________________
परिणाम
विमुद्धियचारितपरिणामे, सुहुमसंपरायचारितपरिणामे, अ इक्खायचारितपरिणामे ६ | वेदपरिणामे णं भंते ! कतिविहे पण्णत्ते । गोयमा ! तिविहे पण्यते । तं जहा - इत्थिवेदपरिणामे, पुरिसवेदपरिणामे, नपुंसगवेदपरिणामे १० ।
( ५६४ )
निधानराजेन्द्रः ।
नेरइया गतिपरिणामे निरयगतिया, इंदियपरिणामेणं पंचिंदिया, कसायपरिणामेणं कोह कसाई वि० जाव लोभकसाई वि लेस्सापरिणामे करहलेस्सा वि नीललेस्सा विकाउ - लेस्सावि, जोगपरिणामेणं मणजोगी वि वइजोगी विकायजोगी वि । उवओोग परिणामेणं सागारोवउत्ता विशागारोबउता वि.नाणपरिणामेणं आभिणित्रोहियनाणी वि सुयनाणी व ओहिनाणी वि, अन्नाणपरिणामेण मतिअन्नाणी वि सुय आणी विविभंगनाणी वि दंसणपरिणामेणं सम्मादिट्ठी विमिच्छादिट्ठी व सम्मामिच्छादिट्ठी वि, चरित परिणामेणं नो चरित्ती नो चरित्ताचरिती अचरित्ती, वेदपरिणामेण नोइत्थवेदगा नो पुरिसवेदगा नपुंसगवेदगा । असुरकुमारा वि एवं चैत्र, नवरं देवगतिया कण्हलेस्सा वि० जाव तेउलेस्सा वि । वेदपरिणामेणं इत्थीवेदगा वि पुरिसवेदगा वि नोनपुंसवेदगा, सेसं तं चैव, एवं० जाव थणियकुमारा । पुढवीकाइया गतिपरिणामेण तिरियगतिया इंदियपरिणामणं एगिंदिया, सेसं जहा नेरइयाणं, नवरं लेस्सापरिणामेणं तेउलेस्सावि, जोगपरिणामेणं कायजोगी, नाणपरिणामेनत्थि, अभाणपरिणामेणं महअन्नाणी सुयन्नाणी, दंसणपरिणामेणं मिच्छ्रादिट्ठी सेसं तं चैव । एवं आउवणष्फइकाइया वि, तेऊ बाऊ वि एवं चेव, नवरं लेस्सापरियामे जहा नेरइया, बेइंदिया गतिपरिणामेणं तिरियगतिया, इंदियपरिणामेणं बेइंदिया, सेसं जहा नेरइयाणं, नवरं जोगपरिणामेणं वयजोगी कायजोगी, नाणपरिणामेणं श्रभिणिबोहियणाणी चि सुयणाणी वि, अन्नाणपरिणामेणं मतिमा. वि, सुयअन्नाणी वि यो विभंगवाणी, दंसण परिणामेणं सम्माद्दिट्ठी विमिच्छादिट्ठी विनो सम्मामिच्छादिट्ठी वि, सेस तं चैत्र, एवं० जाव चउरिंदिया, नवरं इंदियपरिवुड्डी कायव्वा । पंचिंदियतिरिक्खजोगिया गइपरिणामेणं तिरियगतिया, सेसं जहा नेरइयाणं, नवरं लेस्सापरिणामेणं० जाव सुक्कलेस्सा वि, चरितपरिणामेणं नो चरिती अचरिती विचरित्ताचरिती वि, वेदपरिणामेणं इत्थवेदगा वि पुरिसवेदगा वि नपुंसगवेदगा वि । मरणुस्सा गतिपरिणामेणं मणुयगतिया, इंदियपरिणामेणं पंचिंदिया अखिदिया वि, कसायपरिणामेणं कोहकसाई वि० जान कसाई वि, लेस्सापरिणामेणं कण्हलेस्सा वि • जान अलेरसावि, जोगपरिणामे मणजोगी कि० जाव अजोगी वि,
०
Jain Education International
परिणाम
गपरिणाम जहा नेरइया, नाणपरिणामेणं - बोयनाणी वि० जाव केवलनाणी वि | अन्नाणपरिणामेणं तिपि वि अनाणा, दंसणपरिणामेण तिभि वि दंसणा चरित परिणामेणं चरित्ती वि अचरिती वि चरिताचरित्ती वि। वेदपरिणामेणं इत्थीवेदगा वि पुरिसवेदगा वि नपुंसगवेदगा वि अवेदगा वि, वाणमंतरागतिपरिणामेणं देवगतिया, जहा असुरकुमारा, एवं जोइसिया वि, नवरं तेउलेस्सा । वेमाणिया त्रि एवं चेव, नवरं लेस्सापरिणामेणं तेउलेस्सा वि पम्हलेस्सा वि सुक्कलेस्सा वि । सेत्तं जीवपरिणामे ।। १८३ ॥
"गइपरिणामे णं भंते! करविदे" इत्यादि पाठसिद्धम । सं. प्रति नैरयिकाऽऽदयो यैः परिणामविशेषैर्विशिष्टास्ताँस्तथाप्रतिपादयति- "नेरइया इत्यादि" सुगमं, नवरं नैरयिकाणां कृ
नील कापोतरूपाः तिस्र एव लेश्या न शेषाः, ता श्रपि तिस्रः पृथिवीक्रमेणैवम्-श्राद्ययोर्द्वयोः पृथिव्योः कापोतलेश्या, तृतीयस्यां कापोत लेश्या नीललेश्या च चतुर्थ्यां नीललेश्या, पञ्चभ्यां नीललेश्या कृष्णलेश्या च षष्ठीसप्तम्योः कृष्णलेश्यैव । तत उक्तम् -" करहलेस्सा वि नीललेस्ला विकाउलेसा वि ।” तथा तिर्यक्पञ्चेन्द्रियमनुष्यव्यतिरेकेणान्यत्र चारित्रपरिणामः सर्वथा न भवति, भवस्वाभाव्यात्, ततः कृ तश्चारित्रपरिणमनिषेधः, वेदपरिणामचिन्तायां च नैरयिका नपुंसका एव न स्त्रियो, नापि पुरुषाः । " नारकसम्मूछिनो नपुंसकानि।” (तवा० अ०२ सूत्रम् ५०) इति वचनात् एवमसुरकुमाराणामपि, नवरं गतिमधिकृत्य देवगतिकास्तेषां च महर्द्धिकानां तेजोलेश्याऽपि भवति, तत उक्तम्" तेउलेस्सावि " इति । वेदपरिणामचिन्तायां स्त्रियः पुरुषा वा न नपुंसकाः, देवानां नपुंसकत्वस्यासंभवात् । तथा पृथिवीकायिक सूत्रे, नवरं (लेस्सापरिणामे णं इत्यादि) इह पृथिव्यम्बुवनस्पतीनां तेजोलेश्याऽपि सम्भवति, येन सौधर्मेशानपर्यन्तानां देवानामेतेषूत्पादसंभवात् । तत उक्लम" तेउलेस्साविति । एतेषां च पृथिव्यादीनां पञ्चानामपि सासादन सम्यक्त्वमपि न भवति श्रागमे निषेधात् ततो ज्ञा ननिषेधः सम्यक्त्वनिषेधश्च कृतः, सम्यग् मिथ्यात्व परिणामस्तु सपिचेन्द्रियाणामेव भवति, न शेषाणामतस्तन्निषेधः, द्वीद्वियाऽऽदीनां पुनः केषाञ्चित् करणापर्याप्तावस्थानां सासादन सम्यक्त्वमवाप्यते, ततस्ते ज्ञानपरिणता श्रपि सम्यक्
योऽप्युक्ताः तिर्यग्यञ्चेन्द्रियाणां च षडपि लेश्याः सम्भवन्ति । ततः सूत्रे उक्तम्- "० जाव सुक्कलेस्सा वि इति।" तथादेशतश्चारित्रपरिणामोऽपि तेषामुल्लसति । तत उक्तम्-" च रिसाचरिती व इति ।" तथा ज्योतिष्काणां तेजोलेश्यैव केवला, न शेषा लेश्याः । ततोऽभिहितम् -" लेस्सापरिणामे यां तेउलेस्सति । "
(३) श्रजीवपरिणाम:sattaरणामे णं भंते! कतिविहे पप्पने १ । गोयमा ! दसविहे पम्पते । तं जहा - बंधणपरिणामे १ गइपरिणामे २, संठाणपरिणामे : भेदपरिणामे ४, वनपरिणामे ५,
,
For Private & Personal Use Only
www.jainelibrary.org