________________
परिणाम
(KAK) अभिधान राजेन्द्रः |
अगु
गंधपरिणामे ६, रसपरिणामे ७, फासपरिणामे रुहुवपरिणामे ६, सहपरिणामे १० | १८४ ॥ घणपरिणामे भंते! कतिविहे पते है, गोयमा ! बुदि हे पम्पते । तं जहा- शिद्धबंधणपरिणामे य, लुक्खबंधपरिणामे य ।
"समसिद्धयाएँ बंधो, न होइ समलुखयाएँ त्रिण हो । बेमाणिपद्धलुक्स राखेण बंधो उ खंधावं ॥ १ ॥
-
"
सिद्धस्स सिद्धेख दुयाहिए लुक्खस्स लुक्सेय दुगाहिए । सिद्धस्स लुक्स उबेद बंधो, जो विसमो समोवा ।। २ ।। "
गतिपरिणामे णां भंते ! कतिविहे पत्ते । गोयमा ! दुविहे पते । तं जहा-फुसमागतिपरिणामे य, अफुसमाणगतिपरिणामे य १ अहवा - दीहगइपरिणामे य, इस्सगइपरिणामे य २ ठाणपरिणामे भंते! कतिविहे प १। गोयमा ! पंचविहे पम्पते । तं जहा- परिमंडलसंठापरिणामे जाव आयतापरिखामे ३। भेदपरिणामे से भंते ! कतिविहे पष्पत्ते १। गोयमा ! पंचविहे पष्मत्ते । तं जहाखंडभेदपरिणामे० जाव उकरिपाभेदपरिणामे 8 वनप रिणामे भंते! कतिविहे पम्म ते । गोयमा ! पंचविहे पते तं जहा कालवपरिणामे० जाव सुकिलवपरिणामे ५। ! ! गंधपरिणामेते तिविदे पाते। गोषमा दुविहे पासते । तं जहा सुभिधपरिणामे य, दुब्भिगंधपरिणामे व ६। रसपरिणामे से भंते! कतिविहे पाते हैं। गोयमा ! पंचविहे पम्पले जहा तिनरसपरिणामे० जाव महुररसपरिणामे ७ | फासपरिणामे भंते! कतिविहे पम्पते । गोयमा ! अविहे पचेतं जहा फक्खडफासपरियामेय० जाव लुक्खफासपरिणामे य ८ । अगुरुल हुयपरिणामे भंते ! कतिविहे पत्ते । गोयमा ! एगागारे पन्सचे | सहपरिणामे से भंते! कतिविहे पाते हैं। गोयमा ! विदे पाते तं जहा सुम्मसद्दपरिणामे य, दुम्भिसदपरिणामे य १० । सेतं अजीवपरिणामे ।। १८५ ॥
1
( बंधणपरिणामे णं भंते ! इत्यादि) स्निग्धबन्धन परि खामो रूपधनपरिणाम तव स्त्रिग्धस्य सतो बन्धन परिणामः स्निग्धबन्धनपरिणामः। तथा रूक्षस्य सतो बन्धनपरिणामः रूक्षबन्धनपरिणामः । चशब्दौ स्वगतानेकभेदसू
की । अथ कथं स्तिग्धस्य सतो बन्धनपरिणामो भवति, कथं वा रूक्षस्य सत इति बन्धनपरिणामस्य लक्षणमाह(समनिया इत्यादि) परस्परं समस्निग्धता सम स्निग्धतायाम्, तथा परस्परं समकक्षता समरुताय बन्धो न भवति, किं तु यदि परस्परं स्निग्धत्वस्य रूक्षत्वस्य च विषममात्रा भवति तदा बन्धः स्कन्धानामुपजायते । इयमंत्र
Jain Education International
परिणाम
भावना-समगुवस्निग्धस्य परमात्वादेः समगुणस्निग्धेन फ रमाण्वादिना सह सम्बन्धो न भवति, तथा समगुणरूक्षस्यापि परमाण्वादेः समगुरु परमाण्वादिना सह संबन्धो न भवति किं तु यदि स्निग्धः स्निग्धेन रुक्षः कक्षेण सह विषमगुणो भवति तदा विषममात्रत्वाद्भवति तेषां परस्परं सम्यग्धः । विषममात्रया बन्धो भवतीत्युक्रम् ततो विषममाश्रानिरूपणार्थमाह - ( शिद्धस्स गिद्धेण दुयाहिणेत्यादि ) यदि स्निग्धस्य परमाण्वादे स्निग्धगुरोनैव सह परमारवा दिना बन्धो भवितुमर्हति तदा नियमाद्व्यादिकाधिकगुनैव परमावादिनेति भावः रूक्षगुणस्यापि परमाण्वादेः रूपगुणेन परमाण्वादिना सह यदि बन्धो भवति तदा त स्यापि तेन द्वयाद्यधिकादिगुणेनैव नान्यथा, यदा पुनः स्त्रि ग्धरूक्षयोः बन्धस्तदा कथमिति चेदत श्राह - ( निद्धस्स लुखेत्यादि ) स्निग्धस्य रूक्षेण सह बन्ध उपैति उपपद्यते जघन्यवर्जो विषमः समो वा । किमुक्तं भवति १ - एकस्निग्धमेकगुणरूप का शेषस्य द्विगुणस्निग्धादि द्विगुणरूक्षादिना सर्वेण बन्धो भवतीति । उ बन्धनप रिणामः। श्रधुना गतिपरिणाममाह - ( गइपरिणामे णं भंते ! इत्यादि ) द्विविधो गतिपरिणामः । तद्यथा-स्पृशद्गतिपरिणा मोsस्पृशतिपरिणामश्च । तत्र वस्त्वन्तरं स्पृशता यो गतिपरिणामः स स्पृशतिपरिणामो यथा-ठिक्करिकाया जलस्योपरि बलेन निर्यण प्रहितायाः सा हि तथा प्रक्षिता सती पान्तरालेजले स्पृशन्ती २ गच्छति बालसिद्धमेतत् तथा अस्पृशतो गतिपरिणामोऽस्पृशतिपरिणाम द्वस्तु न केनापि सहापान्तराले संस्पर्शनमनुभवति तस्वास्पृशतिपरिणाम इति भावः अन्ये तु व्याचक्षते स्पू. राहूतिपरिणामो नाम येन प्रयत्नविशेषात् क्षेत्र प्रदेशाद स्पृशन्त अतिपरिणाम येन प्रदेशान स्पृशमेव गच्छति त बुद्ध्महे, नभसः सर्वव्यापितया तर देशसंस्पर्शव्यतिरेकेण गतेरसम्भवात् । बहुश्रुतेभ्यो वा परिभावनीयम् । श्रलैव प्रकारान्तरमाह - ( अहवा दीहगतिपरिणाम स्वगतपरिणाम इति) अथवेति प्रकारान्तरे । श्रन्यथा वा गतिपरिणामों द्विविधः । तद्यथा दीर्घगतिपरिणामी, हस्वगतिपरिणामस्य । तत्र विप्रकृष्टदेशान्तरप्राप्तिपरिणामो दीर्घगतिपरिणामस्तद्विपरीतो हयगतिपरिणामः २. परिसंखानविशेषाः खराडा प्रागेव व्याख्याता इति न भूयो व्याख्यायन्ते ३, अगुरुलघुपरियामी भाषा दिलानां "कम्मासारं वारं गुरु लहुयाई ।” इति वचनात् । तथा श्रमूर्तद्रव्याणां चाऽऽकाशा दीनाम्, अगुरुलघुपरिणामग्रहणमुपलक्षणं तेन गुरुलघुपरि णामपि द्रष्टव्यः, स चौदारिकाऽऽदिद्रव्याणां तैजसद्रव्यपर्यन्तानामवसेयः, " ओरालिय वेउब्विय- आहारग तेय गुरुलहू दग्वा " इति वचनात् । ( सुम्मिसदे इति ) शुभरात्र ( दुब्भिसद्द इति ) अशुभशब्दः । प्रशा० १३ पद । स्था० । आ० म० । सूत्र० । श्र० चू० ।
3
य
(४) स्कन्धाः पुङ्गलाश्च परिणामवन्तः
एस से भंते! पोग्गले तीतमनं सासयं समयं लुक्खीसमयं अलुक्खीसमयं लुक्खी वा अनुक्खी वा पुचि
For Private & Personal Use Only
www.jainelibrary.org