________________
(६३६) परिसह भाभिधानराजेन्द्रः ।
परिसह (कइसु कम्मपगडीसु समोयरंति त्ति) कतिषु कर्मप्रकृ- 'भरतिः' इति अरतिपरीषहः, एवमुत्तरेष्वपि परीषहशतिषु विषये परीपहाः समवतारं वजन्तीत्यर्थः । (पन्ना परी. ब्दः सम्बन्धनीयः। ( अचेल ति) प्राकृतत्वाद्विन्दुलोसहेत्यादि) प्रशापरीपही शानाऽऽवरणे मतिज्ञानाऽऽवरणरूपे पः, अचलं, ' स्त्री नेषेधिकी याचना चाऽऽक्रोशः सत्कारसमवतरति प्रज्ञाया अभावमाश्रित्य तदभावस्य सानाऽऽचर. पुरस्कारः' सप्तते वक्ष्यमाणरूपाः परीपहाः । चरित्रभो. णोदयसम्भवत्वात् । यत् तदभावे दैन्यवर्जनं तत्सद्भावे च हे' चरित्रमोहनाम्नि मोहनीयभेदे भवन्तीति गम्यते । तदुदमानवर्जनं तच्चारित्रमोहनीयक्षयोपशमाऽऽदेरिति । एवं यभावित्वादेषाम् ॥ चारित्रमोहनीयस्यापि बहुभेदत्वाधस्य शानपरीपहोऽपि. नवरं मत्यादिज्ञानाऽऽवरणेऽवतरति "पंचे- तभेदस्योदयेन यत्परीषहसद्भावस्तमाह-'अरतेः' अरतिस्यादि गाथा। (पंचव प्राणुपुत्वी ति) क्षुत्पिपासाशीतोष्णदंश- नाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, ( पुंखे. मशकपरीषहा इत्यर्थः। एतेषु च पीडेव वेदनीयोत्था. तदधि- यत्ति) सुपो लोपात् पुंवेदस्य, भयस्य चैवं मानस्य कोसहनं तु चारित्रमोहनीयक्षयोपशमाऽऽदिसम्भवमधिसहनस्य धस्य लोभस्य च उदयेन परीषहाः सप्त। इह चाऽरत्युदये चारित्ररूपत्वादिति । (एगे दंसणपरीसद्दे समोयरह त्ति) नारतिपरीषहः जुगुप्तोदयेनाचलपपिह इत्यादि यथाक्रम यतो दर्शनं तस्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमाऽऽ- योजना कार्येति। तथा दर्शनमोहे 'दर्शनपरीषदः' वन्यदौ भवत्युदये तु न भवतीत्यतस्तत्र दर्शनपरीषहः समवत- माणरूपो. (णियमसो ति) आर्षत्वेन नियमात् भवेत् , रतीति।"श्ररई"इत्यादिगाथा। तत्र चारतिपरीषहो रतिमोह
'एकः 'अद्वितीयः 'शेषाः 'एतदुद्धरिताः, परीषहाः पुनः नीये, तज्जन्यत्वादचेलपरीषहो जुगुप्सामोहनीये लज्जापेक्षया,
एकादश 'वेदनीये' वेदनीयनाम्नि कर्मणि संभवन्तीति गा. स्त्रीपरीषहः पुरुषवेदमोहो, रुयपेक्षया तु पुरुषपरीषहः थात्रयार्थः ॥ ७५-७६-७७ ॥ स्त्रीवेदमाहे, तत्वतः रुयाद्यभिलापरूपत्वात्तस्य, नेषेधकीप
के पुनस्ते एकादशेत्याहरोषहो भयमोहे उपसर्गभयापेक्षया, याश्चापरीषहो माननोहे पंचेव आणुपुब्बी, चरिया सिजा वहे य रोगे य । तद् दुष्करत्वापेक्षया, आक्रोशपरीषहः क्रोधमोहे क्रोधोत्प
तणफास जल्लमेव य, इकारस वेयणिजम्मि ।। ७८ ।। प्यपेक्षया, सत्कारपुरस्कारपरीषद्दो मानमोह मदोत्पत्यपेक्ष
पञ्चैव पञ्चसंख्या एव ते च प्रकारान्तरेणापि स्युरित्याहया समवतरति । सामान्यतस्तु सर्वेऽप्येत चारित्रमाहनीये
'पातुपूर्व्या' परिपाट्या. क्षुत्पिपासाशीतोमदंशकमशकाssसमवतरन्तीति । (पगे अलाभपरीसहे समोयरइ त्ति) अलाभपरीषह पचान्तराये समवतरत्यन्तरायं चह लाभा
ख्या इति भावः । चर्या शय्या वधश्च रोगश्च तृणस्पर्शो जल म्तरायं तदुदय एवं लाभाभावात् , तदधिसहनं च चारि
एव च इत्यमी एकादश वेदनीयकर्मण्युदयवति परीषदा बमोहनीयक्षयोपशम इति । भ०८ श०८ उ. ।
भवन्तीति शेषः,इति गाथाऽर्थः ॥ ७ ॥ तत्र प्रकृतिनानात्वमाह
सम्प्रति पुरुषसमवतारमाह
बावीसं वायरसं-पराएँ चउदस य सुहुमरागम्मि । णाणावरणे वेए, मोहम्मि य अंतराइए चेव ।।
छउमत्थवीयराए, चउदस इक्कारस जिणम्मि ।। ७६ ॥ एएसुं बाबीसं, परीसहा हुंति णायव्वा ॥ ७३ ।।
'द्वाविंशतिः' द्वाविंशतिसंख्याः प्रक्रमात्परीषहाः 'बादशानाऽऽवरणे चेये मोहे चानन्तरायिके चैव,पतेषु चतुर्प क
रसंपराये' बादरसम्परायनाम्नि गुणस्थाने । किमुक्तं भवमसु वचषमाणस्वरूपेषु द्वाविंशतिः परीपहा भवन्ति ॥७३॥ |
ति ?-बादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, अनेन प्रकृतिभेद उक्तः । सम्प्रति यस्य यत्रावतारस्तमाह- चतुईश चतुर्दशसंख्याः , चः, पूरणे, सूक्ष्म संपराये, सूक्ष्मपन्नानाणपरिसहा, णाणावरणम्मि हुति दुन्नेए ।
सम्परायनाम्नि गुणस्थाने, 'सप्तानां चारित्रमोहनीयप्रतिबइक्को य अंतराए, अलाहपरीसहा होइ ॥ ७४॥
द्धानां, दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्राऽसम्भवादिति
भावः । 'छद्मस्थवीतरागे' छमस्थवीतरागनाम्नि गुणस्थाने, प्रशा चाशानं च प्रज्ञाशाने, ते एवोसेकवैक्लव्याकरणतः। 'चतुईश' उक्तरूपा एव , 'एकादश' एकादशसंख्याः जिने परीपह्यमाणे परीपही, 'ज्ञानाऽऽवरणे' कर्मणि भवतो द्वौ' केवलिनि, वेदनीयप्रतिबद्धानां चुदादीनामेव तत्र भावाद् , एता, तदुदयक्षयोपशमाभ्यामनयोः सद्भावात् . एकश्च 'अ-| इति गाथाऽर्थः॥ ७६ ॥ न्तराये' अन्तरायकर्मण्यलाभपरीपही भवति, तदुदयनिब
अधुना अध्यासनामाहन्धनवादलाभस्य इति गाथाऽर्थः ॥ ७४॥
एसणमणेसणिजं, तिएहं अग्गहणऽभोयण नयाणं । मोहनीयं द्विधति यत्र तद्भेदे वेदनीये च यत्परिषहाव
अहिआसण बोद्धव्वा, फासुय सदुज्जुसुत्ताणं ।। ८०॥ तारस्तमाह
एण्यत इत्येषणम्-एपणाशुद्धम् अनेषणीयं तद्विपरीतं, सो. अरई अचेल इत्थी, निसीहिया जायणा य अक्कोसे।
पस्कारस्वाद्यदनाऽऽदि तस्य, यद्वा-'सुपा सुपो भवन्ति' सक्कारपुरकारे, चरित्तमोहम्मि सतेए ।। ७५ ॥
इति न्यायादिषणीयस्य अनेषणीयस्य च, (अग्गहण :अरहर दंगुठाए, पुंवेय भयस्स चेव माणस्स ।
भोयण ति) अब्रहणम्-अनुपादानं, कथश्चि प्रहणे वा. कोहस्स य लोहस्स य, उदएण परीसहा सत्त ॥ ७६ ।।
अभोजनम्-अपरिभोगाऽऽत्मकं त्रयाणाम् ' अधिगमस
ग्रव्यवहाराणां नयानां मन्तेनाध्यासना बोद्धव्येति सम्बदसणमोहे दंसण-परीसहो नियमसो भवे इक्को ।
न्धः। श्रमी हि स्थूलदर्शिनः बुभुक्षाऽऽदिसहनमन्नादिपरिसेसा परीसहा खलु, इक्वारस वेयणिजम्मि ॥ ७७॥ । हारात्मकमेवेच्छन्ति । (फासुग सदुज्जुसुत्ताणं ति) शब्दन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org