________________
परिवा
अथ भाष्यम्
परिमाणे णाणतं, दगविंदु दगरयं वियाणाहि ।
सीभरमो दगसितं, सेसं तु दगं दव खरं वा ॥२१८॥ दकरजप्रभृतीनां परिमाणकृतं नानात्वम्। तथाहि यस्तावदकविदुर एकरजी विजानीहि ये तु सीराः पानीये - म्यत्र क्षिप्यमाणे उदकशीकरा श्रागत्य प्रपतन्ति ते दकस्पर्शितम् । शेषं तु यत्प्रभृतमुदकं तद्दकमिति भएयते । तच्च द्रवं या, खरं वा भवतीति विषमपदव्याख्यानं भाष्यकृता कृतम् । सम्प्रतिनियुक्तिविस्तरः
( ५७३ )
अभिधानराजेन्द्रः ।
एमेव वितियमुत्ते, पलोगण गिरहणे य गहिते य । अखभोगा अनुकंपा, पंतचा वा दगे देजा ।। २१६ ।। अधस्तनाद्वारसूत्रादिव द्वितीयमुच्यते तत्र द्वितीय सूत्रेऽप्येवमेव विधिः प्रीतेच. पानके लोकना प्रत्युपेक्षणा पिण्डस्येव मन्तव्या । तच्चोदकं त्रिभिः कारणैदयात् तद्यथा ( अणभोगा इत्यादि) नागेन काचिद गारी एकत्रैव काञ्जिकं पानीयं नास्तीति कृत्वा काञ्जिकं दास्यामीति बुद्धयाऽपि स्मृतिवशात् शीतलं जलं दद्यात् । अनुकम्पया या ग्रीष्मसमये दमाकान्तं साधुं शीतलं जलं पिवेदिति बुद्धया काचिदुदकं दद्यात् । प्रान्ततया प्रत्यनीकतया वा काचित् मिथुका33पासिका पतेषामुदकं न कल्पते, तो व्रतभङ्गं करोमीति बुद्ध्या साधूनामुदकं दद्यात् । अथालेय विधिमाह
सुद्धम्मिय गहियम्मी, पच्छा गाते विचिए विहिणा | मीसे परूविते उ-एहसीतसंजोगे पढभंगो ।। २२० ।। यदि तदुदकं शुद्धे रिक्शे प्रतिग्रहे गृहीतं पश्चाद् ज्ञात्वा ग्रहणामन्तरं ज्ञानं यथोदकमिदं ततो विधिमा विविया परिष्ठापयेत् । (मीसे त्ति ) यत्र प्रतिग्रहे पूर्वमन्यद्रव्यं गृहीतं पश्चात् तु पानीयं पतितम् एतन्मिश्रमुच्यते । तत्र मिश्रे उष्णशीतसंयोगे चतुर्भङ्गयाः प्ररूपणा कर्त्तव्या । तरि प्रतिगृहे यद् गृहीतं वा परिष्ठापनविधि:तत्थेव भायणम्मी, लग्भमाणे व आगरसमीवे । सपडिमा विचि, अपरिस्सएँ उल्लभाणे वा ।। २२१ ।। यतो भाजनाविरतिकया इस तवैवेदमुदकं प्रक्षिपति अथ सा तत्र प्रक्षेप्तुं न ददाति तत एवमलभ्यमाने सा पृच्छते - कुतस्त्वयेदमानीतम् ?, ततो यस्मात् कूपसरः प्रभृते
करसमीपात् नीतं तस्य समीप गत्या परिष्ठापनिकामियुक्ति भणितेन विधिना परिष्ठापयेत् । अथवा सप्रतिग्रहमपि सीमस्य छायायामेकान्तं स्थापयति । अथ प्रतिमोन्यो न विद्यते ततो यदपरिश्रावि घट्यादिकमाईजलभावितं तत्र प्रक्षिपति ।
3
श्रथ पूर्वसन्यद्रव्ये गृहीते पतितं तत इयं चतुर्भङ्गीदव्यं तु उहसीतं सीतुरहं चैव दो वि उरहाई ।
Jain Education International
दोहि वि सीताई चा - उलोद तह चंदघते य ॥ २२२ ॥ इह द्रव्यं चतुर्द्धा । तद्यथा- किञ्चिदुष्णं शीतपरिणाम् १, श्रपरं शीतमुष्णपरिणामम् २, श्रन्यदुष्णमुष्णपरिणामम् ३, अपरं श्रीशीत परिणामम् ४ अथाऽऽसत्यात्प्रथमं चतुर्थ
વ
परिचया
व्याख्याति - (चाउलोदक इत्यादि ) तन्दुलोदकं चन्दन घृताssदीनि द्रव्याणि शीतानि शीतपरिणामानि । तृतीयमङ्गमाद
चावजिय, जति उसियासि तो विवागे बी । दिदी, उसिया वि त गता सीता । २२३ । श्राचामाऽऽम्ल काञ्जिकादीनि द्रव्याणि यद्युष्णानि ततो विपाके परिणामेऽपि तान्युष्णान्येव भवतीति कृत्वा तृतीयो भङ्गः । यानि पुनरुष्णोदकपेयाऽऽदीनि द्रव्याणि तान्युष्णान्यपि तनुं शरीरं गतानि शीतानि भवन्तीत्यनेन प्रथमो भो
व्याख्यातः ।
अथ द्वितीय व्यावसुताऽऽह अब कंजिय, पणोदसी ते लोखगुलमादी | सीता वि होंति उसिया, दुहतो उराहा व ते होंति ॥ २२४ ॥ सुतं मदिराखाली देशविशेषप्रसिद्ध वा कश्चित् द्रव्यविशेषः, तदादीनि यानि द्रव्याणि यच्चाऽऽम्लं काञ्चिकं म स्ता व घनविकृतिरतं वदश्वित्तकं यच्च तैलं व गु डो वा. एवमादीनि द्रव्याणि शीतान्यपि परिणामत उष्णानि भवन्तीति द्वितीयभद्रे अवतरति अथ तान्युष्णानि तत उष्णान्युष्णपरिणामानीत ती भने प्रतिव्यानीति । आह कतिविधः पुनः परिणाम इति उच्यते?, परिणामो खलु दुविहो, कायगतो बाहिरो य ददद्वणं । सीसित पिय आगंतु तदुब्भवं तेसिं ॥ २२५ ॥ इव्याणां परिणामो द्विविधः-कायगतो बाह्यगतश्च । तत्र का येन शरीरेणाऽऽहारितानां इव्याणां यः शीताऽऽदिकः परिणामः स काय गतः । पुनरनाहारितानां स बाह्यः परिणामः शी तो वा स्यादुष्टो वा तदपि च शीतोष्णत्व च तेषां प्रयाणां द्विआगन्तुकं स
-
उजयमपि व्याचष्टे
सामारिया परिणामिया च सीताऽऽदय तु दव्वाणं । सरसमागमेण उणियमा परिणाम तेसिं ॥ २२६ ॥ स्वाभाविका वा परिणामिका वा शीधाऽऽद यः पर्याषाः द्रश्याणां जवन्ति । तत्र स्वाभाविका यथा हिमं स्वनावशीतत्रमतापोद के स्वभावादेवोष्णम् । पारिणामिकास्तु पर्यायायात ssदि बाह्यकारणजनिताः । तथा चाऽऽह - (श्रसरिस इत्यादि) असदृशेन वस्तुना सह यः समागमो मीलकस्तेन नियम्मा तेषां ब्रयाणां परिणामः पर्यायान्तरगमनं नवति । यथोदाsse शीतलस्याप्यग्नितापेनाऽऽदित्यरश्मितापेन वा उष्णतागमनम्। नदेव सुव्यक्तमाह
सीया वि होंति उसिया, उसिया वि य सीयगं पुत्रस्येंति । दव्वंतरसंजोगं, कालसभा व आज ।। २२७ ।। द्रव्यान्तरेणाग्निजला ऽऽदिना संयोगं संबन्धं कालस्य च ग्रीमहेमन्ताऽऽदेः स्वभावमासाद्य, शीतान्यपि द्रयाण्युषणानि ज. वन्ति, उष्णान्यपि च सीततां पुनरुपयन्ति । श्रयमागन्तुकप रिणामो मन्तव्यः ।
श्रयं पुनस्तदुःताचोदनं तु उसिणं, सीया मीसे व सेगा आरो एमेव से सगाई, रूबी दवाइँ सव्वाई ।। २२८ ॥
For Private & Personal Use Only
www.jainelibrary.org