________________
परिवगा
(५८५) अभिधानराजेन्द्रः ।
परिहवणा
" रसगेहि ति" अस्य व्याख्या
परिमाणतो जावतियं उवउजति तप्पमाणं घेत्तव्वं, अति. सुब्भीदडगजीहो, णेच्छति छातो वि भुजितुं इतरं । रेगं गिराहन्तो लोभदोसो, परिट्ठावणियदोसो य, प्राणा:आवस्सयपरिहाणी, गोयरदीहो उ उज्झिामिया ॥३२७॥ |
णो य दोसा, संजमे पिपीलियादी मरंती, आयाए अतिबहुए इतरं दुभि ति लभंतो वि सुब्भि भत्तीणमित्तं दीहं भि
भुत्ते विसूचियादी, तम्हा अतिप्पमाणं ण घेत्तव्वं । स्वाऽऽयरियं अडति, सुत्तत्थमादिपसु श्रावस्सएसु
चोदगाऽऽहपरिहाणी भवति, दुभियस्त उज्झिमिया परिट्ठावणिया ।
तम्हा पमाणगहणे, परियावमं णिरत्ययं होति । 'अधिक्खाए ति" अस्य व्याख्या
अथवा परियावाम, पमाणगहणं ततो अजुतं ॥३३४ ॥ मणुस्मं भोयणजायं, मुंजताण तु एकतो ।
तस्मादिति जतिपमाणजुत्तं घेत्तव्वं तो परियावरणगहणं णो अधिकं खादए जो तु, अधिक्खाए स बुचति ॥ ३२८॥
भवति सुतं णिरत्थयं, अह परियावरणगहणं तो पमाणगहमनसो रुचितं मनोझं भोप्रणं जातमिति प्रकारवाचका,
णमजुत्तं, अत्थो णिरत्थश्रो । साधुभिः सार्द्ध भुजतां जो अधिकतरं खाए सो अधिक्खा
श्रह दोगह वि गहणंभो भएणइ।
एवं उभयविगेधे, दो वि पया तू णिरत्थया होति । जम्हा एते दोसा
जह हुंति ते सयथा, तह सुण वोच्छं समासेणं ।।३३५॥ तम्हा विधीऍ मुंजे, दिएणम्मि गुरूण सेस रातिणिए। । अहवा दो वि पदा णिरत्थया । प्राचार्याह पच्छदं । झुंजति कम्विकणं, एवं समता तु सम्बेसि ॥ ३२६॥
आयरिए य गिलाणे, पाहुणए दुल्लभे सह अदाणे। का पुण विही?, जाए पायरियगिलाणबालवुड्डादेसमादि- पुव्वगहिते व पच्छा, अभत्तछंदो भवेजाहि ।। ३३६॥ याणं उछिट्ठियं पत्तेयगहियं वा दिएणं, सेसं मंडलिरातिणिश्री जत्थ सहाइठवणाकुला णत्थि तत्थ पत्तेयं सव्वसंघाडिया सुभिदुभिदव्वाविराहेण करं वेत्तु मंडलीए भुंजति,एवं स- पायरियस्स गेरहंति, तत्थ य ायरिओ एगसंघाडगाणीम्वेसि समता भवति । एवं पुवुत्ता दोसा परिहरिया भवंति । तं गेएहति, सेसं परिट्ठावणियं भवति । एवं गिलाणस्स वि कारण परिवेजा
सब्वे संदिट्ठा सव्वेहिं गहियं, एवं पाहुणे वि । अहवा कोर वितियपदे दोमि वि बह, मीसे च विगिंचणारिहं होजा। संघाडी दुल्लभदव्वखीराऽऽदिणा णिमंतिश्री सहसा दाताअविगिंचणारहे वा, जवणिज गिलाणमायरिए ॥३३०॥
रेण महंतं भायणं भरियं, एवं अतिारतं । श्रहवा भत्ते
गहिए पच्छा अभत्तछंदो जातो वा, एवं वा अतिरेगं होज । पूर्ववत् कंठं। जं होज अभोजं जं, वणेसियत्तं विगिंचणरिहं च ।
एतेहि कारणेहिं. अतिरेगं होज पज्जयावामं । विसकयमंतकयं वा, दवविरुद्धं कयं वा वि ॥ ३३१ ॥
तमणालोएत्ता णं, परिहवे तम्मि आणाऽऽदी ।। ३३७।। पूर्ववत्।
जं तुम्भे चोइयं पज्जत्तावरणं तमेतहिं कारणेहिं हवेज्जत(२५) मनोझं भोजनं परिगृह्य तद् बलपि ।
मेवं पजत्तावरणं प्रणालोपत्ता अणिमंतेत्ता परिटुवेति, तस्स साधर्मिकेभ्योऽदत्वा परिष्ठापयति
प्राणादी, मासलहुं च पच्छित्तं । जे भिक्खू मणुखभोयणजायं पडिग्गाहित्ता बहु परियाव
इमे य परिश्चत्ता
बाला बुडा सेहा, खमग गिलाणा महोदराऽऽएसा। मं अदूरे तत्थ साहम्मिया संभोइया से समणुमा अपरिहारिया संता परिवसइ, जे अणापुच्छित्ता अमणिमंतियं प
सव्वे वि परिच्चत्ता, परिवंतेण ऽणापुच्छ ।। ३३८॥
बाला वुहा य तिक्खछुहा पुणो वि जेमेजा, सेहा बा अभा. रिहवेइ, परिवंतं वा साइजइ ॥४४॥
विता पुणो वि जेमेज्जा, खमगो वा पारणगे पुणो जेमेज्जा, जं चेव सुब्भिसुत्ते सुब्भि भोयणं वुत्तं तं चेव मणुएणं । श्र- गेलाणस्स वा तं पाउगं, महोदरा वा मंडलीपण उवट्ठा हवा-भुक्खत्तस्स पंतं पि मणु संभवति । अट्ठमछचउत्था- जेमेज्जा, आदेसा वा तेसिं पागता होज्जा, अद्धाणखिन्ना, यंबिलेगासणिबाण उमच्छगपरिहाणीए हिंडताणं असहूण वा ण जिमिता, पुणो जेमज्जा तत्थ अणापुच्छा परिट्ठावे. जहा विधीए स्वग्रामे वा संभुजंते जे, ते संभोइया, समणुमा तो एते सव्वे परिच्चयति। उज्जयविहारी।चोदगाऽऽह संभोड्यगहणातो चेव अपरिहारि
इमं पच्छितंगहणं सिद्धं. किं पुण अपरिहारिगहणं । प्राचार्याऽह-चउ.
आयरिए य गिलाणे, गुरुगा लहुगा य खपगपाहुणए । भंगे द्वितीयभंगे सातिचरिपारहरणार्थ, संत इति विद्यमानः । जं चेव सुभिसुत्ते, वृत्तं तं भोयणं मणुमं तु ।
गुरुगो य बालवुड्डे, सेहे य महोयरे लहुओ ॥ ३३६ ।। अहवा वि परिज्झुसिए, समणुमं होति पंतं पि ॥३३२।।
जति तेण भत्तेण विणा आयरियगिलाणाण विराहणा
भवति तो प्राणितस्स अणापुच्छा परिवेंतस्त चउगरु. परिभूसितो बुभुक्षितः, शेषं गतार्थम्।
गा, खमए पाहुणए य चउलहुगा, बाले बुहे गुरुगो, सहे प्राचार्यो विधिमाह
महादरे लहुनो। जावतिय उवउजति, जत्तियमेत्ते तु भोयणे गहणं ।
चोदगाऽऽहअतिरेगमणवाए, गहणे पाणाऽऽदिणो दोसा ।। ३३३॥। जदि तेण विणा आबा-धा होजा तो भवे वेत्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org