________________
गरिवणा अनिधानराजेन्द्रः ।
परिट्टवणा गने वपरिभागो, भइनो तम्हा प्रणेलो |३४०॥ मम सीसी स्वजन इदमपि प्रमाणं ण भवति । समणुसता सं. अति नसिं पायरियादीणं तेण भत्तण विणा परितावणा
भोगो, सो पत्र प्रमाणं, कारण पुण श्रास मातुं दूरे गति,सं.
भौतिए वा मोर्नु श्रमसंभोश्याण विणेति, तं पुण गिलाणादी ला हरज.ततो वेत्ता हवेज्ज, जति गीर परिभीगः |
ऽऽदिकारणं बहुविधं ।। स्यात् दो पार्यान्तमपि स्यात् तस्मादनेकान्तत्वात्तपामानी
अववापण आणेतो सुद्धोयमानेनाऽवश्यं दाष इत्यर्थः ।
वितियपद होज्जमप्पं, दरद्धाणे सपञ्चवाए य । श्राचार्याऽऽह
कालो वा अत्थमती, सुम्भी जंभे व तं दुब्भी।।३४७।। भुजंतु मा व समणा, प्रातवियुद्धीए णिञ्जरा विउला ।
अप्पं स्तोकं अगणतो विसुद्धो, दूरं वा अदाणं, दूरे पास वा तम्हा उभयेणं, गय अतिसेसिए भरणा ।। ३४१ ।। सपच्चवाप ण णेति, जाव णेति ताव श्रादिच्चो अत्थमेति, घभुक्रेऽगि माधुभिः आत्मविशुद्धया नयतः विपुलो तोहि वा सुब्भिं लद्धं, तं च पारिट्ठावणियं दुम्भि, पवमादिनिर्जरालाभो भवत्यव, छद्मनि स्थितः छद्मस्थः, अनतिशयी कारणेहि अाणेतो वि सुद्धो अपच्छित्ती । नि० चू२ उ०॥ तेनावश्यं नेयं । सातिसई पुण जाणित्ता जति भुंजइ ता
(२६) अधुना नोआहारपारिस्थापनिका प्रतिपादयतिति, श्रमहा ण णति ।
णोआहारम्मी जा सा, सा दुविहा होइ आणुपुबीए । चोदगाऽऽह-आयविसुद्धीए अपरिभुजते कहं निर्जरा?
उवगरणम्मि मुविहिया, नायव्वा नो य उवगरणे ।७७) श्राचार्यो दृष्टान्तमाह
निगदसिद्धा, नवरं नोउपकरणं श्लेष्माऽऽदि गृह्यते। श्रातविसुद्धीएँ जती, अबाहिंसापरिणए जदि बधेति ।
उवगरणम्मि उ जा सा, सा दुविहा होइ आणुपुबीए । सुज्झति जतणाजुत्तो, अवधेतो वि हुलग्गति पमत्तो।३४२।
जाया चेव सुविहिया, नायव्वा तह अजाया य ७८) यथा श्रात्नविशुद्धया यतिः प्रवजितः न हिंसा अहिंसा
निगदसिद्धैव, नवरमुपकरणं वस्त्राऽऽदि । तद्भावपरिणतः यद्यपि प्राणिनां बाधयति तथाऽपि प्राणा
जाया य वत्पपाए, वंका पाए य चीवर कुज्जा । तिपातफलेन न युज्यने, यतनायुक्तत्वात् । पमत्तो पुरण भावस्सऽविशुद्ध वात् अवहेता वि पाणातिपातफले लग्गतित्ति ।
अज्जाय वत्थपाए, वोच्चत्थे तुच्छपाए य॥१॥ (प्र०) दिटुंतीवसंहारमाह
जाता च वस्त्रे पात्रे च वक्तव्या, चोदनाऽभिप्रायस्तावद्वस्त्रे
मूल गुणाऽऽदिदुष्टे वङ्कानि पात्रे च चीवरं कुर्यात्, अजाता च एमेव अगहितम्मि वि. णिज्जरलाभो तु होति समणस्स।।
वक्तव्या-बखे पाजेच ( बोच्चत्थे तुच्छपाप य ) चोअलसस्स सोण जायति,तम्हाणेजा सति बलमि।३४३। दनाऽभिप्रायो वस्त्रं विपर्यस्तं-ऋजु स्थाप्यते पात्रं च ऋजु अगहिते वि भतपाणे प्रायसुद्धीओ तस्स णिज्जरा स्थाप्यत इति, सिद्धान्तं तु वक्ष्यामः, एप तावद् गाथाऽर्थः । विउला भवति । जो पुण अलसदोसजुत्तो अविशुद्धमणो, इयं चान्यकर्टकी गाथातस्स सो णिज्जरालाभो ण भवति । तस्मानिर्जरालाभा- दुविहा जायमजाया, अभियोगविस य सुद्धसुद्धा य । र्थिना सति बले गयं ।
एगं च दोगिण तिमि य, मूलुत्तरसुद्धजाणट्ठा ॥ ७६ ।। तस्थिमो कमो भपति
द्विविधा जाता अजाता पारिस्थापनिका-श्राभियोगिकी तम्हा आलोएजा, सक्खत्ते सालए इतरे पच्छा । । विषे च अशुद्धा शुद्धा च, तत्र शुद्धा अजाता भविष्यखेत्तंते प्रमगामे, खेत्तबहि वा अवोचत्थं ॥ ३४४ ।।।
ति, असं च प्रानिर्दिष्टः सिद्धान्तः-"एगं च दोरिण ति
रिण य, मूलुतरसुद्धि जाणाहि ।” मूल गुणाऽशुद्ध एको प्र. बालोपति कहयति स्वक्षेत्रे स्वग्रामे साल र स्वप्रतिश्र- | थिः, पानेच रेखा, उत्तरगुणाशुद्ध द्वा शुद्ध त्रय इति थे जेट्रिया संमोतिया ते भणाति-इमं भत्तं जह अटो भे| गाथाऽर्थः अवयवार्थस्तु गाथादयस्याप्ययम्-सामाचार्यभितो घपउ, गर ते गच्छति तांद अझ भणाति, इतरे पच्छा क्षीत रति-उयगरणे णोउबगरणे य । उधगरण जाया प्र. म्वगाम या श्रासमतिथये, जति ते पिणे च्छति ताहे सखते
जाया य, जाया बत्थे पार य, अजाया वि पत्ये पसय, जाया प्रभागामे, जति ते विगछति ताहे खत्तयहि अगाम
णाम-यस्थपायं मूलगुणप्रसुवं उत्तरगुणमसुखं वा भभिमाकारणता गिजनि, एवं अयोग्रथं गति, कारणे असत.
गेण या बिसेण घा, जाविलेण भाभियोगियं या पत्थं पा. भौतिए स चेय कमो उत्क्रमकरणप्रतिषेधार्थम् ।
यं या खंडाखंडिकाऊण विीिययम्ब, सायणाय तहेव.जा. भासएणुवणए मोत्तुं, दूरवाणं तु जो णए ।
णि हरिताणि पत्थपायाणि कालगए या पडिभग्गे या तस्स सञ्चेव बालादी-परचायविराधणा ॥ ३४५ ॥
साहारणगहिए या जाएज एस्थ का विगिंबणविही?। ची. श्रासरण मोतुं जो दूरत्थाणं पक्षवापण णेति, तस्त सा |
यत्रो भण-आभिप्रोगाविसाणं तहेव खंडाखंड फाऊण
बिगिचणं मूलगुण प्रसुखवस्थस्ल एक बंक कीर, उसरवेष घालातिविराहणा पुश्वुत्ता। स्वजनममीकारप्रतिषेधार्थम्
गुणसुद्धस्त दोमि वंकाणि, सुद्ध उजुयं विगिचिजा
पाए मूलगुणसुद्धे पगं चीरं दिजा उत्सरगुण प्रमुढे दोषि ण पमाणं गणो एत्थ, सीसो व ण वा सो ।
चीरखंडाणि पाए छुभंति, सुद्धं तुच्छं कीरह-रितयं ति भाणसमणुएणता पमाणं तु, कारणे वा विवजओ ॥३४६॥ यं होइ । पायरिया भणंति-एवं सुद्धं पि असुद्धं भवर, क. मूलभेदो गणो, गन्छो वा गणो, सो अत्र प्रमाणं ण भवति, हं?-उज्जुयं ठवियं , एगेण बंकेण मूलगुण असुद्धं जायं, दोहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org