SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ कंठा। (६२३) परितंत अभिधानराजेन्द्रः। परित्तकायसंजत्त परितंत-परितान्त-त्रिः । सर्वतः खिन्ने, शा० १९०८ अ०। वे, विशे० । स्था० । बृ० । नि.चू०। (द्रव्यतः परीतलक्षणम् विपा० । निर्विसे, शा० १ श्रु०८ अ०। विशे० । शा० । नि । 'अणंतजीव' शब्द प्रथमभागे २६५ पृष्ठे उक्तम् )। विश्रान्त, अणु० ३ वर्ग १ अ०। परित्तकायसंजुत्त-परीतकायसंयुक्त-त्रि०। परीतकायन वनपरितप्पमाण-परितप्यमान-त्रि । परि समन्तात् तप्यमानः। स्पतिना युक्ने, नि० चू०।। श्राचा० १ श्रु०२ अ. १ उ०। अतिदुखन पीज्यमाने, सूत्र. सुत्तं१७०५ श्र०२ उ० । “मम्मण" वणिग्वदार्तध्यायिनि, सूत्र० जे भिक्खू परित्तकायसजुत्तं आहारेइ, आहारतं वा साइ११०१० अ०। ('मम्मण' शब्दे कथां वक्ष्यामि) जइ ।४। परितलिय-परितलित-न। सुकुमालिकाऽऽदिके तैलादि परित्तयणस्सइकाइएणं संजुत्तं जो असणार अंजइ, तस्स तलिते, और। चउलहुं, श्राणाइणो य दोसा भवंति । परिताव-परिताप-पुं.1 परि समन्तात्तापः परितापः । उत्त० गाहापाई. २अ । गाढोमणि, उत्त०२ अ.। परितस्तापोत्पादने, जे भिक्खू असणाऽऽदी. भुजज परित्तकायसंजुत्तं । ध०३ अधिः । सूत्राचा । अन्तर्दाहे, सूत्र०२ श्रु०२ सो प्राणा अणवत्थं, मिच्छत्तविराहणं पावे ।। १६ ॥ अ०। शोचे, पश्चात्तापे, सूत्र. १ श्रु० ३ १०४ उ० । श्राचा। तिहिं ठाणेहिं देवे परितप्पेजा । तं जहा-अहोणं मए इमा संजमविराहणासंते बले संते बीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभि तं काय परिच्चयती, तेण य चत्तेण संजमं चयते । क्खसि आयरियउवज्झाएहिं विजमाणेहिं कल्लसरीरेणं णो अतिखाइ अणुचितेण य, विसूइगादीणि आताए ॥१७॥ बहुए सुए अहीए ॥ १॥ अहो णं मए इहलोगपडिबद्धेणं तं ति परितं कार्य परिचयइ. न रक्षति, व्ययतीत्यर्थः । परलोगपरंमुहेणं विसयतिसिएणं णो दीहे सामनपारयाए तेण य परिचत्तेण संजमो चो, विराहिओ ति वुत्तं भ. अणुपालिए॥शाहोण मए इड्रिससायगुरुएणं भोगासं- वति । एसा संजमविराहणा, तेण य तिगदुयसंजुतेण प्रहप्पसगिद्धेणं णो विसुद्धे चरित्ता फासिए॥३॥ स्था०३ठा०३०॥ माणेण भुसेण, अणुचिएण य अजिन्नं, विसूरयाए पायटीकासुगमा। विराहणा। तत्थ इमे उदाहरणापरितावकर-परितापकर-त्रि । परमार्थेन दुःखानुभवकरे, भूतणगादीणि असणे. पागे सहकारपाडलादीणि । पो०१६ यिव । प्राणिनामुपतापहेती, ग) १ अधिः । श्री। खाइमें फलसुत्तादी, साइमें तंबोलें पंचजुयं ॥१८॥ परितावण-परितापन-त्रि। परिताप्यतेऽत्र । प्रश्न. १ प्रा. भूतृणं अजगो भन्नइ,तेण संजुत्तं असणं भंजद.आइसद्दानी श्र० द्वार । सर्वतः पीडने, ग०२ अधिक। करमाद्दयाऽऽदिफला, मूलगपत्तं,प्रासुरिपत्तं च,अजेय बहुपरितावणकर-परितापनकर-पुं०। प्राणिनामुपतापनहेती, श्र पत्तपुष्फफला देसंतरपसिद्धा, पाणगं सहगारपाडला, नीलुप्पप्रशस्तमनोविनये, औ०। लाईहि संजुत्तं पिवइ, खाइमे सुत्ते अंबफला पसिद्धाई परितावणकरी-परितापनकरी-स्त्री० । प्राणिनां दुःखद्भा- तेहिं स खायह, कविटुचिंचाइ वा लोणसहियं साइमे जा इफलं ककोलयं कप्पूरं लवंगं पूगफलं । एते पंच दव्या तंबीपायाम् , प्राचा० १ श्रु०२ ० ५ उ०। लपत्तसहिया खायह एत्थ तिनि अच्छिना । अहवा-पूगफलं परितावणस्सव -परितापनाऽऽश्रव-पुं० । परितापनपूर्वके श्रा खदिरवत् तं न गणिजइ, बीयपूरगतया पंचमा छुब्भद । सा श्रवे हिंसायाम् , प्रश्न. १ श्राश्र० द्वार। दुविहा-चित्ताचित्ता संभवइ । अहवा-संखचुमो, पूगफलं परिताचिय-परितापित-त्रि०ा सर्वतः पीडित,ध २अधिकामा खरी, कप्पूर जाइपत्तिया । पते पंच प्रचित्ता। पतेहिं स. हियं तंबोलपत्तं साइमे । परितात-परितापयत-त्रि०। समन्ताजातसन्तापे, भ०८ श० कारणे परत्त सहियं भुंजेजा७ उ० । बितियपदं गेलामे, अद्धाणे चेव तह य ओमम्मि । परितावेयब्ब-परितापयितव्य-त्रि० ! शारीरमानसपीडोत्पाद एएहि कारणेहिं, जयण इमा तत्थ कायब्बा ।।१६।। नतोऽपदावयितव्ये, आचा० १ श्रु०४.१ उ० सूत्र० । गलने वेजावएसा. अद्धाणे अनम्मि अलभते. श्रमि प्र. परितोस-परितोष-पुं०। आनन्द, पञ्चा० ७ विव०। प्रीतिवि संथरंता, एवमाइकारणहि इमा जयणा कायव्वा । शंप, पो०६ विव०। गाहापरित्त-परीत-पुं० । परि समन्तादितो गतः । प्रभ्रष्टे. सूब०२ अोमे तिभागमद्धे, तिभागमायंबिले चउत्थाई । १०६ ० । एकप्रदेशिकत्वन विष्कम्भाभावन परिमिते, णिम्मिस्से मिस्से वा, परित्तकायम्मि जा जयणा ॥२०॥ भ०१२ श.२ उ० 1 नं। नियतप्रमाणे, भ०५श०६ उन " पासेणं अरहया पुरिसादागिरणं सासए परित्ते।"भ०। णिम्मिस्सं सुद्धं, मिस्सं परित्तकायसंजुनं, सेसं जहा पेटे ५श०६ उ. प्रत्येकशरीशिणि परीतीकृतसंसारे च जी.' तहा बत्तव्वं नि० चू०१२ उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy