________________
(५८४) परिदृवणा अभिधानराजेन्दः।
परिद्ववणा । णायब्वमिति अणुवट्टए, (वोसिरणं ति) संजयसरीर- खावेत्ता अप्पसागारिए विर्गिविज्जइ, जइ नत्थि कोइ पस्स परिटुवर्ण, 'अवलोयणं' बिइयदिणे निरिक्खणं ति।(सुहा- डियरइ, अह कोइ पडियर तस्सेव उरि छुभाइ, एवं विसुहगतीविसेसो यत्ति) सुहासुहगतिविसेसो वंतराइसु प्पजहणा, विगिचणा णाम-जं तत्थ तस्स भंडोवगरणं त. उपवायभेया यत्ति भणियं होइ । एसा अचित्तसंजयपारिट्ठा | स्स विवेगो, जइ रुहिरं ताहे न छडेज्जइ, एक्कहा वा विहा पणिया भणिया ।
वा मग्गो नजिहि ति, ताहे वोलकरणविभासा । अचित्तासंइयाणि असंजयमणुस्साणं भम्मद । तत्थ गाहा
जयमणुयपारिट्ठावणिया गया । आव०४०। अस्संजयमणुएहि, जा सा दुविहा य आणुपुव्वीए। (२४) भोजनजातं परिगृह्य सुरभि भुते, दुरभि परिष्ठापयति, सच्चित्तेहि सुविहिया !, अञ्चित्तेहिं च नायव्वा ॥६६॥
तस्य प्रायश्चित्तम्इयं निगदसिद्धव । तत्थ सचित्तेहिं भाइ ।
जे भिक्खू अमयरं भोयणजायं पडिग्गहित्ता सुभि कहं पुण तीए संभवोत्ति ?। पाह
भुंजइ, दुभि परिहवेइ, परिवंतं वा साइजइ ।। ४३ ।। कप्पटगरूयस्स उ, वोसिरणं संजयाण वसहीए । सुभं सुब्भी, असुभं दुम्भी, शेषं पूर्ववत् ।। उदयपह बहुसमा-गम विपजहाऽऽलोयणं कुज्जा॥६७॥ वम्मेण य गंधेण य, रसेण फासेण जंतु उववेतं । कार अविरहया संजयाण वसहीए कप्पटुगरूवं साहरेजा, तं भोयणं तु सुम्भि, तबिवरीतं भवे दुभि ॥ ३२२ ।। सा तिहिं कारणेहि छुम्भज्जा, किं ?-पपसिं उड़ाहो भवउ जं भोयणं वरणगंधरसफासेहिं उववेतं तं सुमि भरणति छुहेज्जा पडिणीययाए, काइ साहम्मिणी लिंगत्थी एपहिं ति, इतरं दुभि । मम लिंगं हरियं ति एएण पडिणिवेसेण कप्पटुंगरूवं पडिय
महवास्सयसमीवे साहरेज्जा । अहवा-चरिया तव्वरिणगिणी रसालमवि दुग्गंधि, भोयणं तु न पूजियं । घोडिगिणी पाहुडिया वा मा अम्हाणं अजसो भविस्सइ,।
सुगंधिमरसालं पि, पूइयं तेण सुब्भि तु ॥ ३२३॥ तो संजोवस्सगसमीवे ठवेजा, एएसि उड्डाहो होउ त्ति,
म्सेण उववेयं पि भोयणं दुभिगंधे ण पूजितं, दुब्भिमिअणुकंपाए कार दुक्काले दारयरूवं छडिउंकामा चिंतेह-एए
त्यर्थः । अरसालं पि भोयणं सुभगंधजुतं पूजितमित्यर्थः । भगवंतो सत्तहियट्ठाए उवाट्ठिया, एतेसिं बसहीए साहरामि. पए सिं भत्तं पाणं वा दाहिति । अहवा-कहिं वि सेज्जायरेसु
घेत्तूण भोयणदुर्ग, पत्तेयं अहव एकतो चेव । षा इयरघरेसु वा छुभिस्संति,अश्रो साहुवस्सए परिट्टवेज्जा,
जे सुभि भुंजित्ता, दुभि तु विगंचणं कुजा ।। ३२४ ।। भएण काह य रंडा पउत्थवइया साहरेज्जा, एए अणुकंपि
सुभि दुभि च भोयणं एक्कतो पत्तेयं वा घेत्तुं जो साहू इहिति; तत्थ का विही ?, दिवसे २ वसही वसहेहिं चत्तारि
सुभि भोच्या दुभि परिवेति, तस्स मासल हु। बारा परियांचियब्बा, पच्चूसे पोसे अवररहे अडरते, मा |
इमे य दोसामा एए दोसा होहिंति, जर विगिंचंती दिट्ठा ताहे बोलो
सो आणा अणवत्थं, मिच्छत्तविराधणं तथा दुविधं । कीरह-एसा इत्थिया दारयरूवं छड़ेऊण पलाइया,ताहे लोगो पावति जम्हा तेणं, दुभिं पुवेतरं पच्छा ।। ३२५ ।। पह, पेच्छड य तं, ताहे सो लोगो जं जाणउ तं करेउ, अह न दिट्ठा ताहे विगिचिज्जइ, उदयपहे जणो वा जत्थ परसे पर
इमे य दोसानिग्गी अत्थर, तत्थ ठवेत्ता पडिचरह, अण्णश्रोमुद्दो जहा रसगेहि अधिकखाए, अविधिखइंगालुपक्कमे माया । लोगो न जाणा, जहा किंचि पडिक्खंतो अत्थइ, जहा तं
लोभे एसणवाघातो, दिटुंतो अजमंगृहि ॥ ३२६ ॥ सुणपण कारण वा मज्जारेण वा न मारिज्जइ, जाहे केणा विट्ठ ताहे सो ओसरह । सचित्तासंजयमणुयपरिट्ठावणिया
रसेसु गेही भवति, अण्णसाहूहिंतो अहिगं खायति-भोय. गया।
गपमाणातो अहिगं खायति,एगो गहियस्स उव्वरित्तु सुभं इयाणि अचित्तासंजयमणुयपरिट्ठावणिया भसह
खायति, इतरं छद्देति,कागसियालगखायं । कारगगाहा। एवं
अविही भवति. इंगालदोसो य भवति, रसगिद्धो गच्छे अ. पडिणीयसरीरछुहणे, वणीवगाईसु होइ अच्चित्ता।
धिति अलभंतो गच्छा उपक्कमति, अपक्रमतीत्यर्थः । मायी तोऽवेक्ख कालकरणं, विप्पजविागचणं कुज्जा ॥६॥ मंडलीए रसालं अलभंतो भिक्खागो रसालं भोत्तुमागच्छपडिणीनो कोइ वणीमवसरीरं छुहेज जहा एपसि उड्डा- ति, भदकं भदगं भोचा विवरणं विरसमाहारेत्यादि रसभोहो भवउ सि, वणीवगो वा तत्थागंतूण मत्रो, केणइ वा | यणे लुद्धो। एसणं पि पेल्लेति । एत्थ दिटुंतो-"अजमंगू"। जहा मारेऊण एस्थ निदोसं ति छडिओ, अविरइयाए मगुस्सेण | अजमंगू पायरिया बहुस्सुया बहुपरिवारा मधुरं (पुर) घा उकलंबियं होज्जा, तत्थ तहेव बोल करेंति, लोगस्स क- आगता, तत्थ सड्ढहिं धरिजंति, ता कालंतरेण प्रोसरणा हिज्जइ-एसो गट्ठो त्ति, उक्कलंबिए निविणेण बारेताणं र- जाता, कालं काऊण भवणवासीसु उववरणो, सो बहुपडिइंताणं मारिओ अप्पा होज्जा ताहे दिट्टे ण कालक्खेवो का- बोहणट्ठा आगो सरीरमहिमाए अद्भुकंताए जीहं णिलायव्वो, पडिलेहिऊण जइ कोइ नत्थि ताहे तत्थ कस्सह नि- लेति। पुच्छिो -को भवं? भणाति-अजमंगृहं साधू सहाय बेसणं न होइ तत्थ विगिचिज्जइ उपेक्खेज्ज वा, पोसो अणुसासिउ गतो। एते दोसा पडिपक्खे अज्जसमुद्दा, तेर. पहा संचरह लोगो ताहे निस्संचरे विवेगो जहा एत्थ प्रा. सगेहीभीता एक्कतो सब्वं मेले जति. तं च परसं विरसं एसे ण उवेक्खयब्वो ताहे चेव विगिचिजद,अइपहाए संचि । वावि सब्वं भुंजे ण छहए । सूत्राभिहितं च कृतं भवाते ।
कंठा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org