________________
( ५६६ ) अभिधानराजन्
परिणाम
करणे अगवणं अयोगरूवं परिणामं परिणम अहे से परिणामे जो भवइ तम्रो पच्छा एग एगरु सिपा हंता गोयमा ! एस गं पोग्गले तीतं तं चेत्र० जाव एगरूवे सिया एस यां भेते! पप्पएवं सासयं समयं एवं क्षेत्र एवं अणायमतं पि एस गं भंते ! खंधे तीतमतं एवं चैव संव जहा पोग्गले एस भंते! जीवे सीतमतं सामर्थ समयं दुक्खीसमयं यदुक्खीसमयं दु क्खी वा अदुक्खी वा पुव्विच से करते अयोगभावं य
1
गभूतं परिणामं परिणमइ । अहे से विय जिसे भवइ, तो पच्छा एगभावे एगभूते सिया है। हंता गोवमा ! एस से जीवे० जाव एगभूए लिया । एवं पप्प सासयं समयं एवं ऋणागंयमणंतं सासयं समयं । परमाणुपोग्गले से भंते सासर असास गोयमा सिव ! सासए, सिय सासए । से केराट्ठेयं भंते ! एवं वुच्चइ सिय सासए, सिय असासए है। गोयमा ! दव्बइयाए सासए, जवेहिं० जाव फासपजहिं असासए से तेरा • जाब सिय असावए ॥
०
66
"
'पोग्गल १ खंधे २ जीवे ३, परमाणू सासर य ४ चरमे य५ । दुविहे खलु परिणामे, अजीवाणं च जीवाणं ॥ ६॥ अत्याचार्थ उद्देशकार्याविगमागम्य एवेति । पुस पुद्गलः परमाणुः स्कन्धरूपश्च । (तीतमतं सासयं समयं ति) विमतिपरिणामाददीते अन अपरिणामात् शा अक्षयत्वात् समये काले । ( समयं लुक्खी ति ) समयमेकं यावत् रूक्ष स्पर्शसद्भावाद् रूक्षी । तथा-( समयं श्रलुक्खी ति) समयमेकं यावदरूपवादी जिग्यस्पर्शान बभूव । इदं च पदद्वयं परमाणौ स्कन्धे च सम्भवति । तथा ( समयं लुक्खी वा श्रलुक्खी व त्ति ) समयमेव रूक्षश्चारुइस कक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव स्वस्था पेक्षं, तो काऽऽदिस्कन्धे देशो रूक्षो, देशश्चारुतो भवतीति । एवं युगपवृक्ष स्निग्धस्पर्शसम्भचो, वाशब्दौ चेह समुच्चयार्थी पर्वरूपश्च समवरिपरिणामं परिणमति । पुनश्च कर्णादिपरिणामः स्यादिति पृच्छन्नाह - (वि च णं करणं अगवमं श्रगरूवं परिणामं परिणम इस्यादि) पूर्व च एकवर्णाऽऽदिपरिसमास्यागंव करीन प्रयो गरगोन खिलाकर या कप काल मील 35 विर्णभेदेन अनेकरूपं गन्धरसस्पर्श संस्थानमेदेन परिणामं पर्या बम् (परिणम ति ) अतीतकालविषयत्वादस्य परिण धानिति द्रष्टव्यम्। पुद्गल इति प्रकृतम् . स च यदि परमायुस्तदा समयभेदेनानकपण55दित्वं परिणतवान् यदि च कम्य स्तदा यौगपद्येनापीति ( अह से त्ति ) अथ अनन्तरं स एप परमाणोः स्कन्धस्य चानेकवर्णाऽऽदिपरिणामो निर्जीर्णः क्षीणो भवति, परिणामान्तराऽधायककारणोपनिपात पशात. तापचारिणानन्तरम् एकवणोपेतयतरस्यादेकरूप
चिक्षितगन्धाऽऽपियायापेक्षयाऽपरपर्यायात् । (सि यत्ति ) बभूव, अतीतकालविषयत्वादस्येति प्रश्नः । इहां. सरमेतदेवेति-अनेन च परिणामिता हलव्यस्य प्रतिपादि
Jain Education International
परिणाम
तेति (एस समित्यादि ) वर्तमानकालसूर्य, त
ति) विमतिपरिणामात्पपर्तमाने शादेव स्य भावात्समये कालमा यति करवात्पूर्ण मिदं श्यम् (समर्थ तुसी समर्थ अनुखी समर्थ त्यादि) दानन्तमिति नापमान यस्यानन्तत्वासम्भवात् श्रतीतानागतसूत्रयोस्तु श्रनन्ताम त्वचीतं तयोरनन्तत्वासम्भवात्। अनन्तरं स्वरूपं निरू पिनं पुल स्कन्धी भवतीति पुलमेवभूतस्य स्कम्पस्य स्वरूपं निरूपयन्नाह - ( एस णं भंते ! संधे हत्यादि ) स्कन्धश्च स्वप्रदेशांपेक्षया जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह - ( एस गं भंते ! जीव इत्यादि ) एप प्रत्यक्षी जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखंयोगात्समयं दुखी यागादभूव। समयमेव च दुःखी वा अदुःखी वा वाशब्दयोः समुचयार्थत्वात् दुःखी च सुखी च तद्धेतुयोगान्न पुनरेकदा दुःखसुखदनमस्त्ये कोपयमत्वाज्जीयस्येति । एवंरूपश्च ससी स्प तः किमनेकभावपरिणामं परिणमति पुनश्चैकभावपरिणा मः स्यादिति पृच्छन्नाह - ( पुच्चि च णं करणं श्रगभावं अगभूवं परिवामं परिणमत्यादि) पूर्व च एकभावप रिणामान्यगेव करणेन फालस्वभावादिकार संचलितपा शुभाशुभकर्मबन्धहेतुभूतया क्रियया अनेको भावः पर्यायां दुःखित्वाऽऽदिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः । ( अगति ) अनेकभाषायादेषानेकरूपं परिणामं स्वभावम् । (परिणम प्ति) श्रतीतकालविपयत्वा दस्य परिणतवान् प्राप्तवान् इति । ( श्रहे सत्ति ) श्रथ तदुखायाभूत पति) दी कर्म, उपलक्षणत्वाच्चास्य ज्ञानाऽऽवरणीयाऽऽदि निजी क्षीणं भवति, ततः पश्चात् । ( एकभावे त्ति) एको भावः सांसारिक सुखविपर्ययात्वाभाविक सुखरूप यस्पासामायी sa एव च एकभूत एकत्वं प्राप्तः । ( सिय त्ति ) वभूव क
कृतधर्मान्तरविरहादिति प्रश्नः । इहोत्तरमेतदेव, एवं प्र त्युत्पन्नाssगतसूत्रे श्रपीति । पूर्व स्कन्ध उक्तः सच स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्न वेत्याशङ्कायामाह (परमाणु इत्यादि ) ( परमाणुपति पुलः स्कन्धोऽपि स्यादतः परमाणुग्रहणम् ( सासपति ) शाश्वतो नित्यः, अशाभ्यनस्यनित्यः (सि. य सासपति ) कथञ्चिच्छाश्वतः । ( दव्वट्टयाए त्ति ) -
पक्षित वस्तु तदेवार्थी यार्थता तथा व्यर्थतया शाश्वतः स्कन्धान्तर्भावपि परमावस्यावि नष्टत्यात्प्रदेश लक्षणव्यपदेशान्तरव्यपदेश्यश्यात् । पत्र हिं ति) परि सामस्त्येनावन्ति गच्छन्ति ये ते पर्यया विशे.
धर्मा इत्यनर्थान्तरम् । ते च वर्णाऽऽदिभेदादनेकधेत्यतो वि शिष्यते वर्णस्य पर्यवा वर्णपर्यया श्रतस्तैः (श्रसास त्ति ) विनाशी पर्यापर्यत्नेव विनश्वरत्यादिनि म० १४० ४ उ० । ( देवी बाह्यपुद्गलानादाय परिणामयितुं शक्र इति विउच्चरणा' शब्दे वक्ष्यते ) ( लेश्यानां परस्परपरिणामः ' लेस्सा' शब्दे वच्यते )
"
(५) पुलपरिणामः
कइविहे से भंते! पोरगलपरिणाने पचे गोमा पं
For Private & Personal Use Only
www.jainelibrary.org