________________
( ६३५ ) अभिधानराजेन्द्रः ।
परिव्वायग
एवं वेदाणं सारगा पारगा धारका वारका सडंगवी सहितंविसारदा संखाणे सिक्खाकप्पे वागरणे छंदे शिरुत्ते जोतिसामयणे असेतु य वंभम्पएस अ सत्थेसु सुपरिणिहितायावि हुत्था । तेणं परिव्वायगा दाणधम्मं च सोअधम्मं च ति त्थाभिसेच आघवे मारणा पष्ममाणा परूत्रे माया विहरंति । जं णं अम्हे किंचि असुई भवति तं गं उदएण य मट्टियाए
1
पक्खालि सुई भवति, एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवेत्ता अभिसे जलपूपाणो fararai गमितामो, तेसि णं परिव्वायगाणं यो कप्पर अगडं वा तलायं वा गई वा वा िवा पुक्खरि वा दीहियं वा गुंजालिश्रं वा सरं वा सागरं वा श्रगाहितर, रामत्थ श्रद्धाखामणे, गो कप्पइ सगई वा० जात्र संमाणि वा दुरूहित्ता गं गच्छित्तए, तेसि णं परिव्त्रायगाणं णो कम्पs आसं वा हथि वा उट्टं वा गोणिं वा महिसं वा खरं वा दुरूहित्ता गं गमित्तए, तेसि णं परिव्यगाणं णो कप्पड़ नडपेच्छाइ वा० जाव मागहथेच्छाइ वा पिच्छित्तए, तेसिं परिव्वायमाणं यो कम्पइ हरियाणं लेसणया वा घट्टणयात्रा थंभणया वा लूसण्या वा उपाया वा करित, सिं परिव्वापगाणं खो कप्पर इत्थिकहाइ वा भत्ता वा देसकाइ वा रायकहार वा चोर कहाइ वा जणवयक हाइ वा अणत्थदंडं करितए, तेलिणं परिव्वगाणं णो कप्पर अयपायाइ वा तपायाणि वा
पायाणि वा जसदपायाणि वा सीसगपायाणि वा रुपायाणि वा सुपायाणि वा अप्सराणि वा बहुमुल्लाणि वा धारितए, गम्मत्थ लाउपाए वा दारुपाए वा महिपावा, तेसि णं परिव्वायगाणं णो कप्पर - यबंधणाणि वा त अवंधणाणि वा तंबंबंध शाणि० जाव बहुमुल्ला धारितए, तेसि णं परिव्वायगाणं यो कप्पइ शाखाविवपरागरताई वत्थाई धारितए रामत्थ एकाए धारत्ताए, तेस गं परिवायगाणं यो कमइ हारं वा अद्धहारं वा एकावलिं वा मुक्तावलिं वा कणगावलिं वा रयणावलिं वा मुरभिं वा कंठमुरविं वा पालंबं वा तिसरयं वा कडिसुतं वा दसमुद्दिश्रातिकं वा कडपाणि वा तुणियाणि वा अंगाणि वा केऊराणि वा कुंडलागि वा मउडं वा चूलामा वा सिद्धिए, सत्य एकेय तंत्रि पवित्तरणं, तेसि गं परिarani ar arus गंथि -
मिरिमसंयाति चतुव्धिहे मल्ले धारितर, गएणस्थ ए गेण कम्पयूरेणं, तेसि णं परिव्वायगाणं णो कपइ अगलुरण वा चंदणेण वा कुकुभेण वा गापं अगलपितर, पत्थ एकाए गंगामहियाए, तेसि यं परि
Jain Education International
परिव्वायग
aaraगाणं कप्पर मागहए पत्थए जलस्स पडिगाहित्तए, सेऽवि य वहमासे णो चेव णं अवहमाणे सेऽवि य थिमिओदए णो चेत्र णं कमोद, सेवि बहुपसले यो चेव गं अबहुपसले, सेवि परिपूते गो चैत्र अपरिपूते. सेवि
दियो चैत्र दिले, सेवि अ पिवेत्तए यो चेव णं हत्थपायचरुचमसपक्खालणट्टाए सिलाइत्तए वा, तेसिगं परिव्वायगाणं कप्पर मागहए श्रद्धाढए जलस्स पडिग्गाहित्तए, सेऽवि य वहमाणे णो चेत्र णं अत्रहमाणे० जाव णो चैव दिले, सेवि य इत्थपायचरुचमसपक्खालखट्टयाए यो चैत्र णं पिवत्तए सिणाइत्तए वा, ते यं परित्रायगा यात्रे विहारेण विहरमाणा बहूई वासाइं परियायं पाउरांति, बहूई वासाई परियायं पाणिता कालमासे कालं किच्चा उक्कोसेणं बंभलोए कप्पे देवत्ता उबवत्तारो भवति, तहिं तेसिं गई तर्हि तेसिं ठिई दससागरोवमाई ठिई पाता, सेसं तं चैव ॥ १२ ॥
( परिव्वायगति) मस्करिणः। (संख त्ति) सांख्याः- बुद्धयहङ्कारा ४ दिकार्थ ग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वम भ्युपगताः । ( जोइ ति ) योगिनः - श्रध्यात्मशास्त्रानुष्ठायिनः (कविलति ) कपिलो देवता येषां ते कापिलाः, सांख्या एव निरीश्वरा इत्यर्थः । ( भिउच्च त्ति ) भृगुः लोकप्रसिद्ध ऋषिविशेषः, तस्यैते शिष्या इति भार्गवाः ।" हंसा परमहंसा बहुउदगा कुडिश्वया" इत्येते चत्वारोऽपि परित्राजकमते यतिविशेषाः । तत्र हंसा - ये पर्वतकुहरपथाऽऽ श्रमदेवकु. लाऽऽरामवासिनो भिक्षार्थ च ग्रामं प्रविशन्ति परमहंसास्तुये नदी पुलिनसमागमप्रदेशेषु वसन्ति चीरकौपीन कुशाँच त्यक्त्वा प्राणान् परित्यजन्ति । बहूदकास्तु-ग्रामे एकरात्रिका नगरे पञ्चराधिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति । कुटीव्रताः- कुटीवराः । ते च गृहे वर्त्तमाना व्यपगतको धलोभमोहा श्रहङ्कारं वर्जयन्तीति । ( कराह परिव्वायगति) कृष्णपरिव्राजकाः परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित् । कण्वादयः पोडश परिवाजका लोकतोऽवसेया (रिउच्वेद जजुब्वेद सामवेदश्रवणवेद त्ति ) इह बहु वचनलेोपदर्शनात् ऋग्वेदयजुर्वेद सामवेदाथर्ववेदानामिति दृश्यम् । ( इतिहासपंचमाणं ति ) इतिहासः पुराणमुच्यते । ( निघंटुछट्टा ति ) निघण्टुः नाम कोश: । ( संगोवंगाणं ति । अङ्गानि शिक्षाऽऽदीनि उपाङ्गानि तदुकमपश्ञ्चनपराः प्रबन्धाः ( सरहस्ताणं ति) पेदम्पर्ययुक्तानामित्यर्थः । "चउएवं वेयां ति " व्यकम् । ( सारयति ) अध्यापनद्वारेण प्रवर्त्तकाः स्मारका वा अन्येषां विस्तृतस्य स्मारणात्। (पारय त्ति ) पर्यन्तगामिनः ( धारयत्ति ) धारयितुं क्षमाः ( सईगीति) पविः शिज्ञाऽऽदिविचारकाः । (सहितवि सारयत्ति ) कापेलीयतन्त्रपरिडताः । ( संत्रा ति ) सं. ख्यात गणितस्कन्धेषु परिनिष्ठिता इति योगः । अथ पड ङ्गानि दर्शयन्नाह - ( सिक्खाकप्पे त्ति) शिक्षा च अक्षरस्वरूपाने रूपकं शास्त्रं कल्पश्च तथाविधलमाचारनिरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र । ( वागरणे ति ) शब्दलक्ष
For Private
Personal Use Only
www.jainelibrary.org