________________
परिणाम
( ५ )
पुद्गलपरिणामः ।
(६) वर्णगन्धरसस्पर्श संस्थानपरिणताः पुत्राः । (७) वर्णादीनां परस्पर संबंध
(८) अतीन्द्रियविषयः पुलपरिणामः । ( १ ) प्रयोग - मिश्र - विश्वसा - परिणताः पुद्गलाः । (१०) पञ्चादिद्रव्यप्रकरणानि ।
(११) जीवोऽकर्म विभक्तिभावं परिणमति । (१२) परिणामानुसारेण कर्मबन्धः ।
परिणामकड - परिणामकृत- न० । दध्यादिकृतपरिणामे, श्र घ० १ श्र० ।
परिणामग- परिणामक - पुं० । यथास्थानमपवादपदपरिणमनशीले. वृ० ।
परिणामस्वरूपम् । अथ भावतः परिणामकातिपरिणामst व्याख्याविति चेतसि व्यवस्थाप्य सूरिरिमां निर्युक्ति
( ६१४ ) अभिधान राजेन्द्रः
गाथामाह
परिणामे परिणाम परूवणा पडिसेह चरिमदुगे । ऊंचाई दितो, कसा प हमेहि ठाणेहिं । ८०१ ||
परिणामकातिपरिणामकानां प्ररूपणा कर्त्तव्या प्रतिषेधश्वरमाईकस्यापरिणामकस्य युगलस्य कर्त्तव्यः । श्रनयोश्छेदश्रुतं न दातव्यमिति भावः । एषां च त्रयाणामपि परिक्षार्थ मात्रादिदृष्टान्तो वक्रयः । दिशापरिग्रहः । तया च परीक्षा तेषामभिप्राये गृहीते सति कथना प्रतिव पनमेभिर्वत्रयमाणैः स्थानिः प्रकारैराचार्येण कर्तव्येति ।
अथैनामेव गाथायां पति
जो दव्वखित्तकयका - लभाव जं जहा जिक्खायं । वं तह सद्दहमाणं, जाण परिणाम साधुं ।। ८०२ ।। अत्र लाडमध्यप्रणम्यायेन कृतराष्ट्र मध्येऽभिहितोSपि सर्वत्रापि संबध्यते । यः कश्चित् द्रव्यकृतं क्षेत्रकृतं कालकृतं भावकृतं द्रव्याऽऽदिभिः भेदैः सूत्रे विहितमित्यर्थः । यद्वस्तुवधा वेनोत्सर्गापवादरूपेण प्रकारेण जिनैराख्यातं तत्तथा श्रद्दधाति तमेवं अदधानं रोचयन्तं जानीहि परिणाम सा धुम् । इयमत्र भावना - द्रव्यतः सचित्ताचित्तमिश्राणि द्रव्याखिवाह कार्य करना तो नियाजनपदे वा यद्यथाऽध्वकल्पादिकमाचरणीयं, कालतो दुर्भिक्ष सुभिक्षा: ऽदौ यो यादृशः कल्पः, भावतो ग्लानाऽऽदिष्वागाढानागा२ऽऽदिको या विधिस्तदेवं सर्वमपि श्रद्धानो यथाऽवसरे
शुञ्जानश्च परिणामको ज्ञातव्यः । वृ० १ ० १ प्रक० । पं० व । व्य० । नि० चू० । ( श्रस्य सदृष्टान्तप्ररूपणा ' अपरिसामग ' शब्दे प्रथमभागे ४ पृष्ठे गता ) परिणामओं में मणिर्य, जिखेहि अह कारणं न जाणामि । दिते परिणामेण परिवाडी उक्कमकमाणं ॥ ७० ॥
अथ यदुकं जिनैः परिणामतः संसारिणामिन्द्रियविभागस्तन कारणं न जानामि । एवं तेनीक्रेन दान्तेन परिणामम धिकृत्य कचित्कमपरिपाटी कचित्क्रमपरिपाटी वक्रप्या । एतदेव सविस्तरं भावयति
चरिएण कप्पिए व दितेय व तहात अत्यं ।
1
Jain Education International
परिणामग
वह जहा णु परो, पत्तियइ अजोग्गरूवमवि ॥ ७१ ॥ चरितेन कल्पितेन वा दृष्टान्तेन तथा तं विवक्षितमर्थमुपनयति । यथा परः अयोग्यरूपमपि प्रत्येति । दिता परिणामे, कहिज्जते उकमेण वि कयाइ । जह ऊ एगिंदणं. वणस्सई कत्थई पुब्वं ।। ७२ ।। दृष्टान्तात्परिणामयतीति परिणामस्तस्मिन् रान्तपरिया मके इत्यर्थः कदाचि बोधोत्पादानुगुयेन उत्क्रमेणापि कथ्यते, यथा शस्त्र परिशायामेकेन्द्रियाणां जीवत्वप्रसाधन विधी पूर्व प्रथमोदेशके वनस्पतिः कथ्यते, अन्तिमे चोराके वायुकायिका ।
तत्र प्रथम उत्क्रमेण वनस्पतीनां जीयत्वस्यापनार्थमाहपत्तंति पुप्फंति फलं वदंती, कालं विवाति तहिंदियत्थे ।
जातीय बुद्धी य जरा य जेसिं, कहं न जीवा उ भवेति ते ऊ १ ।। ७३ ।।
ये पत्रयन्ति पत्राणि मुञ्चन्ति पुष्पभाजो भवन्ति पुर्ण व बदति, कालं च तत्र पत्रपुष्पफलनिमित्तं जानन्ति इन्द्रियार्थीगीतादीन ये विजानन्ति बकुलादीनां तथा दर्शनात् । तथा तेषां जातिर्बुद्धिर्जरा च ते कथं न जीवा भवन्ति भ यस्यैवेति भावः पुरुषाऽऽदिधर्माणां सर्वेषामपि तत्रोपल भ्यमानत्वात् । प्रयोग वनस्पतयो जीया जातिजरात्या मनुष्ययत् ।
जाहे ते सदहिया, ताहें कहिअंति पुदविकाईया | जह वा पेलगलोणा, उबलगिरीणं च परिबुट्टी ॥७४॥ यदा ते वनस्पतयो जीवत्वेन श्रद्धिता भवन्ति, तदा पृथि वीकाविका जीवाः कथ्यन्ते (?) प्रचोलाऽऽदिषु परिवृद्धिदर्शनात् । कललंडरसाऽऽदीया, जह जीव तहेव आउजीवा वि । जोइंगल जह जीवो, हवई तह तेजीवा वि ।। ७५ । यथा कल गर्भप्रथमावस्थारूपमण्डरस इत्येवमादयो जीवास्तथैवाष्कायजीवा अपि प्रतिपत्तव्याः । प्रयोगः श्रकायिका जीवाः अनुपहतत्वे सति त्वात् फललाएडरसाऽऽदिय त् तथा । यथा ज्योतिरिङ्गणो जीवस्तथा तेजस्कायिकाः अपि । प्रयोगस्त्वेवम्-तेजस्कायिका जीवाः स्वभावात् श्रा काशे गमनात् ज्योति ज्योतिरिङ्गणः वयोतकः । यथा वा ज्वारते ऊष्मेति सजीवस्तथा तेजोजीवा श्रपि । प्रयोगभावनात्वेवम्- तेजस्कायिका जीवाः श्रसूर्यकिरणत्वे सत्यूष्मधर्मोपेतत्वात् ।
जह सहिते तेऊ, वाऊ जीवा तहा य सीसंति । सत्यपरिमाण विय, उकमकरणं तु एगट्ठा ॥ ७६ ॥
,
यदा तेजस्कायिकान् जीवत्वेन श्रद्दधाति तदा तस्य वायवो जीवाः शिष्यन्ते, तथा वायवो जीवा परमेरितत्वे सति तिर्यग्गतिगमनात् गवादिवत् शखपरिक्षायामयुत्क्रमकरणं पूर्ववनस्पत्युद्देशस्यान्ते वायुकाथिकोद्देशस्थ करणमित्यर्थः । व्य० १० उ० ।
For Private & Personal Use Only
,
www.jainelibrary.org