________________
परिमा अनिधानराजेन्द्रः ।
परिमोयचिय व्यप्रत्याख्यानपरिक्षा देहोपकरणपरिक्षानम् . उपकरण च
परिक्षामाहरजोहरणाऽऽदि, साधकतमत्वात्, भावपरिशाऽवि द्विधैव-- पंचविहा परिना पएणत्ता । तं जहा-उवहिपरिन्ना, उवझपारेशा, प्रत्याख्यानपरिज्ञा च । तत्रागमतो शातोपयुक्त.
स्सयपरिबा, कसायपरिन्ना, जोगपरिन्ना, भत्तपाणपरित्रा। श्व, नोप्रागमतस्त्विदमेवाऽध्ययनं ज्ञानक्रियारूपम , नोश.
(पंचविहेत्यादि) सुगमम् । नवरं, परिज्ञानं परिशा वस्तुब्दस्य मिश्रवाचित्वात् , प्रत्याख्यानभावपरिज्ञाऽपि तथैव,
स्वरूपस्य ज्ञानं. तत्पूर्वकं प्रत्याख्यानम्, इयं च द्रव्यतो भावतआगमतः पूर्ववत्, नोबागमतस्तु प्राणातिपातनिवृत्तिरू
श्च, तत्र द्रव्यतोऽनुपयुक्तस्य. भावतस्तूपयुक्तस्येति, श्राह चपा मनोवाकायकृतकारितानुमतिभेदाऽऽत्मिका शेयेति । श्रा
" भावपरित्रा जाणण. पश्चखाणं च भावेणं ।" इति तत्रोचा०१७०१ अ. १ उ०।सूत्र०।उत्त० । स० प्रा० चू०।।
पधीरजाहरणाऽदिस्तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परितत्थ खलु भगवया परिमा पवेइया ॥१०॥
शा उपधिपरिक्षा. एवं शेषपदान्यपि, नवरम् उपाधीयते से. तत्र कर्मणि व्यापारेकार्षमहङ्करोमि करिष्यामीत्यात्मप-| व्यते संयमा
। व्यते संयमाऽऽत्मपालनायेत्युपाश्रयः । स्था०५ ठा०२ उ० । रिणतिस्वभावतया मनोवाकायव्यापाररूपे भगवता वी- परिमाण-परिज्ञान-न०। परि समन्ताद् शानम् । घटपटशरवर्द्धमानस्वामिना परिज्ञानं परिज्ञा, सा प्रकर्षण प्रशस्ता
दाऽऽदिविषये जाने, प्राचा०१ श्रु०२ १०१ उ० । अयमेवं. ऽऽदौ वा वेदिता प्रवेदिता। एतच्च सुधर्मस्वामी जम्बूस्वामिः
विध इतिज्ञाने, शा.१श्रु०१०। नाम्ने कथयति । सा च द्विधा-अपरिज्ञा प्रत्याख्यानपरिक्षा
परिमाय-परिझात-त्रि०। परीति सर्वप्रकारं झातः परिशातः। च। तत्र ज्ञपरिक्षया सावधव्यापारण बन्धो भवतीत्येवं
ज्ञपरिक्षयेह परत्र च महानर्थतया विदिते प्रत्याख्यानपरिक्षा भगवता परिक्षा प्रवेदिता. प्रत्याख्यानपरिक्षया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति।
या च प्रत्याख्याने, उत्त०१३ अाआचा। अमुमेवार्थ नियुक्तिकवाह
परिज्ञाय-अव्य० । सम्यगवबुध्येत्यर्थे, सूत्र०१ श्रु०१५ श्रा तत्य अकारि करिस्सं--ति बंधचिंता कया पुणो होइ। ।
परिच्छिद्यत्यर्थे, प्राचा०१ श्रु०२१०३ उ०। सूत्र। हेयोसहसम्मइया जाणइ, कोइ पुण हेतुजुत्तीए ॥ ६७॥
पादेयतया बुद्धेत्यर्थे, सूत्र०१ श्रु० ३ १०४ उ० ।
परिमायकम्म-परिज्ञातकर्मन्-त्रि० । परि समन्ताज्ज्ञातं कर्म तत्र कर्मणि क्रियाविशेषे, किम्भूत इत्याह-(अकारि करिस्संति ) अकारीति कृतवान् (करिम्सति) करिष्या
स्वरूपतो विपाकतस्तदुपादानतश्च येन स परिक्षातकर्मा । मीत्यनेमातीतानागतोपादानेन तन्मध्यवर्तिनी वर्तमानस्य
सूत्र०२ शु. १ अ० । सावधकरणकारणानुमतिनिवृत्ते, कारितानुमत्योश्चीपसंग्रहानवापि भेदा यात्मपरिणामत्वेन
स्था०४ ठा०३ उ० परिज्ञातानि परिक्षया स्वरूपतोऽवग. योगरूपा उपात्ता द्रष्टव्याः। तत्रानेनाऽऽत्मपरिणामरूपेण क्रि
तानि प्रत्याख्यानपरिक्षया च परिहतानि कर्माणि कृयादीयाविशेषेण 'बन्धचिन्ता कृता भवति' बन्धस्योपादानमुपा
नि येन स परिक्षातकर्मा । परिक्षातकृध्यादिसावद्यब्यापारे, तं भवति, 'कर्मयोगनिमित्तं' बध्यते इति वचनात् एतश्च क
स्था० ४ ठा० ३ उ०। विजानाति आत्मना सह या सन्मतिः स्वमतिर्वाऽवधि परिमायकिरिय-परिज्ञातक्रिय-पुं०। परिशातकर्मणि, प्राचा० मनः पर्यायफेवल जातिस्मरण रूपा तया जानाति, कश्चिश्व | १ श्रु०१०१३०। पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुक्त्येति । श्राचा०११. परिमायगिहावास-परिज्ञातगृहाऽऽयास-पुं। परिक्षातो निः १५.१ उ०।
सारतया गृहवासो येन स तथा । सूत्र०२ श्रु० १ असा प्रव. श्रुताध्ययने परिक्षारूपो गुणो भवति
जिते, स्था०४ ठा० ३ उ०। सज्झायं जाणंतो, पंचिंदियसंवुडो तिगुत्तो य।।
परिमायसंग-परिज्ञातसङ्ग-पुं०। परिज्ञातः सङ्गः सम्बन्धः स. होति य एगग्गमणो, विणएण समाहितो साह ।। बाह्याभ्यन्तरो येन सः । गृहसान्निर्गत प्रवजिते, सूत्र. २ अत्र च "सज्झायं जाणतो" इत्यनेन ज्ञपरिक्षया, 'पंचिं-| श्रु. १०। दियसंवुडो" इत्यादिना तु प्रत्याख्यानपरिक्षाऽभिहितेति परिमायसम्म-परिज्ञातसंज्ञ-त्रि०। परिज्ञाताः संशा आहारसं. द्रष्टव्यम् । वृ०१ उ.२प्रक०। परि समन्तात् ज्ञानं पापप-1 झाऽद्या येन सः परिक्षातसंज्ञः। त्यक्तसंझे, स्था०४ ठा०३ उ रित्यागेन परिक्षा । सामायिके, विशे० । (तत्र कथान
परिमाविवेग-परिज्ञाविवेक-पुं०। परिक्षाविशिष्टतायाम् अकमिलापुत्रस्थ, तच्च ' इलापुत्त' शब्दे द्वितीयभागे ६३२ पृष्ठे गतम्)
ध्यवसायविशेषे, प्राचा०१ श्रु०५ अ०४ उ०।। गाथोच्यते
परिमासमय-परिज्ञासमय-पुं० । सम्यग्ज्ञानविषये, “से हुप्पपरिजाणिकण जीवे, अज्जीवे जाणणापरित्राए। रिमासमयम्मि वट्टइ, णिराससे उवरयमेहुणे चरे।भुजंगमे जुसावञ्जजोगकरणं, पडिजाणइ सो इलापुत्तो ॥
मतयं जहा जहे, विमुज्झती से दुहसेज माहणे ॥६॥" परिज्ञाय जीवान् अजीवाँश्च (जाणणापरिरणाए इति)- आचा०२ १०४ चू० । परिक्षया, सावद्ययोगकरणं सावद्ययोगक्रियाम.(परिजागड परिस्मोवचिय-परिझोपचित-न। केवलमनोव्यापारण केवलत्ति) प्रत्याख्यानपरिक्षया परिजानाति, स इलापुत्रः । ग-1 कायक्रियोच्छेदेन वोपचिते हिंसाकर्मणि, सूत्र १ श्रु०१ त परिशाद्वारम् । श्रा० म०१०। श्रा००। भक्तमत्या- अ.२उ. (परिज्ञोपचित कमे न बध्यते भिक्षुलमये इति ख्याने, ६०१ उ० ३ प्रक०। अनशने, नि०चू०१०। 'कम्म' शब्दे तृतीयमागे ३३९ पृष्ठे चिन्तितम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org