________________
परिणाम
अभिधानराजेन्धः ।
परिणाम
स खल्वहिंसका, इतरश्च प्रमत्तः, ततश्च स एव हिंसको भव- भवति-एकस्मिन्समय बद्धं कर्म अस्मिन्समय क्षपयति ति, तस्मात् प्रात्मैव अहिंसा, प्रात्मैव हिंसा, अयं निश्चयः इति । किंविधस्य ?, अध्यात्मविशोधियुक्तस्य. विशुद्धभावस्य परमार्थ इति ।
इत्यर्थः। इदानी प्रकारान्तरेण तथाविधविशेषात् हिंसाधिशेष प्रति
किं चपादयन्नाह
परमरहस्समिसीणं, समग्गगणिपिडगझरियसाराणं । जो य पोगं जुजा, हिंसत्थं जो प्रभावो। परिणामियं पमाण, निच्छयमवर्लरमाणाणं ।। ८३ ॥ अमणो य जो पंजइ, एत्थ विसेसो महं बुचो ।।७।। परमं प्रधानमिदं रहस्यं तवं,केपाम्,ऋषीणां सुविदिनानां. यश्च जीवः प्रयोग मनोवाकायकर्मभिः हिंसार्थ युनक्ति प्रयु.
समग्रं च तत् गणिपिटकं च समनगग्गिपिटकं तसा क्षारतः जीत,यश्चान्यभावेन । रतदुक्तं भवति-लायविधनार्थ कार
पतितः सारः प्राधान्यं पैस्ते समग्रमणिगिरकक्षरितसाराक्षिप्तं, यावता अन्यस्य मृगाऽश्वेर्लग्नं, ततश्चान्यभावेन यः
स्सेषामिदं रहस्यं यदुत परिणामिकं प्रमाणं-परिणाम भवं प्रयोगं प्रयुक्ने, तस्मादनन्तरोक्लात् पुरुषविशेषात् महान्वि
परिणामिक, शुद्धोऽशुद्धश्च परिणान इत्यर्थः । विविशिषा
मां सतां परिणामिकं प्रमाण?.निश्वयनयमवलम्बमानाना, शेषः। तथा श्रमनस्कः मनरहितः.सर मूर्च्छत् इत्यर्थः। स
यतः शब्दाऽऽदिनिश्चयनयानाविभव दर्शनं यदुत जराचायम्-प्रायोग्यं कायाऽऽदिकं प्रयुक्तम्, अत्र विशेषो महा
मिकमिच्छन्ति। नुक्तः । एतदुक्तं भवति-यो जीवः मनोवाकायकर्मभिः हिं
आह-यद्ययं निश्चयस्तोऽयमंयालम्न .. किमान १ सार्थ प्रयोगं प्रयुक्त तस्य महान्कर्मबन्धो भवति, य
उच्यतेश्वान्यभावन प्रयुक्त तस्याल्पतरः कर्मबन्धः, यश्चामन
निच्छयमवलंबंता, निच्छयो निच्छग अयानंता । स्कः प्रयोगं प्रयुके तस्याल्पतरतमः कर्मबन्धः, ततश्चाप्र विशेशे महान् वप इति।
नासति चरणकरणं, बाहिरकरणालसा कोई ॥ एतदेव व्याख्यानयन्नाह
निश्चयमवलम्बमानाः पुरुषाः निश्चयनः परमार्थ नि: हिंसत्यं जुजतो, सुमहं दोसो अणंतरं इयरो ।
यमजानानाः सन्तः नाशयन्ति चरणकरणं । कर ? हा
करणालसा वाह्यं वैयावृत्याऽऽदिकरणं नत्र अलसाः : परम अमणो य अप्पदोसो, जोगनिमित्तं च विबेओ ॥७॥
रहिताः सन्तः चरणकरणं नाशयन्ति कंचन इदं चाङ्गीकर. हिंसार्थ प्रयोग पुञ्जतः सुमहान् दोषो भवति, इतरम
स्ति-यदुत परिशुद्धः परिणाम एव प्रधानो.न तु बाह्यांऋयारयोऽन्यभावेन प्रयुक्त तस्य मन्दतरो दोषो भवति, अल्पत.
| हितः पतधानाङ्गीकर्तव्यम्. परिणाम एव बाह्यक्रियारहितः र इत्यर्थः । तथा अमनस्कश्च सन्मूर्छनः प्रयोगं युञ्जन् अ-1
शुखो भवति, ततश्च निश्चयव्यवहारमतम् उभयस्वरूपरुपतरतमो दोषो भवति,प्रती योगनिमित्तं जोगकरणिका क
मेघाङ्गीकर्तव्यमिति । उक्तमुपधिद्वारम् । र्मबन्धी विधेय इति।
इदानीमायतनद्वारब्याचिख्यासया संबन्धं प्रतिपादयन्नाहरत्तो वा दुट्ठो वा, मूढो वा जं पउंजइ पभोग ।। एवमिण उवगरणं, धारमाणो विहीसु परिसुदो। हिंसा वि तत्थ जायइ, तम्हा सो हिंसो चेव ॥८॥ हवइ गुणाणाययणं, अविहियसुद्धे अणाययणं ॥५॥ रक्त आहाराऽऽद्यर्थ सिंहाऽऽदि द्विष्टः सोऽदि मूढो वेदि. एवमुक्नन्यायन उपकरणं धारयन् विधिना परिशुद्धः दोष. कादिय एवंविधा रतो वा द्विष्टो वा मूढो वा यः प्रयोग का | वर्जितं, किं भवति ?-गुणानामायतनं भवति । अथ पूर्वोक्तर्यादिकं प्रयुक्ते तत्र हिंसाऽपि जायते, अपिशब्दादनृता. विपरीतं क्रियते-यदुत अविधिना धारयति, अविशुद्धं तदुपदिवा जायते। अथवा हिंसाऽप्येवं रक्काऽऽदिभावेन उपजा- करणं, ततः प्रविधिना अशुद्धं ध्रियमाणं तदेवोपकरणमा यतेन तु हिंसामात्रेणेति वएटति तस्मात्स हिंसको भवति। नायतनमस्थानं भवतीति । ओघाल। द्वाः । श्रा०। ५०। यो रक्ताऽऽदिभावयुक्तः। इह न च हिंसयैव हिंसको भवति। दर्श० श्रा० म० । प्रतिः । पञ्चा० । परिणामश्चाऽऽकारबोधतथा चाऽऽह
क्रियाभेदात्रिधा । ( अत्र पुरुषजातसूत्राणि, 'पुरिसजाय ' न य हिंसामित्तेणं, सावज्जेणा वि हिंसमो होइ । शब्दे) (अभिनिर्वगडायां वसती शुभोऽशुभी या भाव उसुद्धस्स उ संपत्ती, अफला भणिया जिणवरहिं ।।८।।
पजायते इति 'वसहि 'शब्दे वक्ष्यते) थंभा कोहा अणा. न च हिंसामात्रेण सावधेनापि हिंसको भवति, कुतः?-शु.
भोगा, अणापुच्छा असंतई ! परिणामाउ असुद्धो, भावी
तम्हा विउ पमाणं ॥ ३५ ॥ (पच्चक्खाण' शब्देऽस्मिबस्य पुरुषस्थ कर्मसंप्राप्तिरफला भणिता जिनवरैरिति ।
भेव भागे १०२ पृष्ठे व्याख्याता) ऐहिकाऽऽमुष्मिकाऽऽशंकिं च
सायाम् , सूत्र.१श्रु०८०। जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स ।
विषयसूचीसा होई निज्जरफला, अज्झत्थविसोहिजुत्तस्स ।। ८२॥ (१) जीवाऽजीवपरिणामाः। या विराधना यतमानस्य भवेत्, किंविशिष्टस्य सतः? सूत्र- (२) गतिपरिणामः। विधिना समग्रम्य युक्तम्म, गीतार्थस्य इत्यर्थः। तस्यैवंविध. (३) अजीवपरिणामः । स्य या भवति विराधना सा निर्जराफला भवति । एतदुक्तं । (४) स्कन्धाः पुद्गलाच परिणामवन्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org