________________
परिणामिया
अभिधानराजेन्द्रः ।
परिणिष्ट्रिय
हियमेत्तण नवीएण पालि बंधामि एत्थ वि ता मे होल एरिसो महप्पा इचाइविभासा, एयस्स पारिणामिगी १६. पारहि । प्रश्नो भणह जवाण नवकिसोराण तहिबसेर जा. "खग्गीति"सावयपुत्तो जोव्वणबलुम्मत्ती धम्मं न गियमेसाण केसेहिं नहं छापामे एत्थ वि ता मे होलंदा- हराइ, मरिऊण खन्गिसु उब्ववो, पिट्ठिस्स दोगिड वि एहि । अत्रो भण-दो गझ अस्थि रयणा साल पसई य पासेहिं जहा पक्खरा तहा चम्माणि संबंति अडवीए च. गद्दभिया य छिन्ना छिमायि रहति पत्थ वि ता मे होलं उप्पहे जणं मारेह, साहुणो य तेणेव पहेण श्राइकमंति, पाए है । श्रनो भणइ-सयसुकिलनिश्चसुयंधो भन्ज 'अणुब्व- वेगेण आगो , तेपण ण तरह अलाउं, चिंतेइ,-जाई संय नत्थि पवासो निरिण। य दुधसभी एत्थ वि ता भे भरिया, पश्चक्खाणं, देवलोगगमणं । एयस्स पारिवामिहोलं पाहि । एवं णाऊण रयणाणि मग्गिऊण कोट्ठारा- गी २०॥ थूभे-वेसालाए गयरीए णाभीए मुणिसुब्वयस्स णि सालीण भरियाणि गहाभयाए पुच्छिमा छिनाण २ थूभो, तस्स गुणेण कृणियस्स स पडइ. देवया आगासे पुणे। पुणा जायंति, पासा पगावसजाया मग्गिया एग | कृणिवं भणइ-"समणो जइ कूलबालए मागाहेयं गणिय दिवलियं णवर्णीयं, एस पारिण भिया चाणकस्स बुद्ध १२॥ लभिस्सति । लाया य अलोगचंदए. वेसालि नगरि गेहेस्सयूल मदस्त पारिणामिया पिइम्मि मारिए गंदेण भणियो. ॥१॥" सो मग्गिज्जद। तस्स का उप्पत्ती?-एगस्त श्राअनच्चो होहित्ति असेगवाणयाए चितेइ-केरिसा भोगा यरियस्स चेल्लो अविणीश्रो, तं पायारो अंबाडेइ, सो घाउलाएं ति पयानो । र शया भणिया-पच्छह मा कवडेण | वेरं घहर। अजया पायरिया सिडसिल तेण समं बंदगा मणिमाघर जारजा, तितस्स मुणगम डेण वावरणेण णासं विलग्गा. उत्तरंताण वधार सिला मुक्का. दिट्ठा श्रायरिएण मेरा दर, पुरिसेहि पो कहियं, घिरत्तमोगो ति सिरि- ण, पाया प्रोसारिया इहरा मारिनो होतो, सायो विमो. श्री उविश्रा, थूलभहसानिस्स परिणामिया रएगो य दुरात्मन् ! इत्थीयो विणस्सिहिसि त्ति, मिच्छाबाई एसो १॥ णासिकं गवरं, गंदो वाणियगो, सुन्दरी से भजा, भउ ति काई तावसाऽऽसमे अस्था, नईए कूले प्रायासंदरिनरी से नाम कर्य, तस्स माया पब्वइयो, सो सु.] वेद, पंथभासे जो सत्थो पर तो आहारो होइ, एईए इ-जहा सोही भोवधाओ, पादुणो धागो, पडि- फूले पायावेमाणस्स सा गई अमश्रो पबूढा, तेण कूलवाभिओ, भाणं तेणं गहियं. इह पत्थायउ सि उजाणं नी. रो नाम जायं, तत्थ अत्यंतो प्रागमिश्रो, गणियाश्रो स- लोग मागणहत्या दिया तो णं उवहसंति- हाथियाश्री, एगा भरण-अहं प्राणेमि कवडसाविया जा. ये। मुंदरिन्दा, तनोलो तहवि गग्रो उजाणं, सा- या, सत्थेण गया, वंदा उहाणे होइयम्मि चेइयाई चंदा
दे भरणामया, उसडरमा ति न तीरमणे ला- मि तुम्भे य सुया, श्रागयामि, पारणगे मोदगा संजोया 4-विध लमि च भावं साह, तमोऽणण चिंतियं। दिना, अइसारो जाओ, पोगेण ठविमो. उव्वत्तणाईहिं न उवायो ति अडिग उचलेभिलि, पन्छा
संभिन्नं वित्तं, आणत्रो, भाणा-रमो वयणं करेहि. कह?, मेरू पायो, न इच्छ, विप्रोगिया, मदुतण आणे- जहा वेसाली घेपद, थूभो नीण विश्रा, गहिया । गणिया पिपट्टो, म भने विधियं । अनो भणंति- फूलबालगाणं दाराह वि पारिवामिगी २१ ॥ इंदपाउयानो स नदटुं, सादुगा नगवा-सुंदरीर वानरीयो य चाणकेण पुब्बभणियाश्री. पसा पारिणामिया २२ ॥ श्राव
वरी? । सोभन:-मा!पडतो मरिस व मेरू- । १०। परिणामझायाम् , "परिणामिय परिणाम, जा जाणा बात रिनाहरानेहुण दिटु. तत्थ पुच्छिनो भणइ | पुग्गलाणं तु ।"पुद्गलानां विचित्रं परिणामं जानाति सा पाना चव, पता देवति हुणं दिलं, तस्य वि पुन्छिनोभ- |रिणामिकी । व्य०५ उ.। मोल-भगवं एडर प्रमायो वानरी संदरि ति, साहुणा परिणाह परिणाह-पुरा परिधी, स्था०२ ठा० ३ उ०। शरीभणिय थावण धम्मोग रसा पाविज्जद ति, तो से उवग
| रावस्तरे, स्था०८ ठा० । नातिस्थौल्ये. नातिदुर्घलतायाम्, बृ. यं. का पो ! साहुस्स परिणाभिया बुद्धी १४ । वइ- १.२प्रक। विस्तार, पाइ० ना०१६८ गाथा। र समितपरिणभिया-माया लागवत्तिया, मा संघो अबमानाजाहति ति, पुणो देवेहि उज्जेगाए वेउब्वियलद्धी दिना.
परिणिजमाण परिणीयमान-त्रि० । दुःखं प्राप्यभाणे, "एगे पाटलिपुते मा पनिमचिडि ति अग्वियं कयं, परियार
रूवे सुगिद्धे परिणीयमाणे।" प्राचा० १ १०५ १०१ उ० । गधयण नोहार मा होहिति ति सव्वं कहेयचं १५ ॥ चल परिणिट्रा-परिनिष्ठा-स्त्री०। संपूर्ती, सिद्धौ, "परिणिटुसत्तपदर सा गादिर, जहा थेरा कुमारम | मए " सप्तमे श्रवणे परिनिष्ठा भवति। एतदुक्तं भवति-गुरुवश! अणि तु, संतेसि परिक्साणिमितं भाइ-जो रा
दनुभाषत एव सप्तमे श्रवणे । विशे । श्रा०म० । सीस पाएमा प्रावणः तस्त को दंडा? । तरुणा भणाने, तिलं तिलं छिदियचओ, थेरा पुच्छिया-वितेमो ति श्रो
| परिणिट्ठाण-परिनिष्ठान-न० । अवसाने, विशे०। सरिया ।चिंतेति नूणं देवीए को अपणो पाहणर त्तिधगया परिणिट्रिय-परिनिष्ठित-त्रि०ा संपूर्ण सिद्धे, उत्त०२ श्राभनि सकारेयव्या। रराणो तेसि च पारिणामिया १६ ॥ व०। परि समन्तानिष्ठां गतः परिनिष्ठितः । ज्ञाननिष्ठां गते, (श्राम ति) अामलगं, कित्तिमं एोण सायं प्राकढिणं श्राम।" पपुव पिटुं गतो परिणिहिता।" श्रा०चू.१ श्रकाले बिया होइ त्ति । तस्स वि पारिणामिया १७ ।। श्रा "परिणिहितो,पारेना।" परिनिष्ठितो नाम-यथायोगं (मणि त्ति) गतम् १८ ॥ सप्पो चंडकीसिओ वितेद
विधेयतया सम्यक् परिज्ञातः । व्य० १० अ० । निष्पन्न• नन्दिसूखटीकायाम् ।
कृत्ये, असाधनीय सिद्धे, विशे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org