________________
परिणहरमण अनिधानराजेन्द्रः।
परिग्गहावंत स्पृष्ट्वा इति प्रकृतं, तेविति सम्बन्धात् तेषु अन्येषु चैवमा
निगमनम्दिकेषु स्पर्शषु मनोनभद्रकेषु न श्रमणेन सक्तव्यमित्यादि पूर्ववत् । तथा पुनरपि स्पर्शनेन्द्रियेण स्पृष्ट्वा स्पर्शान् श्रमनो.
एवमिणं संवरस्स दारं सम्मं संवरियं होति सप्पिणिशपापकान् (किं तेत्ति ) तद्यथा-अनेको बहुविधो बन्धो र- हियं इमेहिं पंचहि वि कारणेहिं मण्वयणकायपरिरक्खिज्वादिभिः संयमनं, वधो विनाशः, ताडनं चपेटाऽऽदिना, एहिं णिचं आमरणं तं च एस जोगो नेयमो धितिमया अङ्कनं तप्ताऽयःशलाकयाऽङ्ककरणम्, अतिभाराऽऽरोहण. मतिमया अणासबो अकजुसो अच्छिदो अपरिस्साई अम्, अङ्गमञ्जनं शरीरावयवप्रमोटनं शुचीनां नखेषु प्रवेशो यः स तथा, गात्रस्य शरीरस्य प्रक्षणनं चीरणं गात्ररक्ष
संकिलिडो सुद्धो सब्यजिणमएणुमायो। एवं पंचमं संवर. णनं. तथा लाक्षारसेन क्षारतैलेन तथा (कलकल त्ति) दार फा सयं पालियं सोहियं तिरियं कियिं अणुगालियं कलकलशब्दं करोति यत्तत्कलकलम्, अतितप्तमित्यर्थः । तेन श्राणाए आराहियं भवति । एवं नायमुणिणा भगवया पमत्रपुणा से सकेन काललोहेन च यत्सेचनमभिषेचनं तत्त- वियं परूवियं पसिद्धं सिद्धिवरसासणमिणं आपवियं था, हडीवन्धनं खोटकनेपः, रज्ज्वा निगडैः सङ्कलेन हस्ता.
सुदसियं पसत्थं पंचमं संवरदारं सम्मत्तं ति वेमि ॥१०॥ दुकेन च यानि बन्धनानि तानि तच्छदैरेवोक्तानि, तथा कुम्भ्यां भाजनविशेषे पाकः पचनं, दहनमग्निना सिंहपुञ्छनं
(एवमिणमित्यादि) पञ्चमं संवराध्ययननिगमन पूर्ववदिति । सेपस्त्रोटनम्, उद्वन्धनमुल्लम्बनं शूलभेदः, शूलिकाप्रपतनं,
प्रश्न०५ संब• द्वार। गजचरण मलनं. करचरणकर्णनासौष्ठशीर्षच्छेदनं प्रतीतम्।
परिग्गहसम्मा-परिग्रहसंज्ञा-स्त्री० । लोभोदयात्प्रधानभवकारजिह्वाछेदनं जिह्वाकर्षणं. वृषणनयनहृदयान्त्रदन्तानां यद्भञ्ज- णाभिध्वजापूर्विका सचित्तेतरद्रव्योपादानक्रियैव संज्ञायतेऽननमामर्दनं तत्तथा, योक्त्रं यूपे वृषभसंयमनं, लताकं च येति परिग्रहसंज्ञा । भ०७ श०८ उ० स्था०प्रज्ञा । तीवलो. कशा वर्धः, एषां ये प्रहारास्ते तथा । पदपाष्णि जानु अ- भोदयात्परिग्रहाभिलाषे,ध०३ अधिः । लोमविपाकोदयसमु. ठीवत् प्रस्तराः पाषाणा एषां यो निपातः पतनं स तथा. स्थापरिणामे,जी०१प्रति० । अावागा . चू०। चारिपीडनं यन्त्रपीडनं, कपिकच्छूस्तीबकराडूतिकारकः फलवि त्रमहोदयजनितपरिग्रहामिला,स्था० ४ ठा०४ उ० । शेषः, अग्निर्वह्निः (विच्छुयडक त्ति ) वृश्चिकदंशः. वाता-|
चाहिं ठाणेहिं परिग्गहसन्ना समुप्पाइ । तं जहा-अविउतपदशंमशकनिपातश्चेति द्वन्द्वः । ततस्तान स्पृष्टा, दुष्टनिषद्या दुरासनानि दुनिषेधिका कष्टस्वाध्यायभूमीः स्पृष्टा.
मुत्तयाए लोभवेयणिजस्स कम्मस्स उदएणं मईए तदहोतेष्विति सम्बन्धात् तेयु कर्कशगुरुशीतोष्णरूक्षेषु बहुविधेषु वोगेणं । अन्धेषु चैवमादिकेषु स्पर्शप्वमनोक्षकेषु न तेषु श्रमणन रो
अविमुक्ततया सपरिग्रहतया मत्या सचेतनाऽऽदिपरिग्रहदषितव्यमित्यादि पञ्चमभावनानिगमनं पूर्ववत् । इह पञ्चम
शनाऽऽदिजनितबुद्धधा, तदर्थोपयोगेन परिग्रहानुचिन्तनेनेसंवरे शब्दाऽऽदिषु रागद्वेषनिरोधनं यद्भावनात्वेनोक्तं तत्ते.
ति । स्था० ४ ठा०४ उ० । श्राव । षु तदनिरोधो परिग्रहः स्यादिति मन्तव्यम्. तद्विरत एव चाऽपरिग्रही भवतीति।आह च-"जेसहरूपरसगंधमागए परिग्गहावंत-परिग्रहवत-त्रि० । परिग्रहयुक्ते, प्राचा।। फासए य संपप्प मणुएणपावए गेहीए श्रोसन्नं करेज पंडिए..अविरतवादी परिग्रहवानिति यदुवं तत्प्रतिपादयत्राहसे होति दंते विरए अकिंचणे ति।" प्रश्न०५ संव. द्वार। | आवंती केयावंती लोगास परिग्गहावंती, से अप्पं वा बहुं
अहावरा पंचमा भावणा-फासो जीवो मणुप्मामणु-| वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एतेसु पाइं फासाई पडिसंवेदेति, मणुलामणुप्लेहिं फासेहिं णो परिग्गहावंती, एतदेव एगेसि महभयं भवति, लोगवित्तं च सजेजा,णो रजेजा णो पिज्झेजा,णो मुच्छेजा,णो अज्झो- णं उबेहाए, एए संगे अविजाणो ॥ १४६॥ ववजेजा, णो विणिघायमावलेजा। केवली व्या-णिग्गंथे (श्रावतीत्यादि) यावन्तः केचन लोके परिग्रहवन्तः प. णं मणुमामणुमेहि फासेहिं सज्जमाणे० जाब विणियाय-1 रिग्रहयुक्ताः स्युस्तत्र, एवंभूतपरिग्रहसद्भावादित्याह-(से मावजमाणे संति भेदा संति विभंगा संति केवलिपप्मताओ अप्पं वा इत्यादि) तद् द्रव्यं यत्परिगृह्यते तदल्पं वा स्तोकं धम्माओ भंसेजा-" णो सक्का फासमवेएर, फासविसय |
षा स्यात्कपर्दकाऽऽदि, बहु वा स्यात् धनधान्यहिरण्य ग्राम
जनपदाऽऽदि, अणु वा स्यात् मूल्यतस्तृणकाष्ठाऽऽदि, प्रमामागयं । रागद्दोसा उ जे तत्थ, ते भिक्खू परिवजए॥१॥"|
णतो वज्राऽऽदि, स्थूलं वा स्यात् मूल्यतःप्रमाणतश्च हफासो जीवो मणुमामणुषणाई फासाई पडिसंवेदेति पं- स्त्यश्वाऽऽदि । एतच्च चित्तवद्वा स्यादचित्तवात । एतेन च चमा भावणा एतावया पचमे महनते सम्म अवहिते
परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव यरिग्रहवत्सु गृहस्थे
वन्तर्वर्तिनो प्रतितोऽपि स्युः, यदि वैतेग्वेव षट्स जीयआणाए आराधिते यावि भवति, पंचमं भंते ! महव्वयं ।
निकायेषु विषयभूतेप्यल्पाऽऽदिषु वा द्रव्येषु नछी कुर्वन्तः इच्चेएहि पंचमहबाहिं पणवीसाहि य भावणाहिं संपले
परिग्रहवन्तो भवन्ति, तथा चाविरतो विरतिवादं बदन्नमणगारे अहासुयं अहाकप्पं अहामग्गं सम्म कारण फा-1 ल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रते. सित्ता पालिता तीरित्ता किहिता आणाए आराहिता वायोज्यम् , एकदेशापराधादपि सर्वापराधितासम्भवः, श्र. यावि भवति । आचा० २ श्रु०३ चू०।
. निवारिताऽऽश्रवत्वात्। यद्यवमरपेनापि परिग्रहेण परिग्रह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org