________________
( ५६१) अभिधानराजेन्द्रः |
परिवा
66
ठे उक्तम् ) ( श्राचार्य उपाध्यायो वाऽन्तरुपाश्रये उच्चारप्रश्रषणे परिष्ठापयजातिकामतीत ' अइसेस' शब्दे म मभागे १२ पृष्ठे १७ पृष्ठे च उक्तम् ) सहसा पडिबु eg पडिग्गासियत तक्खणपरिग्गालियंत तक्खणाणं प रिवेति freera थंडिले खवणं ।" मद्दा०१ चू० । (सचित्तवृक्षमले स्थित्वा परिस्थापना सचिव शब्दे वश्यते) जे भिक्खु वत्थं वा पडिग्गहं वा कंबलं वा पाय पुंछणं वा अलं थिरं धुवं धारणिज्जं पलिच्छिदिय पलिच्छि - दिय परिवे, परितं साइज ।। ६८ ।।
व्यामियकण्यासादि दत्थं, उयिकप्यासादि कंबलं रचहरणं पायपुंछणं उवग्गहियं वा पलिच्छिदिय शस्त्राऽार्दना । जे भिक्खु दंडगं वा जान येसु वा पलिभंजिय पाल - भेजिय परिवेश, परिद्वर्वतं वा साइज्जइ ।। ६६ ।। हरपाई प्रमोद पलिज ।
गाहा
पायम्मिय जो उगमो शियमा वत्थम्मि होति सो चैव । दंडगमादीस जहा पुण्ये अवरम्मि य पदम्मि ।। २६५ ।। नि० चू० ५ उ० ।
अप्रत्युपेक्षिते स्थण्डिले
दिया थंडिलेहिं एगओसन्न वोसिरिज्जा समाहीए वा एगासणं गिलाणस्स अन्नेसिं तु खमेव जई दिया सं घंटि लंपचुप्पेयिं खो सं समाही संजमिया अपरचुहिए - डिले पहिया चेन समाहएि स्पणीए मर्च वा काइयं बायोसिरिज्जा एगासणं गिलाणस्स (महा० १ चू० ) अपच्चुप्पेहिय थंडिले उच्चारं वा पासवणं वा सिंघाणं परिट्ठवेज्जा निव्विगइयं । महा० १ चू० ।
(३२) अविधिपरिष्ठापने दोषा:
जे भिक्खू खुड्डगंसि थंडिलीस उच्चारं पासवणं वा परिडवेइ, परिर्वतं वा साइज ।। १४० ।।
रसिपमाणतो जं भारतो तं खुई. तत्थ जो बोसिरति, तस्स मासल हुं, श्रारणा ऽऽ दिया दोसा । विरथाराऽऽयामेणं, थंडिलं जं भवे स्वणिमेचं । चतुरंगुलमागावं, जहायं तं तु विश्विं ।। २६४ ॥ वित्थारो मोहच्वं श्रायामो दिग्घत्तणं रयणी हत्थो तम्मासेठितं यणिमेतं जस्स थंडिलस्य चत्तारि अंगुला अहे सनित्ता, तं रंगुलोष गाढं पयप्यमाणं जहलयं विथिए । एतो हीयतरागं. खुड्डागं तं तु होति सातव्वं ।
तिरंगतरं पत्तो, विथिएणं तं तु गायव्वं ॥ २६५ ॥ सव्युकोसं वित्थवं बारसजोयणं तं च जत्थ चक्कवट्टिखंधावारो ठिश्रो ।
पाचवा खुट्टा डिलीम्म जो भिक्खु । जति बासिरती पावति, आशा अवमादीनि । २६६। छक्कायाण विराधण, उभरणं भावणा तसाणं च । जीवितचविणासो उपसिरोहेण खुट्टाए ।॥ २६७ ॥ श्रास से छकाया, ने उभरण काइयसमाए भावंति तसाणं च कावणाखुकाऊंगा पीसिरति जीबियचविणासो भवति।
Jain Education International
परिवा
वितियांसितिमद्वाग, रोधर सभमे भयास | दुम्पलगहणि गिलासे, पोसिरणं होति जताए ॥ २६० ॥ असति पमाणजुत्तस्स थंडिलस्स, बोरसावयभया पमाणजुतं ण गच्छति आसणे ति अधिवास प्रमाणतुं सति यलगहणी वा च तरति गंतुं इमा जयणा, पत्थं सरणं वोसिरति, काइयं श्रन्थ, अह काइयं पि. ताहे काइये मत पच्ति ।
3
जे भिक्खु उच्चारं वा पासवर्ग वा अविहीर परिद्ववेद परिट्ठतं वा साइज ।। १४१ ॥
थंडिल सामायारी करेति एस प्रविधी वोसिरति, तस्स मासलाई आखाऽऽदिया व दोसा । पासवगुच्चारे वा, जे भिक्खु बोसिरेज्ज अविधी । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ २६६ ॥ इमा विधीपडिलेहणा दिसाणं, पाए य पमज्जण कायदुवे | भयणा छाया दिसभि· ग्गहे य जतणा इमा तत्थ । ३०० | दिसि पण गाम सूरिय, छाया य पमज्जितूण तिक्खत्तों । जस्सोग्गहो चि कुज्जा, राउ दिए पमन्नणा जतणा । ३०१। सागारियसंरक्खण्डा उमा तिरियं च दिसायलोगो arraat. श्रह ण करेति तो दव्वकष्पकलुसादिपईि उड्डाहो भवति, पढमं पदं जत्थ वोसिरिउ कामो तट्ठाणस्स पासे संडासगं पादे य पमज्जति, अह ण पमज्जति तो रयाssदिविणासणा भवति, असमायरी यः चसदाता थंडिलं च चितिवपदं (कायदुवे भवण ति) भयणसही उभयपदीपक, इय कायभंग भयणा कज्जति जति पडिलेहेति ण पमज्जति । एत्थ थावरं रक्खति, ण तसे, अध ण पाडेले हेति, पमज्जति, पत्थपत्थ वा रभसे रक्खति, पडिलेहेति, ण पमज्जति पत्थवि दोवि काए रक्खति, ए पडिले हेति ण पमज्जति, पत्थ दोवि ए रक्खति, श्रहवां इमा चउग्विहा भयणा - थंडिलं तसपाणविरहियं पंडितपणसहितं. अथंडिलं तसपाणविर हिषं, अथंडिलं तसपाणसहियं एवं ततियपयं भवता छाय ति) असंसन्तमणी उरहे वोसिरति संसतगहणी यार वोसिरति, तो चउल हुं. एयं चउत्थपदं दिसाभिग्गहो- दिवसे उत्तराहुत्तो राम्रो दक्खिणाहुत्तो । श्रह असतो सुहो बसह ततो मासल, दिवसपवरागामसूरियादी य सव्वं श्रषि - ययं कायच्वं विवरी मासलाई ।
वितियपदे
+
संकाssगारं श्र, गरहमसंसत्त असति दोसे य । पंच व पदे एते अवरपदा होंति यातव्या ॥ ३०२ ॥ दिसालोकरेज, तस्थ गामे तेजन दिल करेतो संकिज्जति, एस तेणो वारिश्रो वा पादे विण पमजा सागारयति कार्ड, अमिति आई पंडितं पति अधवा तं थंडिलं गरहणिजं तेरा ण पमजति, श्रसंसन्त गहणी, तेण णाया बोसिरति असति दोसाणं दिसाभिग्गहणं ण करेजा, वट्टियसको डगलगं पि ण गेरहेजा, गामसूरियादीण वि पिट्ठि देजा, जत्थ लोगो दोसं ण गेरह
For Private & Personal Use Only
www.jainelibrary.org