________________
परिग्गहवरमण अभिधानगजेन्डः।
परिग्गहबेरमा धातकीसिद्ध मद्यं, घरवारुणी मदिरा, सीधुकापिशायने | पंचमगं फासिंदिएणं फासिय फासाई मणुएणभद्दकाई, मद्यविशेषा, तथा शाकमष्टादशं यत्राऽऽहारे स शाकाष्टाss.
किं ते ?-दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुदशः ततः एषां द्वन्द्वः,ततस्ते च ते बहुप्रकाराश्चेति कर्मधा
मसत्थरउसीरमुत्तिगमुणालदोसणा पेहुणउक्खेवगतालियंरयः, ततस्तेषु । शाकाष्टादशता चैवमाहारस्य"सूपी १-दणो २ य जावण ३,
टवीयणगजणियसुहसीयले य पवणे गिम्हकाले सुहफासाणि तिनि य मंसाई ६ गोरसो ७ जसो ।
य बहूणि सयणाणि य पाउरणगुणे य सिसिरकाले अंभक्खो गुललावणिया १०,
गारपतावणा य आयवनिद्धमउयसीयउसिणलहुया य मूलफला ११ हरितयं १२ डागो १३॥१॥
जे उउमुहफासा अंगसुहनिन्विति करा से अण्णेसु य एहोइ रसालू य १४ तहा, पाणं १५ पागीय २ पाणगं ३ चेव ।
वमाइएसु फासेमु मणुएणभइएसु न तेसु समणेण अट्ठारसमो सागो,
सजियव्वं न रज्जियव्वं न गिझियव्वं न मुच्छियवं निरुवहश्रो लोहरो पिंडो॥२॥" इति ।
न विनिग्यायमावज्जियव्वं न लुभियव्वं न तुसियव्यं न अनयोर्गाथयोाख्या
हसियन्वं न सतिं च मतिं च तत्थ कुजा, पुणरवि फा(तिमि य मंसाइ त्ति) जलचराऽऽदिसत्कानि (जसो त्ति)।
सिदिएण फासिय फासाइं अमणुल्मपावकाई,किं ते ?-अणेमुद्गतन्दुल जीरककहुभाण्डाऽऽदिरसः (भक्ख त्ति) खण्डखाद्यानि (गुललावणिय त्ति) गुलपर्पटिका लोकप्रसिद्धा गु
गवंधवहतालणाकमअइभारारोहणअंगभंजणसूईनखप्पवेसडधाना वा। मूलफ.लान्येकमेव पदम्।(हरितगं ति)जीरकाऽऽ- गायपच्छारणलक्खारसखारतेल्लकलकलतउयसीसककालदिहरितं, (डागो त्ति)वस्तुलाऽऽदिभर्जिका ॥१॥ (रसालु त्ति) लोहसिंचणहडीबंधणरज्जूणिगलसंकलहत्थंदुयकुंभिपागदमजिका (पाणं ति) मद्यं (पाणीयं ति) जलम् (पाणगं ति)द्रा
हणतीहपुंछणउव्बंधणमूलभेयगयचलणमलणकरचरणकक्षापानका ऽऽदि (सागो त्ति) तक्रसिद्धशाक इति ॥२॥ तथा भोजनेषु च विविधेपु शालनकेषु मनाशवर्णगन्धरसस्प
बनासोहसीसच्छयणजिब्भच्छेयणविसणनयणहिययंतदंनि च तानि बहुद्रव्यैः संभृतानि चोपस्कृतानि तानि तथा तभंजणजोत्तलयकसप्पहारपादपणिहजाणुपत्थरनिवायपीतषु, अन्येषु चैवमादिकेषु रसेषु मनोशभद्रकेषु श्रमणेन न लणकविकच्छुअगणिविच्छुयडकवायाऽऽतवदंसमसकणि - रक्तव्यमित्यादि पूर्ववत् । तथा पुनरपि जिह्वेन्द्रियेणा55
वाए दुणिसजदुनिसीहिया कक्षडगुरुसीयउसिणस्वाद्य रसान् अमनोशपापकान् (किं ते त्ति ) तद्यथा अरसानि अविद्यमानाऽऽहार्यरसानि हिवादिभिरसंस्कृतानी
लुक्खेसु बहुविहेसु अमेमु य एवमाइएसु फासेसु त्यर्थः। विरसानि पुराणजत्येज विगतरसानि शीतानि अनौ- अमणुण पावएसु न तेसु समणेण रुसियन ण हीलियचित्येन शीतलानि, रूक्षाणि निस्नेहानि, (निज्जंप ति ) नि.
व्वं न प्रिंदियव्यं न खिसियव्यं ण छिदियव्वं ण भिंदिर्याप्यानि च निर्यानकारकाणि निर्बलानीत्यर्थः। यानि पान
यव्वं न वहेयव्वं न दुगुंछावत्तियव्यं लब्भा उप्पाएउं, एवं भोजनानि तानि तथा (दोसीणं ति) दोषानं रात्रिपर्युषितं व्यापनं विनष्टवर्थ कुथितं कोथषत् पूतिकमपवित्रं कु.
फासिंदियभावणाभावियो भवइ अंतरप्पा मगुस्मामणुमाथितपूतिकं वाऽत्यन्तकुथितम् , अत एवामोशमसुन्दर चिन- सुभिदुभिरागदोसपणिहियप्पा साहू मणवयणकायगुत्ते एमत्यन्तविकृताऽवस्थाप्राप्तं, ततःप्रसूतः बहुदुरभिगन्धो येन संवुडे पणिहिइंदिए चरेज धम्मं ॥ ५ ॥ तत्तथा. तत एतेषां द्वन्द्वोऽस्तीति । तथा तिक्तं च निम्बयत, कटुकं च शुरख्यादिवत्,कषायं च विभीतकवत्,आम्लरसं च
(पंचमगं ति) पञ्चमकं भावनावस्तु स्पर्शनेन्द्रियसंवरः। तक्रवत् लिद्रं च सशैवलपुराण जलवत्. नीरसं च विगतरस
तश्चैवम्-स्पर्शनेन्द्रियेण स्पृष्टा स्पर्शान मनोभद्रकान् (कि मिति द्वन्दः । अतस्तानि आस्वाद्य, तेविति योगात्तेष्वन्येषु
ते ति) तद्यथा-( दगमंडव त्ति ) उदकमण्डपा उदकचैव मादिकेषु रसेप्वमनोशपापकेषु न श्रमणन रोषितव्यमि
क्षरणयुक्ता हाराः प्रतीताः, श्वतचन्दनं श्रीखण्डं शीतलं वि. त्यादि पूर्ववत् प्रश्न०५ संव. द्वार ।
मलं च जलं पानीयं विविधाः कुसुमानां सस्तराः शयनानि
उशीरं वीरणीमूलं, मौक्तिकानि मुक्ताफलानि, मृणालं ५अहावरा चउत्था भावणा-जिब्भाओ जीवो मणुलामणु
नालं, (दोसिण त्ति) ज्योत्स्ना चेति द्वन्द्वोऽस्तान् । तथा पे. माई रसाइ अस्सादेति,मणुस्मामणुगणेहिं स्सेहिं णो सजे
हुणानां मयूराङ्गानां य उक्षेपकः सन् तालवृन्तं वीजनकं जा. जाव णो विणिधायमावज्जेजा, केवली बूया-णिग्गंधे चैतानि वायूदीर काणि वस्तूनि, तैर्जनिताः सुखाः सुखहेतवः णं मणुए गामणुएणेहिं रसेहिं सज्जमागे जाव विणि- शीतलाश्च शीता येते तथा तांश्च पवनान् यायून्, क?, ग्रीघायमावज्जमाणे संति भेदा० जाव भंसेज्जा-" णो सक्का
प्मकाल, तथा सुखस्पर्शानि च बहूनि शयनानि श्रासनानि रसमस्सातुं, जोहाविसयमागतं । रागदोसा उ जे तत्थ, ते
च प्रावरणगुणांश्च शीताऽपहारकत्वात् , शिशिरकाले शी
तकाले चाङ्गारेषु प्रतापना शरीरस्याङ्गारप्रतापनाश्च, पातभिक्ख परिवजए॥१॥" जीहाओ जीवो मरणामणु- पः सूर्यतापः, स्निग्धमृदुकशीतोष्णलघुकाश्च ये ऋतुसुखा एणाई रसाई अस्साएइ त्ति चउत्या भावणा । आचा०२ हेमन्तादिकालविशेषेषु सुखकराः स्पर्शाः, अन्सुखं च निश्रु०३ चू०।
वतिं च मनास्वाथ्धं कुर्वन्ति येते तथा । (से त्ति) तान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org