________________
(३८) पएसि (ण) भनिधानराजेन्द्रः।
पएसि (ण) बयासी-जाणासिणं तुम्हं पएसी केइ परिसाओ पनत्ता- स्मकायए एवं चम, फंदइ, घट्टइ, उदीरइ, तं नावं पश्रोते! जाणामि चत्तारि परिसायो पनत्ताओ। तं जहा. रिणमइ । तर णं केसी कुमारसमणे पएसीरायं एवं बपाखत्तियपरिसा,गाहावतिपरिसा,माहणपरिसा, इसिपरिसा। सी-पाससि णं तुमं पदेसी ! एतं तणवणस्सतिकार्य जाणासि तुम्हें पएसी ! रायासि चनएहं परिसाणं कस एयंत जाव तंभावं परिणमंतं । हता! पासामि । जाणासि गं का दंकनीती पत्रता। हता! जाणामि,जेणं खत्तियपरिमा- तुमं पएसी! एवं तणवणस्पतिकायं किं देवो चालेइ,ममुरो ए अवरज्मद से णं हत्याराए वा पायजिम्मए वा सी- वा वेएइ,नागो वा किन्नरो वा चालेइ, किं पुरिसो वा महोसम्मिए दा मूलातिगए वा मूलजिनाए वा एगाहचे रगो वा गंधव्यो वा चाले ? । हंता ! जाणामि णो देवो कुमाहच्चे जीविताओ ववरोविजावे । जेणं गाहावइपरिसाए चालेइ० जाच गंधनो नो चाले । वानकाइनो चाले । अवरकृति से पंग तंतेण वा बेदेख वा पन्नालेण वा वेदित्ता पाससिणं तुम्हं पएसी । एयस्स बाउकास्यस्स अगणिकाएणं कामिन्जड़। जे णं माहणपरिसाए अचरजाद सरूविस्स सकम्मस्स सरागस्स सपोहस्स सवेयस्स सम्झेमे णं अणिहाहिं अकंताहिं० जाव अमणमाहिं वग्गहिं सस्म सरीरस्त रूवं । नो इणढे । ज णं तुम्हे पदेसी ! नवाझंतित्ता कुंडियाझंडणए वा सुणगलंबणए वा कीरह, एयरस वाउकायस्स रूवं न पासमि, तं करणं पदेसी! निम्निसए वा आणविजइ । जे ण इसिपरिसाए अवरज्कइ तब करयसि वा आमलगं जीवं उबईसेस्सामि, एनं खयु से नाइअणिवाहिक जाव नाइअमणमाहिं वग्गृहिं उबा- पएसी! दस हालाई उमत्येवं मणुस्से सवभावणं न लम्नति । एवं च ताव पदेसी! तुम जापासि तहा विणं तुम जाणइ, न पास । तं जहा-धम्मत्थिकार्य, अधम्मस्थिवामेणं दंमेणं पमिकृलेणं पडिलोमेणं विवच्चासं विच्चासेणं कायं, आगासस्थिकाय, जीचं असरीरवकं,परमाणुपोग्गलं, बट्टमि । तते णं पदेसी केसीकुमारसमणं एवं बयासी-एवं सई, गंध, वायं, अयं जिणे भविस्मइ, अयं सध्वजुक्खाणं खलु अहं देवाणुप्पिएहिं पढमिल्लएणं चेव वागरणेणं * से अंतं करिस्सा वा,नो वा । एयाणि चेव चप्पननाणदंसणधरे उपनदे,तेणं ममं इमेयारूने अन्जस्थिपन्जाव संकप्पे समु. अरहा जिणे केवली सम्बभावेणं जाणइ, पासइ । तं जहाप्पज्जित्था-नहा जहा णं एयस्स पुरिसस्स वामं वामेणं० धम्मस्थिकायंज्जाव नो वा करिस्सइ, तं सहाहि गं तुम जाब विवच्चासेणं वहिस्सामि तहा तहाणं अहं णाणं च पएसी! जहा अन्नो जीवो तं चेव हातएणं से पदेसी राया नाणोवलंभं च चरणं चरणोवलंभं च दसणं च दमणोवझंभं | केसीकुमारसमणं एवं बयासी-से नणं भंते ! हथिस्स य च जीवं च जीवोवलं च उन्नभिस्सामि,नं एएणं अहंकार- कुंथुस्स य समे चैव जीवे । हंता पएसी!हत्यिस्स य कुंथुस्स पणे वाम वामणंजाब विच्चासं विवञ्चासेण बट्टे । तते पं | यसमे चेव जीवे से नगं ते हत्यीनो कुंथ अप्पकम्मतरा केसी कुमारसमाणे पदेसिरायं एवं वयासी-जाणासि णं तुम चेव अप्पकिरियतरा चैव अप्पामवतरा चेव एवं आहारनीपएसी ! कत्ति ववहारमा पन्नत्ताा ता! जाणामि चत्तारि हारसासनीसासाठी अप्पा जुतीय अप्पतरा चेव कथनो ववहारया पनत्ता । देति णामेगे णो सामवेति १ , समवे- हत्यी महाकम्मतरा चेव पहाकिरिया० जाव महजूई अंतरा ति नामेगे नो देति २, एगे देति वि सणवेति वि३, एगे चैत्र । हंता पदेसी ! हत्यीश्रो कुंयू अप्पकम्मतरा चेव,कुंयूओ नो देति नो सप्लव ४। जाणासि णं तुम पएसी ! चमएई
वाहत्थी महाकम्मतरा चेव तं चेव । कम्हाणं भंते ! हथिस्स पुरिमाणं के ववहारी, के अश्वहारी। ता! जाणामि,तत्य
य कंयस्स य समे चेव जीवे । पदेसी!से जहानामए कूणं जे से पुरिसे देति णो समवे,मे पुरिसे वबहारी ।
डागारसाला सियाजाव गंभीरा,अहणं केइ पुरिसे जोतत्थ णं जे से पुरिसे नो देइ सम्मवेश, से णं ववहारी,
इयं दीवचंपगं गहाय तं कूमागारसालं अंतो अंतो प्रापतत्थ एंजे से पुरिसे देति वि समवेश वि से णं ववहारी
विसइ, तीसे कूमागारमाझाए सन्नो सपंता घणनि३, तत्य णं जे से पुरिसे नो देति नो सामवेइ, से एं
चयनिरंतरं निच्चिड्डाई दुवारवयाणाई पिहेइ, पिहत्ता मीसे अवबहारी वामेव पपसी! तुम पि अचवहारीज नए पपसी राया केसीकुमारसमणं एवं बयासी-तुन्भेणं
कूमागारसालाए बहुमज्कदेसजाए तं पदी पनीवेजा, भंते ! अइच्छ्या दक्खाजाव उवएसन्नद्धा,समत्था भंते!
तए से पड़ीवा तं कमागारमानं भंतो अंदो श्रोनासति, मम करयलंसि ना प्राममयं जीवं सरीराम्रो प्रनिनिम्न
नम्मोइतबति,पहाइनो चेव बाहिं । अहणं से पुहित्ता णं दंसित्तए । तेणं कालेणं तेणं समएणं - रिसे तं पईवं इदुरएणं पिहेम्जा, तते णं से पईचे तं इदुएसिस्स रमो अदरसामंते बाउआयसंजुत्ते तावण- | स्यं घेतो ओभासति,नो चेव णं दुरगस्स वाहिनो चेवणं .'जमा बधु भो जपज्जुपासंति' इत्यादिना प्रोक्तम् । कुमागारसा, नो चेव गं कूमामारसामाए बाहिं,एवं किल
www.jainelibrary.org |
Jain Education Interational
For Private & Personal Use Only