________________
परिहवणा
ति । पंचसु वि परसु एते अवरपदा भणिता । नि० चू०
४ उ० । ग० ।
विषयसूची
(१) परिष्ठापनाविधिः ।
(२) संसक्तस्पाऽऽहारस्य परिष्ठापनिका । (३) जड़ो दीक्षानईः ।
(४) फालगतखाधुपरिष्ठापनिका ।
(५) दिग्द्वारम् ।
(६) संतकद्वारम् ।
(७) सोमणुपपरिड्रायशिया । (८) दिवा रात्री कालगत इति द्वारम् । (६) जागरण बन्धनच्छेदनद्वारम् ।
(१०) कुशप्रतिमाद्वारम् ।
( ११ ) निवर्तनद्वारम् ।
( ५६२ ) अभिधानराजेन्द्रः ।
(१२) मात्रकद्वारम् । (१३) शीर्षवारम् । (१४) विद्वारम् । (१५) उपकरण द्वारम् । (१६) कायोत्सर्गद्वारम् । (१७) प्रदक्षिणपद्वारम् ।
(१८) अभ्युत्थानद्वारम् । (१६) व्याहरणद्वारम् ।
(२०) कायोत्सर्गद्वारम् । तत्र स्तुतित्रयम् । (२१) क्षपाध्याय मार्गणाद्वारम् । (२२) व्युजेनद्वारम् ।
(२३) अवलोकनद्वारम् । असंजलपरिपणा च । सुरभि भुदुरभि परिष्ठापय
(२४) भोजनजातं परि ति तत्र प्रायश्चित्तम् । (२५) मनोशं भोजनं परिगृहात पपि साधर्मिकेभ्योदवा परिष्ठापयति ।
(२६) नोखाहारपरिस्थापनिका । (२७) हर्षादिषु उबारने परिष्ठापयति । (२८) रात्री विकाले वा उच्चारं कृत्वा पात्रे स्थापयित्वा प्रातः परिष्ठापयन्ति ।
Jain Education International
(२६) अङ्गारदाहादिषु रिडले उचार-प्रवसे । (३०) आगन्तारेषु परिष्ठापना ।
(३१) अनन्तरहितायां पृथिव्यामुचारयपरिष्ठापना (३२) अविधिवरिष्ठापने दोषाः ।
परिवणिय समिइ - पारिष्ठापनासमिति - स्त्री० । समितिभेदे, सम्प्रति परिष्ठापन समितिमाहउच्चारं पासवर्ण, खेलं सिंघाणजल्लियं ।
आहार जबहिं देहं असं वाऽवि तहाविदं ॥ १५॥ उधारं पुरीषं प्रश्रवणं मूत्रं, खेलं मुखविनिर्गतं श्लेष्माराम (विधाति) नासिकानिष्कान्तं तमेय (जति) स्वार्थत्वात् जज्ञो मलस्तम्, आहारमनाऽऽदिमुपधि वर्षाक पदम् अन्य कारण तो गोम अपिः पूरणे, तथाविधं परिष्ठापनाऽहं प्रक्रमात् स्थण्डिले व्युत्सृजेदित्युत्तरेण संबन्धः । उत्त० २४ श्र० । नि० चू० । परिद्ववणिया - पारिष्ठापनिकी स्त्री० परिष्ठापनं प्रदानभाजन
परिणाम
गतद्रव्यान्तरोज्झनखाखम् तेन निर्वृत्ता पारिष्ठापनिकी
1
श्राव० ४ श्र० । त्यागे, स्था० ४ ठा० ४ उ० । अपुनर्प्रहणतया न्यासेन निर्वृत्तक्रियायाम्, श्रावः ४ श्र० । परिट्ठवि - परिष्ठापित त्रि० । त्यक्तपूर्वे, श्राचा० २ ० १ चू० २ ० १ उ० ।
परिट्ठविजमाण- परिष्ठाप्यमान- त्रि० । त्यज्यमाने, क्षिप्यमाणे,
आचा० २ ० १ चू० १०५ उ० ।
परिट्ठा प्रतिष्ठा स्त्री० " नियती भोपरी माल्यस्थो।"
- ।
॥ १३० इति सूत्रेण प्रतेः परिः। सद्गुणस्थापने, प्रा० १पाद परिद्वावियव्य-- परिष्ठापितव्य त्रि० । साधुना सम्यग्विशाय परिहर्त्तव्ये, श्राचा० २ ० १ चू० २ श्र० ३ उ० । परिट्ठिय - प्रतिष्ठित त्रि० । “निष्प्रती श्रोत्री माल्य-स्थोर्वा " ॥ ८ । १ । ३८ ॥ इति सूत्रेण प्रतेः पर्यादेशः उपरि स्थिते प्रा० १ पाद । " उश्र णिच्चल शिष्पंदा, भिसिणीपत्तम्मि रेहर बलाया | सिम्मतमरगभाषण-परिट्टिया समुति व्व " ॥ १ ॥ प्रा० २ पाद ।
परिणइ - परिणति स्त्री० । परिणमने, परिणामे, विशे० । परिणमंजुल - परिणतिमन्तुलन परिती मलम् ।
परिणामसुन्दरे, दर्श० ३ तव । परिणद्ध - परिणद्ध - त्रि० । परिगते, शा० १४० ६ श्र० । बेष्टिते, नपुंसके क्लः । परिणहने, शा० १ श्रु० ८ श्र० । परिणममाण- परिणमत् त्रि० पूर्वमाणे, परिपूर्णप्राये "अ.
मभत्ते परिणममाणे । " शा ० १ ० १ ० । परिणामा न्तराणि गच्छति । भ० ७ ० १० उ० । परिणय-परिणत त्रि० अवस्थान्तरमापसे, शा० १४० १२ । श्र० परिणतिं गते, भ० १ ० १ उ० । स्वकायपरकाय शखादिना परिणामान्तरमापादिते श्रचित्तीभूते स्था० २ ठा० १० | श्राचा | परिणतमुदकदायकावस्थां प्राप्तम्, स्था० ३ ठा० ३ उ० | " परिणयजलदलविसुद्धिरुवा । रितं प्रासु त पानीयं वयं च दूऽऽदि तपार्या वि दिनयता दोषरहितस्याऽऽदिलक्षणा से रूपं स्वभावो यस्याः सा परिणतजलदलविशुद्धिरूपा । पञ्चा० ७ विव० । परिपक्के, पाइ० ना० १४३ गाथा । परिणयण-परिणयन-न० । विवाहे. भगवता ऋषभेण युग
प.
धर्मव्यवच्छेदाय भरतेन सह जाता ब्राह्मी बाहुइलिने दत्ता, बाहुबविना सह जाता सुन्दरी भरताय दत्ता, तत श्रारभ्य प्रायो लोकेऽपि कन्या पित्रादिना दत्ता सती परिणीयते इति प्रवृत्तम् । श्र० म० १ श्र० । परिणयवय- परिणतंवयस् पुं० । स्त्री० । संपन्नावस्थाविशेषे, तरुणे, प्रश्न० २ श्राश्र० द्वार । श्रतिक्रान्तयौवने, मध्यमवयः प्राप्ते, वृ० १ उ० ३ प्रक० । स्थविरस्त्रियाम् वृ० १० २ प्रक० | त्रि० । विगतयौवने, शा० १ ० ६ श्र० । परिणाम परिणाम पुं०। परि समन्तान्नमनं परिणामः । खुदीर्घकाल पूर्वापरपर्यालोचनजन्ये श्रात्मनो धर्मविशेषे नं । स्था० । परीति सर्वप्रकारं नमनं जीवानामजीवानां च जीवत्वrssदिस्वरूपानुभवनं प्रति प्रह्वीभवमे, उत्त० १ ० प रिशमनं परिणामः कथञ्चिदवस्थितस्य वस्तुनः पूर्वाभ्यस्थाप
,
-
For Private & Personal Use Only
www.jainelibrary.org