________________
परिवादिणी अनिधानराजेन्द्रः।
परिवायग परिवादिणी-परिवादिनी-स्त्री० । वीणाविशेषे, प्रश्न ५ सं- परिखुसिय-पर्युषित-त्रिः । संयमे. उखुक्तविहारिणि, "जे व. द्वार। रा०।
अचले परिवुसिए संचिक्खति ।" श्राचा०१०६ अ. २ परिवाय-परिवाद-पुं० । परिवदनं परिवादः । अयशोगुण- उ० । व्यवस्थिते, " तिहिं वत्थोहि परिसिए।" श्राचा०१ कीर्तने, नि. चू: १० उः। विकत्थने. स्था० १ ठा० । दोष. | ध्रु०८०७ उ०। परिकीर्तने, स्था२४ ठा०४ उ. । श्रलद्भूतदोषाविष्का | परिवढ-परिवृद्ध-त्रि० । युद्धादौ समर्थे, उत्स०२४ प प्रभौ, रणे.आतु। दस्युरपं पिशुनो वेत्येवं मौद्धट्टने, प्राचा०१ | उपचितमांसशोणिततया तत्तत्क्रियासमथै उत्त० ७ अ०। श्रु.३०२ उ०।
प्राचा। परिवार-परिवार-
पुंदासीकमकराऽदिके. सूत्र०२ श्रु०२ परिवहण-परिवण-न। उपचये, सूत्र०२१०२०। अ रा०। श्रा०म० । " परिवारपूबहेउं पासत्याणं च श्रागुवत्तीए।" परिवार आत्मव्यतिरिक्तः, ततः परिवारेण पूजा
परिवेढिय-परिवेष्टित-त्रिकासकवेष्टिते,स्था०१०ठा०। प्रशाला परिवारस्य वा पूजा । हस्वत्वं प्राकृतप्रभवं, तस्या हेतु
भ० । पुरतः पृष्ठतः पार्श्वतश्च वेष्टिते, निचू० १ उ० । जं' । निमित्तम् । दर्श. ३ तव । खरगनिवासवर्ममयगृहे, "कलई परिवेषध-अव्यः । पुरतः पार्श्वतः पृष्ठतश्च वेष्टिते। "असणं परिवार।" पाइ० ना.२३४ गाथा।
पाणं खाइमं साइमं अणुवित्तिय परिवेढिय परिवोढिय जा. परिवारण -परिवारण-न । निराकरणे, प्रश्न०१ श्राश्रद्वार।। यह।" नि. चू० १ उ.। परिवारि-देशी-घटिते, दे. ना०६ वर्ग ३० गाथा।
परिवेवमाण-परिवेपमान-त्रि० । असकृत्कम्पमाने, “भिक्खं
सीयफासपरिवेवमाणं गायं तं उवसंकमित्तु गाहावती परिवारिय-परिवारित-त्रि. । परिवारः परिकरः संजातोऽ- | यया।"श्राचा०१ श्रु००३ उ० । स्येति परिवारितः। उत्त०११ अ० । समन्ततो वेष्टिते, प्र-परिवेस-परिवेष-पुं० । चन्द्राऽऽदित्ययोः परितो बलयाऽऽका मा०२ पद । परिकरिते, स. ।" सम्बो परिवारिओ।"
रायां पुद्गलपरिणती, अनु० । सर्वतः परिवृत इत्यर्थः । उत्त. ११ श्रा।
परिवेसण-परिवेषण-त्रि० । परिधिप्यते तत् भोजनं दीयते परिवार्य-अन्या । वेष्टथित्येत्यर्थे. सूत्र० १श्रु०३ १०२ उ०
यस्मै स परिवेषणः । भुञ्जाने, पिं० । परिवालिय-परिसाल्य-अध्य०। सूमोक्षेन विधिना परिपाल
परिपाल- | परिवेसयंतिया-परिवेषयन्तिका-स्त्री०। भोजनपरिवेषणकानं कृत्वेत्यर्थे, पं० व०५ द्वार।
रिकायाम् , शा० १ ० ७ उ० । परिवाविया -परिबापिता-स्त्री। द्विखिों उत्पाद्य स्थानान्तः परिजयंत-परिव्रजत-
त्रिपरि समन्ता जत् गच्छत् पराऽऽरोपणतः परिवपनवती शालिधिवत् कृषिमेदे, महा.
रिव्रजत् । गुरूपदेशाऽऽदिना संयमयोगेषु वर्तमाने. यश. २ घ्रतारोपणेन निरति वारस्य सातिवारस्य वा मूलपाय
अ। संयमानुष्ठायिनि, सूत्रः ११०१४ श्रा। प्राचा० । उश्चित्तदानतः प्रव्रज्याभेदे, स्था. ४ ठा०४ उ०।
द्या.छति, श्रावा०१६०५ श्र. ५ उ०। सूत्र० । समन्तात् परिवास-देशी -क्षेत्रशायिनि दे. ना०६ वर्ग २६ गाथा।
मूलोतरगुणेषु उद्यम कुर्वेति, सूत्र०१शु. १०। प्राचा परिवासिय-परिवाहक-पुं० । पृष्ट धारोपके, स्था० ३ ठा०१3०1 | परिवाइया-परित्राजिका-स्त्री० । बतिनीविशेषे, शा० १७. परिवाह-देशी दुर्विनये, दे. ना०६ वर्ग २३ गाथा।
अ० श्रा०म०। प्राचा० । परिविच्छय-परिविक्षत-त्रि० । परि समन्तात् अनेकप्रकारं
परिवायग-परिव्राजक-पुं० । परि समन्तात् पापवर्जनेन न. हते. छिमे च । सूत्र० १ १०३ अ०१ उ. । “मायापुतं न |
जति गच्छतीति परिव्राजकः दश०२ श्रापापर्जिते श्रम
णे, दश०१० श्राद्वा०। श्राव०। प्राचा०। श्रा०म०। याणाजेपण परिधिन्छा।" सूब०१श्रु०२. ३ उ०।
लौकिकपरिव्राजकानामावार:परिविद्ध-परिवेपित-त्रि०। भोजिते, "ते मुग्गडा हराविश्रा, जे परिविष्ठाताहं । अवरोप्पर जोहंता-हं सामिउगंजिउ जाहं।"
से जे इमेजाव सनिषेसेसु परिव्वायगा भवंति । तं जहाप्रा०४ पाद । ये तेषां परिवपितास्ते मुधा हारिताः मुधा जा- संखा जोई कविला भिउच्चा हंसा परमहंसा बहुउदया ताः येषां परस्परं युध्यतां स्थामी गञ्जितः, पीडित इत्यर्थः । कुडिव्यया कराहपरिवायगा । तत्थ खलु इमे अट्ट माहढुं. ४ पाद।
णपरिवायगा भवंति । तं जहा-"कण्हे अ करकंडे य, परिक्तिसन-परिविप्रसन-ज० । उठेगपूर्वकमये, प्राचा. १
अंबडे य परासरे । कराहे दीवायणे चेव, देवगुत्ते य अ०६ अ०५ उ०।
णारए ॥१॥" तस्य खलु इमे अट्ट खत्ति अपरियायया परिवीलिय-परिपीडय-अध्य० । पुनः पुनः पाडयित्वेत्यर्थे । आचा०२ श्रु० १ चू० १ अ.८ उ० ।
भवंति। जहा-"सीलई ससिहारे य, णगई भग्गई ति।
विदेहे राया-राया, राया-रामे बले ति श्र॥१॥"त परिखुड-परिवृत-वि० । संयुक्त, उत्त० २२ अ । रा०। परिकरिते. शा.११.११०० मा भ०। अण्यन्तरैः परि।।
परिवायगा रिउव्वेदजजुबेदसामवेदअहवणवेदइतिहासकरिते. भ. १ श.६ उ. । परिवारिते, औ०।
पंचमाणं णिवंदुलहाणं संगोबंगाणं सरहस्साणं चऊ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org