________________
(३७) पएसि (ण) अभिधानराजेन्छः।
पएसि (ण) यस्स,मयस्स वा तुझियस्स होज्जा के अपत्ते वा. जाव परसुं गएहइ.गेएह इत्ता तं कट्ठे नुहा फालियं करेइ, करेऽत्ता बहुयत्ते बा,तो णं अहं सद्दहेज्जा पत्तिएज्जा,तं चेव जम्हा एं सव्यत्रो समंता समनिलोए नो चेवणं जोई पासति, एवं जंते ! तस्स परिसस्स जीवियस्स वा तुलियस्स मयस्स वा तु जाव संखेज्जफ नियं करेइ.करइत्ता सव्वयो समंता सजिझियस्स नस्थि के अहाते वा लहुयने वा,तम्हा सुपतिहिया मे स्रोएइ,नो चेवणं जाईपासति,तते णं ते पुरिसे सि कलुसि पतिस्मा जहा तज्जीवो तं चेव मरीरं तर णं केमी कुमारसमो दुहा फालियंसि वा जाव संखेज्जफानियंसि वा जोनिं अ-- पएसीरायं एवं बयासी-अस्थि णं पदेसी! तुम्हे कयाइ वत्थी पासमाणे संते तंते परितते निविणे समाणे परसुं एगते एडेति, धंतपुव्ये वा?। हंता । अत्यि पदेसी ! तस्स वत्यिस्म पुस्मस्म एमेत्ता परियरं मुयति, मुयत्ता एवं वयामी-अहो मए वा तुझियस्म अपुन्नस वा तुलियस्स केइ अापत्ते पा० नाव तेसिं पुरिमाणं असणे णो साहिए ति कट्ट श्रोहयमणु संकप्प बहुयत्ते वा । नो तिणं । एवामेव पएमी ! जीविस्स वि गुरुयन- चिंतामोगमागरं संपविढे करयनपटहत्यमुहे अट्टज्माणोवगदुयत्तं परवियव्वं जीवंतस्स वा तुझियस्स मयस्स वा तुलिय- ए नूमीगयदिट्टीए कियायः । तते णं ते पुरिसा कट्ठाई दिति, स्स० जाव नत्थि केइ अमात्ने वा जाव लहुयत्ते वा,तं सद्दहा- छिंदत्ता जेणे व से पुरिसे तेशेव उवागच्छह, नवागच्छइत्ता हिण पदेसी । तं चे०७। तए ण पएमी राया केसीकुमार- तं पुरिसं ओहयमणसकप्पंजाव कियायमाणं पासंति,पास. समणं एवं बयासी-अस्थि णं भंते ! एस नीव एणो सचागच्छ, तित्ता एवं बयामी-किंणं तुम्हं देवाणुप्पिया! ओहयमणसंएवं खलु ते! अन्नयाजाव चोरं उवणेति,तए गं अहंत कप्पे जाव क्रियायति । तए णं से पुरिसे एवं बयासी-तुबने पुरिमं सबो समंता समलिलोएमि, नो रेवणं जीवं देवाणुप्पिया कहाणं अडवि अणुपविसमाणे मम एवं बया. पामामि,तते णं अहं तं पुरिसं दुहा काहियं करेमि,सन्च- सी-अम्हे णं देवाणुप्षिया कट्ठाणं अमविजाय अणुपविट्ठा, तो समंता समजिलोएमि, नो चेव ण जी पासामि, एवं ततेणं अहं तो मुहुत्तरस्म तुजं असणं मोहमि त्ति कटु तिहा चउहा संखिज्जहा फाझिय करेमिजाव नो चेवणं | जेणेव जोश्यतावणे जाव कियामि, तते । तेसिं पुरिमाणं तंजीव पासामि,जति पं मंते ! अहं तंमि पुरिसंसि दुहा एगे पुरिसे छेए दक्ख पढेजाव उवएसलछे ते पुरिसे एवं वा तिहा वा चनहा बा संखेन्नहाना फालियसि वा बयासी-गच्छहण तुब्भे देवाणप्पिया! एहाया कयवलिकजीव पासामि, तो णं अहं सद्दहिज्जा तं व जम्हा एं मा०प्राव हव्यमागच्छह, जाणं अहं तुम्भं असणं साहेमि भंते ! अहं तसि पुरिसंसि दुहा पा तिहा बा चहा वा सं- ति कह परियरं बंधति, बंधश्त्ता परपुंगिएहइ, सरं गिएहे, खेज्जहा वा फालियंसि बा जीवं नो पासामि तम्हा मुप- अरणि करे सरए अरणिं महेइ,महेश्त्त। जोई पामेइ,जोई इघिया मे पइन्ना जहा तज्जीवो तं सरीरं स चेव । तए णं संधुकरखेइ संधुक्खइत्ता तेसिं पुरिसाणं कसणं साहेति, तते पं केनी कुमारसमणे पएमि रायं एवं बयासी-मूहतराए हां तुम ते पुरिसाएहाया कयवनिकम्माजाव पायच्छित्ता नेणेव से पदेसं। ताओ तुच्छ तराओ के एवं भंते ! तुच्छतराओ पदेसी । पुरिभे तेणेव उबागच्छ ,तते णं से पुरिसे तेसिं पुरिमाणं मुहा. से जहानामए केइ पुरिसा चमत्थी बायोपजीवा मागवेसणा सावरगयाणं तं विउझं असणं पाणं खाइमं माइमं ज्वरोइ तते तया णं जोइं च जोइनायाएं च गहाय कट्ठाणं अडविं ते पुरिसानं विउझं असणं पाणं खाइमं साइमं आमाएमाणा अणुप्पविघा,तए णं ते पुरिसा सीमे प्रकामियाए नाव किं- वीसाएमाणाजाव विहरति जिमियमुत्तत्तरागया वि य गं चि देसं अाप ता समाणा एगं पुरिमं एवं वयासी-ब्रम्हे समाणा आता चोक्खा परमसुजूया तं पुरिसं एवं बयाएण देवाणुपिया ! कट्ठाणं अमत्रि भापविसामो, एत्तो सी-अहो पं तुमं देवाणुप्पिया ! जो मूढे अपंडिते नितुमं जोइजायणाओ जोई गहाय अभणं साहेज्जासि प्रह विन्नागणे अणुवदेसन,नेणं तु इच्छः उहा फालियसि तं जोइजायणे जोए विज्काएइ एत्तो णं तुम कहानी का जोई पासित्तए । से तेण पएसी! एवं बुच्चइ-मृढतराए जोतिं गहाय अम्हं असणं साहेज्जासि त्ति कट्ट कट्ठाणं णं तुम्ह पएमी तायो तुच्छतरानातएणं पदेसी राया केसी. अमवि अणुपविट्ठा । तते णं से पुरिमे तो मुहतरस्स कुमारसमणं एवं बयासी-जुत्तं एंतुनते ! अच्छेतेसिं पुरिसाणं असणं साहेमि तिकड जेणेव जोश्नायणे याणं दक्खाणं पतिद्वाणं कुसलाणं मेहावीणं विपीयाण तेव उवागच्चइ, जोइनायणे जोई विकायमेव पामति । विमाणपन्नाणं उवदेसहाणं अहं मीसाए महविवाए तए णं से पुरिस जव से कहे तेणेव उवागच्छा, उवाग- महचए परिमाए मजके नवाब एहिं आ उसेहिं आनसित्तए, च्छइत्ता त कटुं सवतो समंता ममनिलोए नो चेव एंजोई व्यावयाहिं उछसणाई उसित्तए, एवं निभत्यणाहिं पासति,तते एं से पुरिसे परिपरं बंधइ, परिवरं बंधत्ता शिगंगाहिं । तए णं केभी कुमारममा पदसी रायं एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org