________________
परिवगा
(५७५) प्रन्निधानराजेन्द्रः।
परिद्ववया
पणुएहिं च सुविहिया!, नायव्या नो य मणुएहिं ॥८॥ बेज्जो व लयं तस्सव, सप्पिस्सा वा गिलाणस्स ॥१॥ पञ्च-पशाहीनीनिवाणि येषां ते पञ्चेन्डिया: मनुष्याऽऽइय.
गुरुणो व अपणो वा, णाणाई गिएडमाणि सपिहिम्। स्तैः करणततस्तेषु वा सत्सु तद्विषयाऽसौ पारिस्थापनिका सा
चरणदेमाणिते, तप्पे भोमासिहि वा ॥२॥ विविधा भवत्यानुपृष्या -मनुष्यस्तु सुविहिताः! सातव्या, 'नोम
एपी हूँ कारणेडिं, आगाढेहिं तु जो न पन्चाये। नुध्यैश्च ' तिय ग्भिः, चशब्दस्य व्यवहितः सम्बन्धः। इति गाथा
पंझाई सोनसय, कप उ कज्जे विगिचणया ॥३॥" करार्थः ॥ ८॥ भावार्थ तूपरिणाद्वक्ष्यामः।
जो सो असिवाकारणेहिं पन्चाविज नपुंसगो सो दुधि
हो-जाणश्रा य, अजाणो य, जाणभो जाणजह साणं मणुएहिं खलु जा सा, सा दुविहा होइ आणुपुवीए।
न वट्ट नपुंसओ पवावे, अयाणी न जाण, तत्थ जा. संजयमणुएहिं तह, नायव्वाऽसंजएहिं च ।।६।। तो पम्म विजाइ-जह ण व तुज्झ पध्वजा. णाणाइममामनुष्यैः स्खलु याऽसौ सा विविधा भवति प्रानुपूर्या-संयत- विराहणा ते भविस्त, ता घरत्यो चेव साहूर्ण बसु, तो ते मनुष्यः,तथा ज्ञातव्याऽसयतैश्चति गाथाऽथैः ॥६॥जावार्थ त. विला निज्जरा भविस्स, जइ इच्छह लटुं, मह न इच्छा, परिष्टावक्ष्यामः।
तो तम्स, आयाण यस्स य कारणे पवाविज्जमाणाणं श्मा संजयमणुएहि जा सा, सा दुविहा होइ आणुपुच्चीए । । जयणा कीरइसञ्चित्तेहि सुविहिया !, अच्चित्तेहिं च नायव्वा ॥१०॥
कडिपट्टए य छिहली, कत्तरिया भंड लोय पाढे य । 'संयतमनुष्यैः' साधुनिः करणभूतैर्याऽसौ पारिस्थापनिका
धम्मकहमनिराउल, ववहारविकिंचणं कुजा ॥ १३॥ सा द्विविधा भवत्यानुपूर्ध्या-सह वित्तेन वर्तन्त इति सचि
कटिपट्टकं चास्य कुर्यात, शिखां चामिच्छतः कर्तरिकथा सास्तैः, विद्भिरित्यर्थः । सुविहितति पूर्ववत ।" अचित्तेहिं च केशा पनवनं (कुत्ति) मुरामनं वा. स्रोचं वा, पाढं च विष. सायच ति।" अविद्यमानचित्तैश्व,मृतरित्यर्थः । ज्ञातव्या विझे
रीतां धर्मकयां संझिनः कथयेत् , राजकुले व्यवहारम,इत्ध वि. येति गाथाऽकरार्थः॥१०॥
गिश्चनं कुर्यादिति गाथा करायः॥१३॥ भावार्थस्स्वयम-"पव. इत्थं ताबदुद्देशः कृतः । अधुना जावार्थः प्रतिपाद्यने,तत्र यथा
यंतस्स कमिपट्टओ से कीरक, भण्इ य-अम्हाण पब्धयंता. सभित्तसंयतानां ग्रहण परिस्थापनिका लम्भवस्तथा प्रतिपादयः
ण एवं चेष कयं, सिहबी नाम सिहा. सा न मुंमिजा, सो
ओ ण कीर, कत्तरीए से केसा कपिज्जति, बुरेण बा मुं. नाह
डिज, नेकमाणे लोश्रो वि कीर, जो नजर जणेण जअणभोग कारणेण व नपुंसमाईसु होइ सञ्चित्ता ।।
हा एस नपुंसगो, अनजंते वि पवंचव कीरजणपायवासिरणं तु नपुंसे, सेसे कालं पडिक्खिजा ॥११॥
निमित्तं, वर जणो जातो जहा एस गिहत्थो चेव । पाढछाभोगनमाभागः उपयोगविशेषः, न ग्राभाग अनाभागस्तेन, | गहणण सुविह। सिक्खा-गहणसिक्खा, भासेयणसिक्खा 'कारणेन वा' अशिवाऽऽदिवकणेन, 'नपुंसकाऽऽदिषु' दीक्तेिषु य, तरथ गहणसिक्खाए भिक्समाईणं मया सिक्वविजं. सासु, भवति 'सचित्ता' इति व्यवहारतः सचित्तपनुष्यसंय
ति, अगिछमाण जाणि ससमए परतिस्थियमयाई ताणि यत परिस्था पनि केति भावना । अादिशब्दाजड्डाऽऽदिपरिग्रहः। तत्र
पाढि जंति, तं पि अणिते ससमयवत्त वयाप थि अन्नाति. चार्य विधिः योऽनाभोगेन दकितःस आभागित्वे सति व्युत
हाणेहि अत्यविसंवादणाणि पाढि जति, अहवा कमेणं उद्धसृज्य ते, तया चाऽऽह-" बोसिरणं तु नपुस ति।" व्युत्सृजनं
स्थपद्वत्था से मालावया दिज्जति, एसा गहण सिक्खा, परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः । तुशब्दोऽना. श्रावणसिखाए चरणकरण । गाहिज्जर, किंतुभोगहीक्कित इति विशेषयति, " सेसे कालं पमिक्खि जति" "वायार गोयरे येर-संजुओ रत्ति दूरे तरुणाणं । शेष:कारणी कितो, जहाऽऽदिर्धा, तन"काम ति" यावता गा। मम पितभो, थेरा गाहिंति जसेणं ॥१॥ कासन कारणममाप्तिर्भवत्येतायतं कालं जहाऽऽकी बक्यमाणं वेगकहा चिसया-यर्णिदा निलियणे गुत्ता। व प्रतीत्येत, न ताघट ब्युत्सृजेत् । इति गाथाऽकरार्थः ॥११॥ चुनखलिए य बहुसो, सरोसमिव तजाए तरुए। ॥२॥" मध कि तरकारणं येनासौदीयत इति ?, तमानकों
सरोसं तजिउजर पर बिप्परिणमंती-" धम्मकहा पाहिति कारण मुफ्तशय माह
प, कयकजा पा से धम्ममावति । माहय पर पि लोयं,
अपुष्षया रिकामणो तुकं ॥१॥"समितिकार। एवं पत्र. भसिवे भोमोयरिए, रायढे भए व भागाः ।
विभी जाहे मेडछा, माहे-"सभिखारकम्मिया था, भेसिति गेल. उत्तिमडे, नाणे तवदंसणचरित्ते ॥ १२ ॥ कमो रेस संमिग्गो । नियसषा विक्निो , एपी
प्रशिय' व्यानरकृतं व्यसनम् , 'अवमौदर्य 'निक, रा. मनाएँ पहिसेहो ॥१॥" सम्धी-सावभो बरकंमिमी भर जछि' राजा हिट इति, 'भयं ' प्रत्यनीभ्यः , 'पागाई' भृ- नहो या पुठवगमिओ तं भेसे को पस तु मक्के शम, अयं वागादशम्दः प्रत्येकमनिसंबध्यते प्रशिधादिषु ।। नपुंसी ? सिग्घं नासत, मा णं वधरोवेहामो त्ति, साहुणो वि
मानावं 'नानभाया, 'उत्तमाः 'कालधर्म, ज्ञानं अता- तं नपुंसगं वयंति-हरे! एस प्रणारियो मा प्रबरोविजिाहसि, दि, तथा 'इशंनं ' तत्प्रभावकशास्त्र लक्कणं, 'चारित्र' प्रतीतम् । सिग्धं नस्ससु, जर महो मई, श्रह कयार सो राय उलं पतेशिवाऽदिपकुरुते यो नपुंसकाऽऽदिरसौ दीक्यत इति। बढावेजा-एए ममं दिक्खिऊण धामति एवं, सो य वव. मुक्तंच
हारं करेजा अनाप' इति जर रायउलेणं ग णायो . " रायडुजएसुं, ताण शिवस्स बाऽभिगमण द्वा । एहि चेव दिक्खिओ अन्ने वा जातया मस्थि ताहे भ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org