________________
(३५) पएसि (ण) अभिधानराजेन्द्रः।
पएसि (ए) जए गां गोकलिएणं गंझमाणियाए पिढएणं आढएणं रगं,तउत्नारगं बंधाहि । तते णं से पुरिसे एवं बयासी-दूराहमे अकादएणं पत्थएणं चनन्जाइयाए सोलसियाए - । मए देवाणुप्पिया ! अए विराहमे मए देवाणुप्पिया! अए, तीसयाए चनसहियाए, तए णं से पुरिसे तं पदीयं दी- गाढबंध बके मए देवाणुप्पिया ! अए, धणियं वंधणवचंपकं पत्ते णं; तते णं से पदीये दीपचंपगं अंतो ओ- धे मए देवाणप्पिया! अए, नो ति खलु देवाणप्पिया । भासति ४ नो चेन पं दीवचंपगस्स बाहिं, नो चेव एं संचाएमि अयनारगं बड्डेता तउयनारे बंधित्तए । तते णं चउमडियं,नो चेव णं कूडागारसानं नो चेव णं कूडागार- ते पुरिसा सं पुरिसं जहा नो संचाएति बदहिं आघवणासाए बाहिं,एवामेव पएमी ! जीवो जं जारिसयं पुन्चकम्म. हिं परमवणाहिं प्राघवित्तए वा पाठवित्तए वा ताहे अहाणुनिवरबोंदि निव्वत्तेद, तं असंखेज्जेहिं ० जाव पदेसहिं स- पुनाए संपत्थिया एवं तंत्रागरं रुप्पागरं सुवमागरं श्यचित्ता करे खुडियं वा महाशयं बा, तं सद्दहाहि गं तुमं णागरं वयारागरं । तते णं ते पुरिसा जेणेव सया सया पदेसी!जहा अन्नो जीवोतं चेत्र १० तएणं परमी राया जणवया जेणेव साई साई नगराईतेणेव उनागच्छा,नवागकेसिकुमारसमणं एवं बयासी-एवं खस जंते ! अज्जगस्स
कछेत्ता वयरविकणयं करेंति, सुबहुं दासीदासगोमहिसगएमा समाजाव समोसरणे जहा तज्जीचो तं सरीरं,नो अ.
वेनगं गिएहइ,अट्टतममुस्सियपासायवमेंसगे कारवति,एहामोजीवो। तयाणंतरंच णं मम पिउणो पि एमा सम्माजाव
या कयवलिकम्मा उप्पि पासायवरगया फुट्टमाणेहिं मुइंगतं सर्गरं तयाणंतरं च मम दिएमा समाजाव समोसरलं. मत्यएहिं बत्तीसं बकरहिं नामरहिं वरतरुणीसंपउतं नो खा ग्रहं बहुपुरिसपरंपरागयं कुल्लनिस्सयं दिहिं
त्तेहिं नवनइमाणा नवगिज्जमाणा उपनालिज्जमाणा छोइस्सामि । तते णं केसी कुमारसमणे पदेमिरायं एवं बया
इसफरिस जाब विहरति । तते णं से पुरिसे भयसी-माणं तुम पएसी पिच्चाणुताबिए नउजासि जहा से
भारयं जेणेव सए नगरे तेणेव उवागच्चइ, अयभारगं पुरिसे अयहारए । के णं जंते ! अयहारए । पएसी !से जहा
गहाय अयरिकणयं करेति । तसि य अप्पमोलसि निद्वियंनामए केश पुरिसा अत्यत्थिया अत्थगवेसिया अत्यबुधगा
सि भिमपरिवए, पुरिसे अपि पासायवरगते. जाव प्रत्यकंखिया अत्यपिचासिया अत्थगवेसणया विउलं
विहरमाणे पासति, पासइत्ता एवं बयासी-अहोणं महं पणियनंम्मायाय सुबहुं जत्तपाणपत्थयणं गहाय एगं महं
अधम्मे अपुले अकयत्थे अक्षयलक्खणे हिरिसिरिपरिवअकामियं छिनावीयं दीहमदं भमर्षि अणुपविट्ठा, तते णं
ज्जिए हीणपुले चाउदिसिए पुरंतपंतलक्खणे । जति णं ते पुरिसा तीसे प्रकामियाए अडवीए किंचि देसं अणु
अहं मित्ताण वा नाईण वा नियमाण वा वयणं मुणेज्जा, पत्ता समाणा एगं महंतं प्रयागरं पासति, अएणं स
तो णं अहं पिचेर उपि पासायवरगतेजाव विहरंतो । से चोसमंता प्राइमं विणिच्छिन्नं संमं जवछंक फु अनु- |
तेणढेणं पएसी एवं वुच्चइ-माणं तुमं पएसी पच्चाणुतावि. गाई पासति,पासित्ता हतुट्ठ०जाव हियया अमममं सद्दा
ए भवेज्जासि जहा च से पुरिमे अयभारए ११ । एत्थ वेति,सदावेत्ता एवं बयासी-एस देवाणप्पिया! अयं णं से पदेसी राया मुबुके केसीकुमारसमणं बंदइ० जाव हे ट्रे कंतजाव मणामे, सेयं खल देवाणप्पिया!- एवं बयासी-नो खयु नंते ! ई पच्छाणताविए भविस्सामं प्रयभारं बंधित्तए त्ति कह अम्मममास्स एयम, पकि- मि जहा व से पुरिसे अयभारए, तं इच्छामि ण देवाणमुणेति,अयनारं बंधति,अहाए पुन्नीए संपत्थिया, तेणं से |
पिया ! अंते केवलिपगणतं धम्म निसामित्तए । अहासुई पुरिसे अकामियाए० जाच अमवीए कि वि देसमणुपत्ता
देवाणुप्पिया!मा पमिबंध करेह धम्मकहा जहा वित्तस्स तहेव समणा एगं महंतनागरं पासति, तनपण माश्यं तं
जाव गिहिधम्म परिवज्जए जेणेव सेयंविया णगरी तेणेव चेव सहावेत्ता एवं बयासी-एस ण देवाणुप्पिया! तउए। पहारेत्यगमणाए । तते णं केसी कुमारसमणे पदेसि रायं एवं जंडे जाव मणामे अप्पेणं चेव तउएणं मुबहु अए लब्ज- बयामी-जाणासिणं तुम्हें पएमी केश्या भारिया पन्नत्ता। ति, तं सेयं खलु देवाणु प्पिया ! अम्हं अयभारए छम्मे- हंता! जाणामि । तमोपायरिया पन्नत्ता। तं जहा-कलायरि. ता तउयत्ते बंधिनए ति कहु अन्नमन्नस्स अंतिए एयमहुँ ए, सिप्पायरिए,धम्मायरिए । जाणासि एं तुम्हं पएमी तोसे पहिमुणिति,पकिसुणेत्ता अयभारए छड्डेति, छड्डेइत्ता तउ- तिएहं पायरियाणं कस्म का विणयपभिवत्ता पजियब्बा। यजारए बंधेति । तत्थ णं एगे पुरिसे नो संचाएति अय- हंता! जाणामि कमायरियस्स सिप्पायरियस्स नवलेवणं वा जारगं बहुत्ता तनयं जारं बंधितए तते णं पुरिमातं परिसं समज्जणं करेजा, पुष्पाणि वा आणविज्जा, मंदुवेज्जावा, एवं बयासी-एस पं देवाणुप्पिया! त उए जमे० जाव सु- भोयावेज्जा वा, विउझं जीवियारिहं पीइदाणं दसएज्जा,पु. बहुं अए लम्नति, तं छडेहि णं देवाणुपिया ! अयना- ताणं पुत्तियं वा वित्तिकप्पेज्जा,जत्येव धम्पायरियं पासेज्जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org