________________
( ५६३) अभिधानराजेन्द्रः |
परिणाम
रित्यागेनोत्तरावस्थागमने, "परिणामो ह्यर्थान्तर- गमनं न व सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥ १ ॥ " पं० सं० २ द्वार । स० । पतञ्जलिटीकाकारोऽप्याह-" अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ ध मांस्तरोत्पत्तिः परिणामः" स्था० । कथञ्चित् पूर्वरूपस्यागेनोत्तररूपाऽऽपत्तौ श्र० म० १ श्र० । ध० | अनं० | स्या० । स्था० । षो० पर्यायान्तराऽऽपत्तौ दश०८ श्र० । तत्तद्भावग मने, स्था० १० ठा० । द्रव्यस्य तेन तेन रूपेण वर्त्तने, धनु० । विपरिवर्त्तने, विशे० । श्रचा० । तत्थ सव्वदव्वपरिणामोणामं, दव्वं दुविहं भवति तं जीवदव्वं, अजीवदव्वं च तस्स हिस्स विदव्यस्स जो उप्पापद्वितिभंगेहिं पापभावी सो परिणामो भएराति तत्थ खेत्तग्गहणेण श्रागास त्थिकायस्स गहणं कयं. तस्स खेत्तस्स परिणामो परपच्चइश्री पोग्गलत्थकायादिणो दव्वे पहुच्च भवति ति । तत्थ कालपरिणामो णाम समयावलियमुत्ताऽऽदी अभेद
वह भागपरिणामो नाम-यगगुरुकालगादी अभेदो बटुल्यो ति । एतेसि चउर वियतकालभाषाएं जो परि णामो तस्स सव्वपरिणामस्स विश्वत्तिकारणं श्रांत केवलगाणं भवति त्ति । श्राचू० १ अ० । श्रा० म० । (१) जीवाजीवपरिणामाः
कवि भंते! परिणामे पहणजे १ गोवमा ! दुवि¡ हे परिणामे परसते तं जहा जीवपरिणामे व अजीवपरिणामे य ।। १०१ ।।
य,
(कवि णं भंते! परिणामे परणत्ते इत्यादि) कतिविधः क faप्रकारो समिति वाक्यालङ्कारे, भदन्त ! परिणामः प्रशप्तः. परिणमनं परिणामः, "अमेरि०।३।३।१६ (पाणि०) इति भावे घप्रत्ययः, परिणमनं च नयभेदेन विचित्रं, नयाश्च नैगमाssदयोsने तेषां च समस्तानामपि संग्राहकौ प्रवचने द्वौ नयौ । तद्यथा द्रव्याऽस्तिकनयः, पर्यायाऽऽस्तिकनयश्च । तथा चाहुः श्रीमलपादिनः "विवरण संग- विपत्थरला गरणी । दव्वद्विश्रो य पज्जव -नश्रो य सेसा विगप्पा सिं ॥ १ ॥” तत्र द्रव्यास्तिकनयमतेन परिणमनं नाम यत् कथंचित्सदे सोत्तर पर्यायरूपं धर्मान्तरमधिगच्छति न च पूर्वपर्ययस्या पि सर्वधावस्थानं नाऽप्येकान्तेन विनाश तथा चम् " परिणामो हार्थान्तर- गमनं न च सर्वथा व्यवस्थानम् । न य सर्वधा विनाराः परिणामस्वद्विदामिष्टः ॥ १ ॥ " पर्याचा 55स्तिकनयमतेन पुनः परिणाम पूर्वसत्वापेक्षा विनाश उत्तरेण चासता पर्यायेण प्रादुर्भावः तथा चामुभव नयमधिकृत्यान्यत्रोक्तम्--"सत्पर्यायेण विनाशः, प्रादुर्भावोऽसतो थ पर्यपतः । इव्याणां परिणामः प्रोक्रा खलु पर्ययनयस्य ॥ १ ॥ " भगवानाह गौतम ! द्विविधः परिणामः प्रज्ञप्तः । तद्यथा जीवपरिणामथाजीचपरिणाम, तत्र जीवस्य परि सामो जीवपरिणामः स प्रायोगिकः, अजीवस्य परिणामः अजीवपरिणामः स वैधनिकः शब्दस्ताने मे कौ, तांश्च भेदान् अग्रे सूत्रकृदेव वक्ष्यति ॥ १८१ ॥ ( जीवपरिणामस्य दशवत्सूत्रम्- (१०२) 'जीवपरिणाम' शब्दे चतुर्थभागे १५५७ पृष्ठे गतम् ) याच्या वेत्थम् (जी* तीर्थंकरवचनसामान्यविशेषप्ररूपणामूलव्याकर्तारौ द्रव्यार्थिकः पर्याया विकश्व, शेषा भेदा अनयोः ॥ १ ॥
"
ree
Jain Education International
परिणाम
वपरिणामे णं भंते इत्यादि) दशविधा जीवपरिणामः । त यथा-गतिपरिणाम इत्यादि तत्र गम्यते नैरधिकाऽऽदियतिक्रर्मोदयवशादवाप्यत इति गतिः-नैरयिकत्वाऽऽदिपर्यायपरिणतिः गतिरेव परिणामो गतिपरिणामः १, तथा इन्दनादिन्द्रः- धारमा ज्ञानल पर वगान प्रेम-यमिति निपातनादिन्द्रशन्दादियप्रत्ययः इन्द्रियाय परिणाम इन्द्रियपरिणामः २ तथा कति हिंसन्ति परस्परं प्राणिनोमितिः- संसारस्य अन्तर्थस्यात् गमयन्ति प्रापयन्ति ये ते कषायाः “कर्मणोऽ” || ५|१|७२ || (सि. द्ध०) इत्यण्प्रत्ययः कषाया एव परिणामः कषायपरिणामः ३, लेश्याऽऽदिशब्दार्थो वन्यमाणः लेश्या एव परिणामः लेश्याप रिणामः ४, योग एव परिणामी योगपरिणामः ५, उपयोग एव परिणाम उपयोगपरिणामः ६. ज्ञानपरिणाम ७दर्शनपरि सामचारित्रपरिणाम वेदपरिणामेष्यभावनीयम् १० । (२) मतिपरिणाम:
1
I
गतिपरिणामें भंते ! कतिविहे पम्पत्ते ? । गोयमा ! चउपपत्ते । तं जहा -नेरइयगतिपरिणामे, तिरियगतिपरिणामे, मणुयगतिपरिणामे देवगतिपरिणामे १) इंदियपरिणामें भंते ! कतिविहे पते । गोयमा ! पंचविहे पते से जहा सोईदियपरिणामे चक्खिदिपपरियामे, घारिदियपरिणामे, जिब्भिदियपरिणामे, फासिंदियपरिणामे २ | कसावपरिणामे से भंते ! कवि प गोयमा ! चउबिहे पछते । तं जहा कोहकसाय परिणामे, माकलापपरिया, मायाकलापपरिथामे, लोभकसायपरिणामे ३ | लेस्सापरिणामे गं भंते ! कतिविहे पसते ? | गोमा ! बिहे पाने से जहा कण्हलेसापरिणामे, नीलले सापरिणामे, काउलेसा परिणामे, तेउलेसापरिणामे, पहलेसापरिणामे, सुकलेसापरिणामे ४ जोगपरिणामे भंते! कतिविहे पण्णत्ते ?। गोयमा ! तिविहे पम्मत्ते । तं जहामण जोगपरिणामे, वइजोगपरिणामे, कायजोगपरिणामे ५ । उपयोगपरिणामे गं भंते! कइविहे पत्ते ? । गोयमा ! दुविहे पाते । तं जहा- सागारोवओोग परिणामे व अखागारोवओगपरिणामे य ६ । नागपरिणाने गं भंते! कतिविहे पत्ते । गोयमा पंचविहे पाते। तं जहा आभिणिचोहियनागपरिणामे. सुयनाणपरिणामे. ओहिना परिणामे मणपजबनाणपरिणामे, केवलनाणपरिणामे | अन्नाणपरिणामे णं भंते! कवि पसे । गोयमा तिविहे पते । तं जहा-मतिअपरिणामे, सुवाणपरिणामे, विभंगनाण परिणामे ७ |
I
परिणामे भंते! कतिविहे पाते !। गोयमा ! तिविहे पम्पत्ते । तं जहा सम्मदंसणपरिणामे, मिच्छादंसणपरिणामे, सम्मामि द्वादंसणपरिणामे ८ चारितपरिणामे ते क इविहे पणते ? । गोयमा ! पंचविहे पण्णत्ते । तं जहा - सामाइचारितपरिणामे, वेदोवद्वावणियचारित्तपरिणामे, परिहार
For Private & Personal Use Only
-
www.jainelibrary.org