________________
परिणामहाण
अभिधानराजेन्द्रः।
परिणामिय
परिणामवाण-परिणामस्थान-न । अध्यवसाने, "संजमट्टाणं उक्कावाया दिसादाहा गजियं विज्ज़ णिग्घाया जूवया ति वा भवसाणंतिया परिणामट्ठाणं ति था एगहूं." नि.] जक्खादित्ता धृमिया महिआ रयुग्घाया चंदोवरागा सूरोचू• २० उ०।
वसमा चंदपरिवेसा सूरपरिवेसा पडिचंदा पलिमूरा इंदपरिणामणया-खी। परिणामन-न०। परिणत्युत्पादने, प्रशा०
धणू उदगमच्छा कविहसिआ अमोहा वासा वासधरा ३४ पद ।
गामा णगरा घरा पव्वता पाताला भवणा निरया रयपरिणामित्तए-परिणामयितुम्-अव्य० । परिणाम कारयितु
णप्पहा सक्करप्पहा बालुअप्पहा पंकप्पहा धूमप्पहा तममित्यर्थे, भ० ३ श. ४ उ० ।
प्पहा तमतमप्पहा सोहम्मे० जाव अच्चुते गवेज्जे अणु. परिणामविहिएण-परिणामविधिज्ञ-पुं० । पुद्गलानां परिणा
त्तरे इसिप्पभारा परमाणुपोग्गले दुपएसिए० जाव अणंमविधिं जानाप्तीति परिणामविधिमः । बृ. ३ उ० ।
तपएसिए। से तं साइपारिणामिए । से किं तं प्रणाइपारिपरिणामालंबणगहणसाहण-परिणामाऽऽलम्बनग्रहणसाधनन। परिणमनं परिणामः, अन्तर्भूतणिजर्थात् व्यञ्जनात् घञ्
णामिए । अणाइपारिणामिए अणेगविहे परमत्ते । तं जहा५-३-१३२ति घम् प्रत्ययः । परिणामाऽऽपादनमित्यर्थः ।
धम्मस्थिकाए, अधम्मत्थिकाए, आगासत्यिकाए, जीवत्थिपालम्ब्यत इत्यालम्बनम्, भावेऽनट्प्रत्ययः । गृहीतिर्ग्रहण- काए, पुग्गलत्थिकाए, अद्धासमए, लोके, अलोके, भवसिम्, तेषां साधनम्-साध्यतेऽनेनेति साधनम्। योगसंधिवीर्यम् द्धिा, अभवसिद्धिा । से तं प्रणादिपारिणामिए । से "करणाऽऽधारे" (५। ३।१२९) इत्यनदप्रत्ययः । बीये, कर्म | तं पारिणामिए । ५ कर्म० ('जोग' शब्दे चतुर्थभागे १६१४ पृष्ठे व्याख्यातम् )
(से किं तं इत्यादि) सर्वथा अपरित्यक्तपूर्वावस्थस्य यढू. परिणामि (ण)-परिणामिन् त्रि० । अन्यथा चान्यथा च
पान्तरेण भवनं परिणमनं स परिणामः। तदुक्तम्-" परिणाभवतोऽप्यन्वयित्वं परिणामः, स विद्यते यस्य स परिणामी।
मो ह्यान्तर-गमनं न च सर्वथा व्यवस्थानम् । न च स. षो०१६ विव० । परिणमनं प्रतिसमग्रमपरापरपर्यायेषु गम
र्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥१॥” इति। स नं परिणामः । स नित्यमस्यास्तीति परिणामी। परिणामख
एव तेन वा निर्वृत्तः पारिणामिकः । सोऽपि द्विविधा-साभाव, यथा-जनसम्मत यात्मारित्ना०७ पार। पारणन्तु प्र दिरनाादश्च । तत्र सादिपरिणामिको (जुम्मसुरेत्यादि) जी. घर्तितुं शीलं यस्य तत् । आविर्भावतिरोभावमात्रपरिणाम-1 र्णसुराऽऽदीनां जीर्णत्वपरिणामस्य सादित्वात् सादिपारिणाशालिनि,यथा सुवर्ण कटकाऽऽदिरूपेण । स्था० १० ठा०।
मिकता । इह चोभयावस्थयोरप्यनुगतस्य सुराद्रव्यस्य नपरिणामिय-परिणामित-त्रि०। परिणामान्तरमापादिते, भ०| व्यतानिवृत्तौ जीर्णतारूपेण भवनं परिणाम इत्येवं सुख.
१२ श०४ उ० । अचित्तीकृते, कल्प ३ अधि० ६ क्षण । प्रतिपत्त्यर्थ जीर्णानां सुसऽऽदीनां ग्रहणम्. अन्यथा सुरेष्वपि - शत्रपरिणामितानि-शोण स्वकायपरकायाऽऽविना मिर्जी
तेषु सादिपारिणामिकताअस्त्येव, कारण द्रव्यस्यैव नूतनसु. वीकृतं वर्णगन्धरसाऽदिभिश्च परिणमितं हिंसाप्राप्तम् । राऽऽदिरूपेण परिणते, अन्यथा कार्यानुत्पत्तिप्रसङ्गा, अत्र सूत्र०२ शु०१०। पातु ।
बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरवक्तव्यत्वादस्यार्थस्येति। परिणामिक-पुं० । परिणमनं द्रव्यस्य तेन तेन रूपेण व- अभ्राणि सामान्येन प्रतीतान्येव. श्रभ्रवृक्षास्तुतान्येव वृक्षा
उकारपरिणतानि, सन्ध्या-कालनीलाऽऽद्यभ्रपरिणतिरूपा प्रतनं भवनं परिणामः, स एव पारिणामिकः, तत्र भवस्तेन
तीतव, गन्धर्वनगराण्यपि सुरपद्मप्रासादोपशोभितनगरा55वा निवृत्त इति वा पारिणामिकः। अनु० । अपारत्यक्तपूर्वावस्थस्यैव तत्भावगमनलक्षणे तन्निवृत्तलक्षणे वा भाव
कारतया तथाविधनभापरिणतपुद्गलराशि रूपाणि प्रतीतान्ये
व । उल्कापाता अपि व्योमसंमूच्छितज्वलनपतनरूपाः प्रसिभेदे, स च साधनाऽऽदिभेदेन द्विविधः, तत्र सादिर्जीर्ण
द्धा एव, दिग्दाहास्त्वन्यतरस्यां दिशि छिनमूलज्वलनज्वाला. तादिना तवभावस्य सादित्वात् । अनादिपारिणामिकस्तु
करालिताम्बरप्रतिभासरूपाः प्रतिपत्तव्याः, गर्जितविद्युन्निधर्मस्तिकायाऽऽदीनाम् , तद्भावस्य तेषामनादित्वात् ।
र्घाताः प्रतीताः। यूपकास्तु-" संझाछयावरणो, य जूयो स्थावर ठा. भ०। अनु०स च द्विविधः-सादिरनादिव । तत्र-धर्मास्तिकायाऽऽद्यरूपिद्रव्याणामनादिः परिणा
सुक दिण तिन्नि।" इति गाथादलप्रतिपादितस्वरूपा श्रावश्यमः, अनादिकालात्तद्र्व्यत्वेन तेषां परिणतत्वाद् , रूपिद्र
कादवलेया, यक्षादीप्तकानि नभोदृश्यमानाग्निपिशाचाः, धूध्याणां तु सादिः परिणामः । श्रनु ।
मिका रूक्षा प्रविरला धूमामा प्रतिपत्तव्या, महिका तु
स्निग्धा घना, स्निग्धत्वादेव भूमौ पतिता सार्द्रतणाऽऽदिदसे किं तं पारिणामिए । पारिणामिए दुविहे पामते । तं
र्शनद्वारेण लक्ष्यते, रजउद्धाता रजस्वला दिशः. चन्द्रसूजहा-सादिपारिणामिए अ, अणादिपारिणामिए अ । से
ोपरागा राहुग्रहणानि, बहुववनं चाऽत्रार्द्धतृतीयद्वीपसमुद्रकिं तं सादिपारिणामिए । साइपारिणामिए अणेगविहे प- वर्तिचन्द्रार्काणां युगपदुपरागभावात् मन्तव्यमिति चूर्णिका. मत्ते । तं जहाँ
रः। चन्द्रसूर्यपरिवेषाश्चन्द्राऽऽदित्ययोः परितो वलयाऽऽका
रपुद्गलपरिणतिरूपाः सुप्रतीता एव, प्रतिचन्द्र उत्पाताऽऽदि. " जुम्मसुरा जुम्मगुलो, जुम्मघयं जुम्मतंदुला चेव ।।
सूचको द्वितीयश्चन्द्र एवं प्रतिसूर्योऽपि । इन्द्रधनुःप्रसिद्धमेव, अब्भा य अन्भरुक्खा, संझा गंधजणगरा य ॥१॥" | उदकमत्स्यास्त्विन्द्रधनुःखण्डान्येव,कपिहसितान्यकरमानभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org