला- दिक्षदादिवेदनाजनकत्वेन परीपः कथमिय दादिवेदना न परीषहो, निरुपचारतं परीपात इति परीग्रहलक्षणं वेदनाया एवं सम्भवति, उपचरितं तु गिरिवरज लाऽऽदी, ताविकचस्तुनिबन्धनश्चोपचार इति तदभावे त स्याप्यभाव एव स्यात् । 'वेदनां' तुदाद्यनुभवाऽऽत्मिकां 'प्रतीत्य' श्राश्रित्य जीवे परीग्रह इति ऋजुसूत्रः मन्यत इतीहापि गम्यते । श्रयमस्याऽऽशयः-सति हि निरुपचरितलक्षणान्वितेऽपि परीप स एव परीपहोऽस्तु किमुपचरितकल्पनया ? ततो निरुपणगावनैव परीषदः, सा च जीवधर्मत्वाजीवाजीव इतिदजीये परीषद उच्यते, न तु पूर्वेषामिवाजीवेऽपीति ' शब्दस्य इति शब्दाssव्यनयस्य साम्प्रतसमभिरूदैवम्भूतभेदतस्त्रिरूपस्य मनेनाऽऽत्मा जीवः, परीषद इति प्रक्रमः । पुनशब्दो विशेष पनि विशेष परीषदोषयुकत्वम् अनुपयो प्रधानः उपयोगश्चाऽऽत्मन एवेति परषहोपयुक्त श्रात्मैव परीप इति मन्यते इति गाथाऽर्थः ॥ ८१ ॥
3
इदानीं वर्तनाहारमाह
वीसं उकोसपर, वर्हति जहन्नयो हवइ एगो । सीणि चरिनिस दिया नवति
3
विशतिः उत्कृष्टपदे चिन्त्यमान परीपहाः वर्तन्ते युगपदेकत्र प्राणितीति गम्यते । जघन्यतः जगन्य पदमाश्रित्य भदेः परीषदेद्वाविंशतिरपि किं नेकप र्त्तन्त इत्याह ( सीउमिगु नि ) शीतोष्णे चर्यानैरेधिकपी च युगपद् 'एककालं न वर्तेते' न भवतः, परस्परं प रिहारस्थितिलक्षणत्वादमीपाम्, तथाहि न शीतमुष्णं न चोनचर्यायां नैवेधी नाचती थी.
*
Jain Education International
परिसह
गपद्येनामीषामेकासम्भवाटतोऽपि द्वाविंशतिरिति । आह-नैधिकीयत्कथं शय्याऽपि न चर्षया विरुध्यते, उच्चते निरोधादिनस्त्यहनिकादेरपि तत्र सम्भवा धिक स्वाध्यायादीनां भूमिः, ते च प्रायः स्थिरतायातु वानुज्ञाता इति तस्या एव चर्यया विरोधः, इति गाथार्थः ॥८२॥
कालद्वारमाह
वासम्मसो अतिए, मुदुत्तमं च हो उज्जुए। सदस्स एगसमयं परीसहो होइ नायव्य ॥ ८३ ॥ (दासासी यति यः कोऽर्थः वर्षल क्षणं कालपरिमाणमाश्रित्य, परीषहो भवतेि इति गम्यते । चः पूरणे श्वानां नैगमहानवानां मतेन तेन
न्यायतस्तदुत्पादकं यस्यपि परीपति त्कालस्थितिकमपि सम्भवत्येवेति. ( मुहुत्तमं तं च इति ) प्रा. कृतत्वादन्तर्मुह पुनर्भवति प्रक्रमात्परीषदः स्या विचार्यमाणे सह प्रागुक्रनीतित वेदनापदि इति वि सा चोपयोगाऽऽरिमका उपयोग तुमुत्ता परं जोगा न संसीति" इति वचनात् श्रान्तमुहतिक एव 'शब्दस्य साम्प्रतादिविभेदस्य मनेनैकसमयं परीप भवति शातय अयोग्यः स नीतितो बेदनीपयुक्त मात्मानमेव परीषद्धं मनुते स चैतस्य पर्यायाऽऽत्मकतया प्रतिसमय मन्यान्य एव भवतीति समयमेवैतन्मतेन परीपही युक्तः । इति गाथाऽर्थः ॥ ८३ ॥
"
S
'वर्षाप्रतः त्रयाणां परीपह ' इति यदुक्कं तदेव दृष्टानविनुमादकंडू अभत्तछंदो, अच्छीणं वेयणा तहा कुच्छी । कासं सासं च जरं, अहिआसे सत्त वाससए । ८४ ॥ ( कराड ) कराइति भारुचिरूपम् 'अ क्ष्णोः ' लोचनयोः वेदनां दुःखानुभवः सर्वत्र द्वितीयार्थे प्रथमा; तथेति समुच्चये; (कुच्छित्ति) सुव्यत्ययात् कुक्ष्योदादिरूपां का श्वासं च ज्वरं यम - तमेव । श्रध्यास्त' इति अधिसहते; सप्त वर्षशतानि यावत् । अनेन तु सनत्कुमारचक्रवयुदाहरणं सूचितं स हि महात्मा सनत्कुमारचक्रवर्ती शक्रप्रशंसा सहनसमायातामरनिवेदित कृतिराग्यवासनः परस्तावला
खिलमपि राज्यमपहायाभ्युपगती
प्रतिक्षणमभि नवाभिनवप्रवर्द्धमानसंयेगो मधुकरवृत्यैव यथोपलब्धान पानीपरचितप्रावृचिरनन्तरीक सादर कराडादिवेदनाशिरोऽपि संयमान मनागपि मचाल, पुनस्तरप परीक्षणाऽऽयातभिषग्वेषामरोपदर्शितद्वादशांशुमालिस-माङगुल्यवयवश्च तत्पुरतः "पुवि कडा कम्मां वेयइता" इत्यादि संवगोत्पादक मागमवचः प्ररूपयन् स्वयमागन्य शक्रेणाभिवन्दित उपबृंहितश्व । इति गाथार्थः ॥ ८४ ॥ सम्प्रतिक परीषद इति क्षेत्रविषयप्रश्रप्रतिवत्रनमाहलोए संथारम्मि य, परीसहा नात्र उज्जुसुत्ताओं । निए सरनया, परमहा होह बनाये ॥ ८५ ॥ लोके संस्तारके च परीषहाः ( जाव उज्जुसुत्ताओं त्ति ) सूत्रत्वात् ऋजुसूत्रं यावद् अस्य व पूर्वार्द्धस्य सूचकस्वादविशुद्धयमस्य मतेन लोक पपा तत्सहिष्णु
For Private & Personal Use Only
www.jainelibrary.org