________________
परिणिट्टिया
परिणिडिया परिनिष्ठिता स्त्री० द्विषिर्या तृणाऽऽदिशोधनेन कृषिमे पुनः पुनरतिचाराऽऽयनेन प्रवज्यानेदे स्था०
४ ठा० ४ उ० ।
( ६२१ ) अभिधानराजेन्ड
परियप्पा या परिनिर्वाण्यवाचनता-श्री० परीति सर्वप्रकारं निर्वापयतो निरो निर्दग्धाऽऽदिषु भृशार्थस्यापि दर्शनात् भृशं गमयतः पूर्वदसा 55लापक155दि सर्वाऽऽरमना स्वाऽऽत्मनि परिणामतः शिष्यस्य सूत्रगताशेष ग्रहणकाल प्रतीव शक्त्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्धाप्य वाचनता पूर्वदवाऽखापकानधिगमय्य शिष्याय पुनः सूत्रदाने, स्था० ८ ठा० । वाचनासंपद्भेदे, उत्त० १ श्र० । परिनिविय वायसा जेलिय मेचं तु तरह उम्घे । जोगतिणं, परिचिते ताव तमुद्दिसति ।।
,
परिनिर्धाप्य वाचयति किमुक्तं भवति ? जोहकदृष्टान्तेन या चन्मात्रमनुं शक्रोति तावन्मात्रम प्रेतनपरिविते तामुद्दि शति । एषा परिनिर्वाण्य वाचना । व्य० १० उ० । परिणिव्वयंत- परिनिर्व्रजत् - त्रि० । परि समन्ताद् व्रजत् । संयमानुष्ठानो, सू० १३०३४० परिशिव्या परिनिर्वाण १० परि समन्ताचियतीति नि- घणम् । सकलकर्मकृतविकारनिराकरणतः स्वस्थीभवनं प रिनिर्वाणम् | स्था० १ ठा० । अनिवृत्तिरूपे, श्राचा० १ ० ४ ० २ उ० । सर्वकर्मक्षयरूपे ( संथा० ) सुखे, आचा० १ ०१ ६ उ० | सर्वदुःखानामन्ते, पं०सू० ४ सूत्र | कल्प० । मोक्षगमने, श्राव० ४ श्र० । स्वस्थीभवने निः १ श्रु० ५ वर्ग १
।
"गे परिजिब्बाले । "-परिनिर्वाणम् एकमेकदा तस्य संभवे पुनरभावादिति । स्था० १ ठा० । कर्मकृतसन्तापाभाबेन शीतीभवने, और उपरतौ, मरणे, शा० १ ० १ ० । परिणिव्वाणचरिथणिबद्ध-परिनिर्वाण चरितनिषद्धन० ती प्रवर्तनचरमपरिनिर्वाणनिवदेनात्यविधी ०
।
परिथिब्बाणपुर-परिनिर्वाणपुर न० सिद्धिपतने घाय
। आव०
४ श्र० ।
परिथिव्यामग्ग-परिनिर्वाणमार्ग पुं० कर्माभावप्रभवसुखोपाये, उत्त० २ ० निर्वृत्तिनगरीपथे, स्था० ६ ठा० । परिशिवावत्तिय परिनिर्वाणप्रत्यधिक परिनियं मरणं, तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव, तदेव प्रत्ययो हेतुर्यस्य सः सुतपरिठापननिमित्तके का योत्सर्गे, "तए णं ते थेरा भगवंतो खंदयं श्ररागारं कालमयं जाणित्ता परिणियाणवत्तियं काउस्सगं करे " भ० २ श० १ उ० ।
परिशि-परिनिर्वृति- स्त्री० । परिनिर्वाणे, श्रानन्दसुखावाप्तौ सूत्र० २ श्रु० २ श्र० । परिशिय-परिनिर्वृत- त्रि० । परि समन्तान्निर्वृतः। श्रशेषक
क्षति, सू० २०१० कर्मकृतविकारविरहात् खस्थीभूते, स्था० १ ठा० । निर्वाणं गते पञ्चा० १६ वित्र० । स्था० जे० । कर्मक्षयसिद्धे, सर्वतः शारीरमानसा१५६
Jain Education International
परिमा
।
स्वास्थ्यविरहिते, "एगे परिणि " परिनिर्वृत एक, द्रव्यार्थतया परिनिर्वृतशब्दाभिधेयत्वसाम्यात् वा । अन्यथा त्यनन्ताः । स्था० १ ठा० । कषायोपशमाच्छीतीभूते, परिनिर्वृत (सिद्ध) कल्पे, सूत्र० १ श्रु० ३ श्र० ४ उ० । श्राचा० । रागद्वेषविरहाच्छान्तीभूते, सूत्र० १ श्रु० ३ उ० । स्वास्थ्यातिरेकात् ( शा० १ ० ५ ० ) सर्वसन्तापवर्जिते, कल्प १०६ परि समन्तात्सर्वप्रकारैर्निर्वृतः । सफलसमीहितार्थलाभमक प्रसत्वात् शांतीभूते अनु० । परिणीय परिणीता श्री विवाहितकुमारिकायाम्, पाइ०
ना० २२२ गाथा ।
-
परिष्ा परि त्रि० । परि समन्ताद विशेषतो जानातीति प रिशः । ज्ञानयुक्ते, "ण इत्थी पुरिसे ण श्रमदा परिक्षे । आचा० १ श्रु०५ श्र० ६ उ० ।
परिष्मचारि ( ग ) - परिज्ञाचारिन् - त्रि० । परिज्ञानं परिक्षा सदसद् विवेकः, तथा चरितुं शीलमस्येति परिशाचारी । ज्ञानपूर्वक्रियाकारिणि, "तहा विमुकस्स परिचारिणों, चितीमतो दुक्खखमस्स भिक्खुणो। " श्राचा०२ श्रु०४ चू० १ ० । परिया परिक्षा-बी० परिक्षानं परिक्षा पो०५ विव । ज्ञाने, स्थाठा । सदसद्विवेके, श्राचा० २ श्र० ४ चू० १ अ० । सूत्र० । ध० र० । श्राव० । केवलेन मनसा पर्यालोचने, सूत्र० १ ० १ ० १ उ० । ज्ञानपूर्वके प्रत्याख्याने, स्था० ६ ठा० ।
परिक्षानपा
सामं ठेवणपरिना, दव्वे भावे य होइ नायव्वा । दव्यपरिक्षा तिविहा, भावपरिभा भवे दुनिहा ॥ १० ॥ ( णाममित्यादि ) तत्र नामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा । तत्रापि नामस्थापने क्षुपत्वादनादृत्य द्रव्यपरिशां प्रतिपादयन् गाथापरार्द्धमाह व्यपरिजेति द्रव्यस्य येण वा परिक्षा द्रव्यपरिक्षा, सा च परिच्छेद्यद्रव्यप्राधान्यात्तस्य य् सवित्ताचितमिवेदन त्रैविध्यविधाते भावपरिशाऽपि शपरिज्ञाप्रत्याख्यानपरिक्षाभेदेन द्विविधेति शेषस्त्वा गम--नोश्यागम-शरीर अध्यशरीरव्यतिरित्रिक वि चारः शस्त्रपरिशावद् द्रष्टव्यः । सूत्र० २ श्र० ३ श्र० । परिक्षा चतुर्थेत्याह
द जाया पचक्खाणे दविए सरीर उबगरणे । भावपरिष्मा जाणण. पचक्खाणं च भावे ॥ ३७ ॥ ( दव्वे सच्चित्ताssदी, भावे अणुभवण जाणा सपा य । मति होई जाणा पुण, अणभवणा कम्मसंजुत्ता ॥ ३८ ॥ आहारभयपरिगह मेहरासुदुक्खमोहवितिगच्छा । कोहमारामायलोभे, सोगे लोगे य धम्मोहे || ३६ ॥ * ) तत्र द्रव्यपरिक्षा द्विधा ज्ञपरिक्षा, प्रत्याख्यानपरिक्षा च । श परिक्षा श्रागमनोचागमदा शिवा आ
कः, नोश्रागमतस्त्रिधा तत्र व्यतिरिक्ता द्रव्यपरिज्ञा यो यत् द्रव्यं जानीते सविताऽऽदिसा परियद्रयप्राधान्यात् इव्यपरिशेति प्रत्याख्यान परिज्ञाः प्येवमेव, तत्र व्यतिरिक्तद्र* एकस्मिन् मुद्रितपुस्तके श्मे गाये न स्तः ।
For Private & Personal Use Only
www.jainelibrary.org