________________
(५७४) अभिधानराजेन्द्रः।
परिदुवा
परिवणा
सापोलकं स्यजाबादेवोष्णं, शेषा आपो ऽकामाख्याणि शीता- मज्झिल्लभंगएK, चिरं पिचिट्टे बहुं छूढं ॥ २३३ ।। नि, मिश्राणि वा शीतोष्णाभ स्वभाबानि मन्तव्यानि । एवमेव
यत्पुनर्विधायुष्णं, उष्णे उष्णं पतितमित्यर्थः। तत्परिणाशेषापयकायविरहितानि यानि यानि सी एयपि रूपितव्या.
मतः परस्परं समं तुल्यं नवेत । अतिरिक्तं वा द्वयोरेकतरमणि तानि कानिचिदुष्णानि यथाऽग्निः, कानिचित् शौतानि, य.
धिकतरं, तत्राऽपि तत्कणादेव, सच्चित्तभावो नापगच्छतीति था हिम, कानिचितु शीतोष्णानि, यथा पृथिवी ।
याक्यशेषः। यौ तु मध्यमौ भावुष्णे शीतं पतितं, शीते वा एएण सुत्त न गतं, जो कायगताण होइ परिणामो। उष्णं पतितमिति अक्षणौ, तयोः स्तोक बहु प्रक्रिप्त चिरमपि सीतोदगमिस्सियम्मि उ,दबम्मि उ मग्गणा होति ।२०४।। सचित्तं तिष्ठेत, ततस्तदपि तिनं चिरेण वा विवेचनीयमः। य एष कायगतानामोहारितानां द्रव्याणां परिणाम उक्तो, मै.
अथोदकस्यैव परिणमनलकणमाहतेन सत्रं गतं, किं तु शीतोदकमिश्रितेन सचिचोदकमिश्रेण वएणरसगंधफासा,महदव्वे जम्मि उक्कडा होति । द्रव्येणे हाधिकारः।
तह तह चिरं न चिट्ठइ,असुभेसु सुभेसु कालेणं ।।२३४॥ तन घेयं मार्गणा भवति
यस्मिन् अव्ये यथा वर्णगन्धरसस्पर्शी उत्कटतरा भवन्ति, दुहतो थोवं एक्के-क्कएण अंतम्मि दोहि वी बहुगं । तथा तथा तेन व्येण सह मिश्रितमदकं चिरं न तिष्ठति, विप्रं भावुगमभावुगं पि य,फासाऽऽदिविसेसितं जाण ॥२३०।।
विपतरं परिणमतीति भावः । किमविशेषणेत्याह-ये अशुना इह पूर्वगृहीते द्रव्ये यथा शीतोदकं पतति तदेयं चतुर्भङ्गो
वर्णाऽऽदय उत्कटास्तेष्वेव कि परिणमति,ये तु शुभा वांss. (दुहतो थोति ) स्तोक पतितमिति प्रथमो भङ्गः । (एकिक
दयस्तेकटेषु कालेन परिणमति, चिरादित्यर्थः । एणं ति)स्तोके बहुकं पतितमिति द्वितीयः । बहुके स्तोकं प.
अत्रे निदर्शनमतितमिति तृतीयः । ( अंसम्मि दोहि वी बहुगं ति) बहु के ब. जो चंदणे कडुरसो, संसट्ठजले य दूसणा जा तु । हु पनितमिति चतुर्थः । यद् व्यं पतति यत्र वा पतति उद्भा- सा खलु दगस्स सत्थं, फासो उ उवग्गहं कुणति २३॥ वुकमभावुकं वा स्पर्शाऽऽविविशेषितं जानीयात् । किमुक्तं
इह तन्दुलोदकं चन्दनन क्वाऽपि मिश्रित, नत्र चन्दनस्य यः भवति ?-स्पर्शरसगन्धैरु कटमयानि यदपराणि द्रव्याणि स स्या
कटुको रसः स तन्दुलोदकस्य शस्त्रं परं यस्तदीयः स्पर्शः ऽऽदिभिः भावयति परिणामयति तद्भावुकम् , तद्विपरीतमभा
शीतलः स जलस्योपग्रहं करोतीति कृत्वा चिरेण परिणमति, खुकम् । ये च स्तोकादपदाभ्यां चत्वारो नाः कृतास्तेषु प्रत्ये. एवं संसटजलस्याऽपि या दूषणा अम्ल रसता,सा उदकस्य शस्त्र, कममी चत्वारो भङ्गा भवन्ति-नुगमुष्णं पतितम् १, उणे शीतं
स्पर्श शीतलस्वादुपग्रह कारी, अतश्चिरेण परिणमान । पतितं १, शीते उष्णं पतितं ३, शीते शीतं पतितम् ।। एतेषु विधिमाह
घयकिट्टविस्सगंधो, दगसत्यं मधुरसीतलं ण घतं । चरिमे विगिंचियव्वं,दोसु तु मझिल्ल पडिएँ भयणा उ ।
कालंतरमप्पुमा, अंबिलया चाउलोदगस्स ।। ३३६ ॥ खिप्पं विगिंचियवं, मायविमुक्केण समणेणं ॥ २३१ ।।
घृतस्य संबन्धी या किट्टस्तेन यश्च विश्रोगन्धस्तारकस्य चरम नाम यस शीते शीतं पतितं नत्पनः स्वो चाहतोक।
शखं, यत्तु रसेन मधुरं स्पर्शेन च शीत घृतं, तदुपराई क. पतित,बहुलं पतितं नषेत्; उभयमपि क्रिम विक्तव्यं परिष्ठा
रोतीति शस्त्रं न भवति । अतश्चिरात्परिणमलि, तथा कुकुसैपमितव्यम् । इयोस्तु मध्यमयोभङ्गयांरुष्णे शीतं पतितं,शीते उ.
रभिगुलिस्तन्मुलोदकस्योष्णता यत्कालान्तरणोत्पन्ना साऽपयु. मां पतितमिति लवणयोवृदयमाणा भजना भवति । यः पुनरुष्णे
दकस्य शस्त्रं भवति । उषणं पतितमिति प्रथमोजकः तत्र तत्कणादेव सचिसभा
अन्तुक्कते जति चा-उलोदए छुज्झते जलं असं । घो नापगब्बततिकृत्या तिप्रमेव मायाविमुक्तेन श्रमणेन
दोष्टि वि चिरपरिणामा,भवति एमेव सेसा वि ॥२३७।। 'तन विवेचनीयम् । मायाविनुलग्रहणेनेदं शापयान-श नं परि- अव्युत्कारते अपरिणते तम्मुखोदके यम्यापर सचिसं ज. छापयितुकामोऽपि यावत स्थगिमलं गच्छति तावनत अत्रि- संप्रतिप्यते, ततो भयुवके निरपरिणामे प्रयत: शेधासाततं, ततः परितुते, न परिष्ठापयति । मथ मातृस्था मेन म. पयपि यामि संस्एपान के (?) पानकाssीमि तेष्वपि सधि
मगति, चिन्तयति च तिष्ठतु सायरपश्चात्परिणत सोषकं यदि प्रक्षिप्यते, तत परमेष ताम्यपि बिरापारपरिरहये, एवं मायां कुर्वतः स्थपिडलार्वाक परिणत- मन्तीति। मपिन कुहते।
मथ द्वितीय पदमाहअध मध्यमभावयनजनामाह
थंडिल्लस्स अलंभे, अद्धाणोमभासिबे गिलाणे य । थोवं बहुम्मि पडियं, उसिणे सीतोदकं ण उज्झती। । सुद्धा अविचिंता श्रा-उट्टिया गेएहमाणा वा ॥२३॥ हंदि जाब विगंवति,भावेजति तावती तेण ॥२३२॥
स्थएिकलस्याला भपरिणतपानकमपरिष्ठापयतोऽपि गुखाः। यदुके पूर्वगृहीते स्तोक पतितमित्यत्र यदुष्णे बहके शीतोदगं
अप्रामाशियग्नामादिकारणेषु पानकस्य धर्मभतायामविगिस्ता पतितं तदा नो ऊति कुत इत्याह-हन्दीत्युपदर्शने, याव.
चयताऽपरिष्ठापयन्त प्राकुट्टिकया वा जानम्तोऽपि गृहन्तः त विचिनक्ति तावसत् स्तोक शीतोदकं तेन बहुके नोषणेन शुकाः । ०५ उ.। भाउपते परिणामित क्रियते, ततः परिभोक्तव्यं तदिति भावः। अधुना पञ्चेन्डियत्रसपारिस्थापनिकां पितराव नाहजं पुण दुहतो उासणे, समातिरेगं च तक्खणा वेव । । पंचिदिएहि जा सा, सा दुधिहा होइ आणुपुब्धीए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org