________________
परिसर
(६३७) प्रभिधानराजन्छः ।
परिसह
परिसर-परिसर-पुं० । प्रान्ते, औ० । “ नगरपरिसरेर वा।" | क्षणात् । तत्राऽऽद्यमाह-कर्मणि विचार्ये, चः पूरणे, द्रव्यपश्रा० म०१०। ...... परिसरो मृत्यौ, देवोपान्तप्रदेश- रीषहः अनुदयः उदयाभावः, प्रक्रमात् परीषहवेदनीयकयो।" है० । “परिसरो पासा।" पाइ) ना० २३६ गाथा। मणामेव, 'भणितः' उक्त इति गाथाऽऽर्थः ॥६६॥ परिसह-परिषह-पुंछ । परीति समन्तात् स्वहेतुभिरुदीरिता
द्वितीयभेदमावमार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्ते इति परीषहाः । णोकम्मम्मि यतिविहो, सञ्चित्ताचित्तमीसओ चेव । उत्त० २ ० । साधुभिः सहनीयेषु तुदादिषु, भ०१ श०६
भावे कम्मस्सुदओ, तस्स उ दाराणिमे हुंति ॥ ६७ ॥ उ०। औ०। विशे। सूत्र ।। प्रा० चू० । श्राव०।
नोकर्मणि पुनर्विचार्य; चस्य पुनरर्थत्वाद् द्रव्यपरीषहः त्रिननु केडमी परीषहाः ?, किंरूपाः ?, किञ्चालम्बनमुर
विधः त्रिभेदः, (सचित्ताचित्तमीसो त्ति) लुप्तनिर्दिष्टत्वाद्विरीकृत्यैतेषु सत्स्वपि न विनयविलङ्घनमित्याशङ्काऽऽपो
भक्तः सचित्तोऽचित्तो मिश्रक इति,समाहारो वा सचित्ताचिहाय परिषहास्तत्स्वरूपाऽऽदि चाभिधेयमित्यनेन सम्बन्धे.
त्तमिश्रकमिति, प्राकृतत्वाच्च पुल्लिङ्गता चः स्वगतानेकभेनाऽऽयातस्यास्य महार्थस्य महापुरम्येव चतुरनुयोगद्वार
दसमुच्चये, एवोऽयधारणे. इयन्त एवामी भेदाः, तत्र नोकस्वरूपमुपवर्णनीयं, तत्र च नाम निष्पन्न निक्षेपस्य परी
मणि सचित्तद्रव्यपरीषहो गिरिनिरजलाऽऽदिः, अचित्तपह इति नाम, अतस्तन्निक्षेपदर्शनायाऽऽह भगवान्नयुक्ति
व्यपरीपहश्चित्रकचूर्णाऽऽदिर्मिश्रद्रव्यपरीषहो गुडाऽऽर्द्रकार:
काऽऽदि. त्रयस्यापि कर्माभावरूपत्वात् तुत्परीषहजनकत्वाणासो परीसहाणं, चविहो दुविहो उ दव्वम्मि। च, इत्थं पिपासाऽऽदिजनकं लवणजलाऽऽद्यप्यनेकधा नोकआगम नोआगमतो, नोआगमत्रो य सो तिविहो ॥६५।।
मद्रव्यपरीपह इति स्वधिया भावनीयम् । भावपरीषद आगनियतं निश्चितं वाऽऽसनं नामाऽऽदिरचनाऽऽत्मक क्षेपणं
मतो ज्ञाता तब चोपयुक्तो. नोागमतस्तु नोशब्दस्यैकदेशन्यासो.निक्षेप इत्यर्थः। श्रयं च केषामित्याह-परीति समन्तात्
वाचित्ये आगमकदेशभूतीमदमेवाध्ययनं, निषेधवावित्वे तु स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः स
तदभावरूपः परीषहवेदनीयस्य कर्मण उदयः। तथा चाऽऽह
(भावे कम्मरस उदो ति) कर्मण इति परीषहवेदनीवन्त इति परीषहास्तेषां, चत्वारो विधाः प्रकारा अस्ये. ति चतुर्विधो, नामस्थापनाद्रव्यभावभेदात् । तत्र नामस्था
यकर्मणां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः। तस्य च' पने क्षरणे, इत्यनादृत्य द्रव्यपरीषहमाह- द्विविधा' द्विभे
भावपरीषहस्य ' द्वाराणि' व्याख्यानमुखानि । इमानि " दः, तुः पूरणे, भवति 'व्ये' इति द्रव्यविषयः, प्रक्रमात्प
अनन्तरवक्ष्यमाणानि, भवन्तीति गाथाऽर्थः ॥ ६७॥ रीषहः । स च (श्रागम णोश्रागमतो ति) श्रागमती नोश्रा
तान्तवाऽऽहगमतश्च तत्र भागमतो ज्ञाता, तत्र चानुपयुक्त इत्यागम- कत्तो कस्स वदव्वं,समोआर अहिासए नय वत्तणा कालो। स्वरूपमतिपरिचितमिति परिहत्य नोआगमत प्राह नो
खित्तुद्देसे पुच्छा, निइसे सुत्तफासे य ।। ६८ ॥ आगमतस्तु नोभागमं पुनराश्रित्य 'स' इति परीपहः 'त्रिविधः ' त्रिप्रकार इति गाथाऽर्थः॥ ६५ ॥
'कुतः' इति कुतोऽङ्गाऽऽदेरिदसुद्धृतं १, (कस्स इति) कस्य त्रैविध्यमेवाऽऽह
संयताऽऽदेरमी परीषहाः २, 'द्रव्यम्' इति किममीषामुत्पाद
कं द्रव्यं ३. ' समवतार' इति क्व कर्मप्रकृती पुरुषविशेष जाणगसरीर भविए, तव्वहारते य से भवे दुविहे ।
वाऽमीपां सम्भवः ? ४. 'अध्यास' इति कथममीपामध्याकम्मे नोकम्मे या, कम्मम्मि य अणुदओ भणिो ॥६६॥ सना सहनाऽऽमिका ? ५, 'नय इति को नयः कं परीषह( जाणगसरीर त्ति ) झायको शो वा तस्य शरीरं शा- मिच्छति ? ६ चः समुच्चये, 'वर्तना' ते कति क्षदादयः यकशरीरं, शरीरं वा जीवरहितं सिद्धशिलातलगतं
एकदै कस्मिन् स्वामिनि वर्तन्ते ७ 'काल' इति कियन्तं निपीधिकागतं वा, अहो ! अमुना शर्गग्समुच्छयणोपात्तन कालं यावत् परीपहास्तित्वम् ८, (खेत्ते त्ति) कतरस्मिन्किपरीषह इति पदं शिक्षितम् , अयं घृतघटाऽभूदितिव.सं. यति वा क्षेत्रह, 'उद्देशो' गुरोः सामान्याभिधायि वचनं भाव्यमानं, तथा (भविय त्ति) शरीरशब्दस्य काकाक्षि
१०. 'पृच्छा' नजिज्ञासोः शिष्यस्य प्रश्नः ११, 'निर्देशः ' गोलकन्यायेनोमयत्र सम्बन्धात् भव्यशरीरं, तत्र भविष्यति गुरुणा पृष्टार्थविशपभाषणम १२, 'सूत्रस्पर्शः' सूत्रसूचितातेन तेनावस्थाऽऽत्मना सत्ता प्राप्स्यति यः स भव्यो जी- र्थवचनम् १३. 'चः 'समुच्चये । इति गाथासमासार्थः ॥६॥ वस्तस्य शरीरं यदद्यापि परीवह इनि पदं न शिक्षत, ए.
तत्र कुत इति प्रश्नप्रतिववनमाहप्यति तु शिक्षिष्यंत, नदयं धृतघटी भविष्यतीनिवत्संभा.
कम्म पवायव्ये, मानरसे पाहडम्मि जे मुतं । व्यमानम् । नापागमता द्रव्यपरीवहः (तव्वइरिले यत्ति ) ताभ्यां शरीरभव्यशरीराभ्यां व्यतिरिक्तः पृथग्भूतः तद्य
सणयं सोदाहरणं, तं चेव इहं पि णायव्वं ॥ ६६ ॥ तिरिक्तः, सच प्रकृतत्याद् द्रव्यपरीपहो भवेत् , 'द्विविधः' कर्मणः प्रवादः प्रकर्षण प्रतिपादनमस्मिन्निति कर्मप्रवाई. द्विभेदः । कथमित्याह-कियते मिथ्यात्वाविरतिकवाययोगा- तश तत् पूर्व च तस्मिन् , तत्र बहूनि प्राभृतानीति कतिथ नुगतनाऽऽत्मना निवर्थत इति कर्म, तत्र ज्ञाना: बरणा55
प्राभृते इत्याह-सप्तदशे प्राभृते-प्रतिनियतार्थाधिकाराभिधादिरूप, 'नोकर्मणि च' तद्विपरीतरूपे, चः समुच्चये, दीर्घ- यिनि, यत् 'सूत्र' गणधरप्रणीतश्रुतरूपं 'सनयं' नैगमा55त्वं च " हस्वदीघौ मिथो वृत्तौ" ८.१४॥ इति प्राकृतल... दिनयान्वितं, 'सोदाहरणं' सदृष्टान्त, (त चवात्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org