________________
परिव्वायग
णशास्त्र छंदेत्ति ] पद्यवचनलक्षणशास्त्रे ( निरुत्ते त्ति ) शब्दनिरुक्तिप्रतिपादके ( जोइसामयणे ति ) ज्योतिषामयने ज्योतिःशास्त्रे व बहुषु (बंभर यति ) ब्राह्मणकेषु च वेदव्यान्यानरूपेषु ब्राह्मणसम्बन्धिशास्त्रेष्वागमेषु वा, वाचनाऽन्तरे." परिव्वायएस य नपसु चि" परिवाजकसम्वन्धिषु च नयायेषु परिनिि यायावर नि ) सुपरिनिष्णाताखाप्यभूवाति (आ. घवेमाणे ति ) श्रख्यायन्तः - कथयन्तः । (पसवेमारा ति) बोधयन्तः (परुवेमारा ति) उपपत्तिभिः स्थापयन्तः । (चोक्या खोयार ति ) चोक्षा-विमलदेहनेपथ्याः चोक्षा 55सारा निरबधव्यवहाराः किमु भवतीत्याह--(सुई सुस मायर ति) (अमिय जलपूयमाणो त्ति) अभिषेकतो जलेन [पूयति] पवित्रित श्रात्मा यैस्ते तथा (विग्धेयं त्ति विनाभावेन विवचि रख जलाऽऽराव विशेषः (ति) पुष्करिणी वर्तुलः स एव, पुष्करयुक्तो वा । (दीहियं वत्ति ) दीर्घिका सारणी (गुंजालियं वत्ति ) गुज्जालिका- वक्रसारणी "सर सिंवत्ति" क्वचिद् दृश्यते । तत्र महत्सरः सरसीत्युच्यते, ( नत्थ श्रद्धागमणेगं ति ) न इति यो निषेधः सोऽन्यसाध्वगमनादित्यर्थः । समई वा " इत्यत्र यावत्करणादिदे "
व
( ६३६ ) अभिधान राजेन्द्रः |
64
"राजापानिया
या सत्यं वेति।" पतानि च प्रानिय व्याधेयानीति (हरिया लेसणया व प्ति) संश्लेषणता (घट्टणया वत्ति ) सङ्घट्टनम् ( थंभणया वत्ति ) स्तम्भनम् ऊर्ध्वकरणं (लूसण्या वत्ति) हस्तादिना पनकाऽऽदे सम्मार्जनम् ( उप्पाडण्या वत्ति ) उन्मूलनम् " अयपायाणि वा इत्यादिसूत्रे यावत्करणात् त्रयुकसीसकरजतजातरूपकाः (ति) कंसखोहारपुटकरीतिकामा शङ्खदन्तचर्मचेलशैलशब्दविशेषितानि पात्राणि दृश्यानि । असराणि वा तहष्पगाराणि महद्धण मोल्लाई " च दृश्यम् । तत्रायो लोहं, रजतं रूप्यं जातरूपं सुव . काचः पापाविकारः (ईति यति) गिम्यम्, वृत्तलोहं त्रिकुटीति यदुच्यते, कांस्यलोहं कांस्यमेव, हा
पुटकं मुकाशुक्तिपुर्द, रीतिका पीतला, अन्यतराणि वा येषां मध्ये एकतराणि एतव्यतिरिक्रानि वा तथाप्रकाराणि भोजनादिकार्यकारण समर्थानि महत् प्रभूतं धनं इयं मूल्यं प्रतीतं येषां तानि तथा । ( अलावुपापरां ति ) श्रलापात्रान् तुम्बकभाजनादित्यर्थः तथा-" इत्यत्र यावर करणात् प्रयुकयन्धनादीनि शलबन्धनान्तानि पात्रात वसई तपगाराई महणजाई" इत्येतय दश्यमिति पुस्तकान्तरे समग्रमिदं सूत्र चेति । ( मत्थ एगार धाउरत्ताए ति ) इह युगलिकयेति दृश्यः हारादीनि शेषन प्राग्वत्वरम् (समुदियात ति ) रूढशब्दत्वादस्य हन्ताङ्गुलीमुद्रिकादशकभित्यर्थः । (पवित्तरति ) पवित्र गुलीयकम् चिममपूरि माइलि ) प्रथमं ग्रन्थनेन निर्वृत्तं मालारूपं, वेष्टिमं मालावेननिर्वृत्तं पुष्यलम्बूसकाऽऽदि, पूरिमं पूरनिर्वृत्तं सङ्घानिमं- सङ्घातेन (मले)ि मारगांन
शलाका जाल कपूरण मयमिति, निम् इतरेतरस्य नाशनेन
Jain Education International
1
"
परिसप्पिणी
मालायां साधूनि तस्यै हितानि बेति पुष्पाणीत्यर्थः । (क पूरणं ति) कर्णपूरका पुष्पमयः क भार विशेषः । ( मागए पत्थए त्ति ) " दो असईओ पसई, दोहिं पसईई सेइया होई । चउसेश्रो उ कुलश्रो. चउकुलश्रो पत्थश्रो दोइ ॥ १ ॥ उपत्थमाढ्यं तह चत्तारि य श्रादया भवे दोणो ||" इत्यादिमानलक्षणलक्षितो मागधप्रस्थः । ( सेऽवि य चमार चि) तदवि जसे पदमार्ग नथापितवर्ति व्याप्रियमाणं वा । (थिमिश्रोदर ति ) स्तिमितोदकं यस्वाघः कर्दमो नास्ति (बहुपति) बहुप्रसन्नम् अति स्वच्छम् (परिपूभि पर गालितम् ( पविच एति ) पातुम् (चरुचमस त्ति ) चरुः स्थालीविशेषश्वमसो दर्विकेति ॥ १२ ॥ ३८ ॥ श्र० ज्ञा० परिव्राजामिदम् परिवा जकम् । परिवाजकसम्बम्बिनि " बहुतु परिवार नरसु" श्र० । परिवाजक लम्बन्धिषु नयेषु श्राचारशास्त्रेषु. कल्प० १ अधि० १ क्षण ।
परिसंकमाण - परिशङ्कमान त्रि० । सर्वतोभय ऽऽकुले, सूत्र ०
१ श्रु० १० अ० ।
परिसंकियजय - परिशङ्कितजन - पुं० । भीतजने, प्रश०३
श्र० द्वार ।
परिसंखाय परिसदाय अव्य००२ ॐ० १ ० । श्राचा० । सर्वैः प्रकारैर्शात्वेत्यर्थे, दश० ७ उ० । परिसंठाविय - परिसंस्थापित त्रि० । परि समन्तात्सर्वत्र सम्प स्थापितम् । रक्षितं
!
परिसंत परिभ्रान्त भिन्ते १
० १ श्र० ।
परिसंघय परिसंस्तव पुं० परिबन्दमा १०३०
-
३ उ० ।
इति परिसंदेयण - परिसंवेदन - न० । अनुभवे श्रचा० १० २
श्र० ३ उ० ।
परिसकिर-परिष्वप्किन
परिष्यन्तुिं शीलमस्येति । परिसर्पणशीले, "विपुल गगण चवलपरिसक्किरेसु । " शा० १ ० १ ० ॥
परिसडण परिशटन निःशर स्था० १ डा० ॥ परिसडिय परिशटित - भि० । कुष्ठाऽऽयुपद्दताङ्ग इव विध्वस्ते, प्रश्न० ४ संव० द्वार ।
·
-
परिसडियकंदमूलत पचपुष्पफलाहार-परिशटितकन्दमूल -- स्वपत्र पुण्यफलाऽऽहार पुं० परिशतिकन्दाऽऽदिन के वानप्रस्थभेदे, नि० चू० १ उ० । परिसप्य परिसर्प पुं परिसर्पतीत्येवंशी परिवप रिसर्पणशीलेषु भुजोरः परिसर्पेषु जीवभेदेषु, अनु० जी० । प्रज्ञा० ।
91
।
परिसी परिसीबी परिसर्पीलायाम् तिर्य स्त्रियाम, " से किं तं परिसप्पिणीओ ? | परिसपिणीश्री दुबिहा परणताओ । तं जहा - उरपरिसपिणीश्रो, भुय परिसपीओ य । " जी०२ प्रति० ।
For Private & Personal Use Only
www.jainelibrary.org