________________
परिणाम
अभिधानराजेन्धः।
परिणाम
(१२) परिणामानुसारेण कर्मबन्धः
यइ त्ति) कर्मक्षपणाद्यतः। (असढं ति) सम्यगवानसंपन्नः अज्झत्थविसोहीए. जीवनिकाएहि संथडे लोए ।
(अहिंसत्थमुट्टिो त्ति ) अहिंसायामुत्थितः अभ्युद्यतः. कि देसियमहिंसयत्तं, जिणेहि तेलुक्कदंसीहिं ।। ७० ॥
तु सहसा प्रयत्नं कुर्वतोऽपि प्राणिबधः संजातः: स चवं
विधोऽवधकः, शुद्धभावत्वात्।। नान्वदमुक्तमेव यदुताध्यात्मविशुद्धया सत्यप्युपकरणे निप्रेन्थाः साधवः। किं च-यद्यध्यात्मविशुद्धिनिष्पद्यते ततः
तस्स असंचेअययो, संचेअयो य जाइँ राना। (जीवनिकापहि संथडे लोए त्ति) जीवनिकायैः जीवसं- __ जोगं पप्प विणस्सं-ति नत्थि हिंसाफलं तस्स ।। ७४ ।। घातैरयं लोकः संसृतो वर्तते ! ततश्च जीवनिकायैः संसृते | तस्यैवप्रकारस्य शानिनः कर्मक्षयार्थमभ्युद्यतस्य असंचेत व्याप्ते लोके कयं नग्नकश्चक्रमन् वधको न भवति यद्य- यतोऽजातानस्य, कि?, सच्चानि, कथमाप ?, प्रयत्नवतापि ध्यात्मशुद्धिनिष्ठयते तस्मादध्यात्मविशुद्धया देशितमहिंस- न हटा,प्राणी व्यापादितश्च तथा संचयतो जानानस्य कथम्?, कत्वं जिनैखैलोक्पदर्शिभिरिति ।
अस्त्यत्र प्राणी ज्ञातो दृष्टश्च, न च प्रयत्नं कुर्वताप रक्षितुं पा. _____कप्रदर्शितं तदित्यत आह
रितः, ततश्च तस्यैवंविधस्य यानि सवानि योगं कायऽदिउच्चालियम्मि पाए, इरियासमियस्स संकगाए।
प्राप्य विनश्यन्ति तस्य साधोः हिंसाफलसापरायिकसंसार
जननं, दुःखजननमित्यर्थः । यदि परमीर्याप्रत्ययं कर्म भवति वावेजेज कुलिंगी, मरिजत जोगमासज्ज ।। ७१ ॥
तच एकस्मिन् समये बद्धमन्यस्मिन् समये क्षपयति । उच्चालिते उत्पाटिते पादे सति ईर्यासमितस्य साधाःसंक्रमार्थम् उत्पाटिते पादे इत्यत्र संबन्धः। व्यापद्येत संघटनाऽऽदिना
जो य पमत्तो पुरिसो, ता य जोगं पडुच्च जे सत्ता । परिताप्येत । कः?,कुलिङ्गी कुत्सितानि लिङ्गानि इन्द्रियाणि य- वावजंते नियमा, तसिं सो हिंसओ होइ ।। ७५ ।। स्याऽसौ कुलिङ्गी द्वीन्द्रियादिस परिताप्येत । उत्साटितपादे
यश्च प्रमत्तः पुरुषः तस्यैवंविधस्य संबन्धिनं योग कायाऽऽ. सति नियेत वासी कुलिङ्गी तापादनयोगमासाथ प्राप्य ।
दिकं प्रतीत्य प्राप्य ये सत्वा व्यापाद्यास्तेषां सम्यामां नियन य तस्स तन्निमितो, वंधो सुहुमो वि देसियो समए । मादवश्यं स पुरुषः हिंसको भवति, तस्मात्धभत्तभाजिता. अणवजो उपयोगे ण सबभावेण सो जयउ ।। ७२ ।।
नि कर्मबन्धकारणानि । न तस्य तन्निमित्तो बन्धः सूदोऽपि देशितः समये लि.
जे वि न वावज्जती, नियमा तेसिं पि हिंसनो सो उ। द्वान्त ?, कि कारणं, यतः अनवद्योऽसौ साधुस्तेन व्यापा- सावजो उवयोग-ण सब्वभावेण सो जन्हा ।। ७६ ॥ दनव्यापारण, कथम्?, सर्वभावेन सर्वात्मना मनोवाकाय- येऽपि सम्वा न व्यापाद्यन्ते तेपामप्यता नियमात् हिंसको कर्मभिरनवद्योऽला यस्मात् न सूपोऽपि तस्य बन्ध इति । भवति। कथं? (सायजी उचांगन) सह अययेन वर्नते इति किंच
सावद्यः, सपाप इत्यर्थः। ततश्च सायद्यो यतः प्रयोग कार्यापाणी कम्मरस खय-मुहिनो नो ठिमओ उ हिंसाए ।
दिना सर्यभावेन सर्वेः कायवाङ्मनोभिरतः अब्यापादयन्नपि जयइ असहं अहिंस-त्यमुहिरो अबहओ सो उ॥७३॥
व्यापादकः स एवाऽसौ पुरुषः, सपापयोगत्वादिति ।
यतश्चैवमतःशानमस्यास्तीति ज्ञानी, सम्यम्झानेन युक्त इत्यर्थः। कर्मणः
आया चेव अहिंसा, आया हिंसति निच्छो एसो । क्षयार्थ चोस्थित उद्यत इत्यर्थः तथा हिंसाय न स्थितः । प्रागिव्यपरोपणे न व्यवस्थित इत्यर्थः । तथा जयति कर्मक्षव
जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरी ।। ७७ ।। ण प्रयत्नं करोतीत्यर्थः । ( असलं ति) शउभावरहितो यवं श्रात्मवाहिंसा, श्रात्तव हियति इत्ययं निश्चयः, परमार्थ इत्यकरोति, न मिथ्याभावन, सम्यग्ज्ञानयुक्त इत्यर्थः। तथा-(अ- र्थः। कथं चाऽसौ अहिंसकः, कथं वा हिंसकः?. इत्यत श्राहदिसत्थमुट्ठिय ति) अहिंसार्थमुत्थितः उद्युक्तः, किं तु सह
(जो होह अप्पमत्तो त्ति) यो भवति अप्रमत्तः, प्रयत्नवानिसा कथमपि, प्रयतं कुर्वतोऽपि प्राणिवधः सातः। स
त्यर्थः। स खल्यविधः अहिंसको भवति (हिंसी इयग पवंविधः अवधक एव साधुरिति । तत्राजवा गाथया भ
त्ति) इतरः प्रमत्तो यः स हिंसको भवनीत्ययं परमार्थ इकाटी सूविताःतियथा "नाणी कम्मरस खबटुं उहियो,
ति । अथवा-नयाभिप्रायणेयं गाथा व्याख्यायने नती नेहिसाए य ण विठियोनाणी कम्मरस बटुं उहिनाहिसार
गमस्य जीवेषु अजीवेषु च हिंसा, तथा च वतारी लोक ४य ठिी २ । नाणी कम्पस खयटुं नो ठिो. हिसार एा यतो जीवोऽनेन हिसिनो विनाशितः ततश्च हिंसा शपुण पगत्तो वि न ठिो, देवगण कहवि तप्पएसे पा- ब्दानुगगाजीवेष्यविषु च हिंसा नैगमस्य, अहिंसाऽप्येवमिणो नासी।एजना असहाय ३ यत्र नाणी कम्यम्स | मेवति। मंत्रव्यवहारयोः पत्रु जीवनिकायेषु हिंसा: संग्रसाप ना टिका, हिसार यदि "तथा-" अनागी" हश्चाम देशमाही द्रष्टव्यः,सामान्यरूपश्च नगमान्तर्भावी । व्य. मिथ्याशान युरू इत्यर्थः । "कम्मरस खयमुद्धिी, हिसाए वहार स्थलबिशेषनाही. लोकव्यवहागालचा यम नथा न ठिा५ । अवाणी कम्नस्तखय, उहिया, हिसार य टि- चलेका बाहुल्येन पटवय जीवनिकायमापिच्छति। ।। प्राणी कम्पक्वा नो डिग्री. हिंसार य न टिश्रो ऋजमनश्च प्रत्यकंरजीवदिनाव्यनितिन शाम ७। अनाणी कामकवयटुं नी डिग्री, हिंसाए य ठिी ८।। मभिरुढ पयंभृगनयाश्चाऽमव श्रमिन, एतदभिप्रायएस अट्ठमो।" नत्र गाथाश्यनाईन शुद्धः प्रथमो भाकः रणवाड-"आया बय चाहिना इत्याशिामा अहिला हु. कथितः, पश्चाद्धेन च प्रिटीयो भङ्गका कथितः। कर्थ?-(ज- त्या निश्चयनवामित्रायः । कुना?-या भान असमता जीव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org