________________
( ५६५ ) अभिधानराजेन्द्र |
परिग्ग हवेरमण
"गर्भे वातप्रकोपेण दोहदे या पमानिते । भवेरः कुणिः प झु-र्मूको मन्मन एव वा ॥१॥" (अंबेलगत्ति) अन्ध एवान् लको जात्यन्धः, (एगचक्खु त्ति) काणः। एतच्च दोषद्वयं गर्भगतस्योत्पद्यते, जातस्य च तत्र गर्भस्थस्य दृष्टिभागमप्रतिप तेजो जात्यन्धत्वं करोति तदेयाऽक्षित का विधने, तदेव रक्ताऽनुगतं राशि पिता पा
परिग्राहवेरमण
प्रतीतानि कुष्ठमुरखकुएं (तगर सि) सम्पद्रव्यविशेषः प तमालपत्राऽऽदि, (चोय त्ति) गन्धद्रव्यविशेषः, दमनकः पुपजातिविशेषः मरुकः प्रतीतः, एलारसः फलविशे परसः । ( पक्कमंसि सि ) पक्का संस्कृता मासीति गन्धद्रव्यविशेष गोषमधानं सरसं यच्चन्दनं तत्तथा कर्प घनसार, लवङ्गानि फलविशेषाः शेषःकु काश्मीर ककोलानि फलावशेषाः उशीरं वारणी चन्दनं श्रीखण्डं, श्वेदो वा स्यन्दश्चन्दनं मलयजं सुगन्धानां सङ्गन्धानां खाराङ्गानां प्रधानदलानां युक्रियोजनं येषु वरधूपवासेषु तत्तथा ते च ते वरधूपवासाचेति समासः । ततस्तानाघ्राय तेष्विति योगात्तेषु । ( उउयपिडिमनीहारिमगंधपति) ऋतुजा कालोचित इति भावः परिम बदल, निहरिमोहरनियांधी, यो गन्धः सविद्यते येषु ते तथा तेषु अन्येषु चैवमादिकेषु गन्धेषु मनोभद्रकेषु न भ्रमसेन सव्यमित्यादि । कि ते " इत्येतदन्तं पूर्ववत् । तथा - श्रहिमृताऽऽदीन्येकादश प्रतीतानि, नवरं वृक ईहामृगः, द्वीपी चित्रक व वाऽऽस्तिकादीनां इन्द्रः द्वितीया बहुवचनं दृश्यं तत श्राधायेति किया योजनीया । नतस्ते या योगानेषु किम्विधेष्वित्याह-मृतानि जीवविमुक्तानि कुथितानि कोथमुपगतानि विनष्टानि पूर्वाऽऽकारविनाशेन (किमिति) मियन्ति बहुदुरभिगन्धानि चात्यन्ताम मोक्षगन्धानि यानि तानि तथा ते अये चैवमादिषु गन्धेषु मनोशपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्वबन् प्रन०५ सं०] द्वार
"
। ।
गर्त शुक्लाक्षमिति । विशियन) विनिहतारेत्यर्थः । रात्र पथा तस्य चतुर्विनिहननेनान्धका कावा वदमेन दर्शितमिति । (सविति ) सह पिसकेन पिशाचकेन वर्त्तते यत्स तथा ग्रहग्रहीत इत्यर्थः । अथवा सर्पतीति सर्पि, स च गर्भदोषात्कर्मदोषाद्वा भवति स किल पाणिगृहीतकाष्ठः सर्पतीति । शल्यकः शल्यवान्, शूलाऽऽदिशल्यभि
इत्यर्थः । व्याधिना विशिचितपीडया विरस्थायिगदेन वा, रोगेण रुजया, सद्योघातिगदेन वा पीडितो यः स तथा । ततो गरब्यादिपदानामेकरवइन्द्रः । तद्रष्टेति प्रकृतम् । वि कृतानि च मृतककडेवराणि ( सकिमिणकुहियं वत्ति ) सह कृमिभिर्यः कुथितश्च स तथा तं वा द्रव्यराशि पुरीषाऽऽदिद्रव्यसमूहं वेति प्रकृतम, तेष्विति सम्बन्धात् तेषु गराड्यादिपु रूपेषु श्रमनोठपापकेषु न श्रमणेन रोपित यावत्कर यानीसितव्यमित्यादीनि षट्पदानि दृश्यानि न जुगुखा वृत्तिका अपि लभ्या उचिता योग्येत्यर्थः, उत्पादयितुं निग मयवाद एवं चचुरिन्द्रियभावनाभावित भयति अन्तरा त्यादिव्यक्तमेव । प्रश्न० ५ संब० द्वार ।
Jain Education International
चक्खूओ महावरा दोचा भावणा पक्य जीवो मणुधामलाई रुवाई पास, माणामहिं रूहिं सज्जमाये रखमाथे ० जाव विणिघायमावजमाणे सति भेया० जाव भंसेज्जायसका रुपमद, चवस्तृविसथमागवं । रागदोसा उ जे सत्य, ते भिक्खू परिवार ॥ १ ॥ " सूओ जीवामकुणामसुराणाई रुवाई पासति दोषा भावणा। आचा० २ श्र० ३ ० ।
44
1
ari घागिदिए अवाइय गंधाई मरणभदगाई, किं से ! - जलपथ लबसरसपुष्फलपाणभोराको तगरपचचो. यदमणकमरुयएलारस पक्क मंसि गोसीससरसचंदगकप्पूरलवंगगरकुंकुम कोल उसीरसेयचंदासुगंधसारंगजुनिवरधूवबासे उउयपिडिमसीहारिमगंधेयु असु व एक्माइए गंधे मरन तेसु समवेश सजिय० जाव न सतिं च मतिं च तत्थ कुज्जा, पुणरवि घागिदिए अग्घाइगंधाशि अमगुखपावकाएं, किं ते?, अहिमयसमटहथिम डगमगसियालमखुप मजारसीहदीविमयकुहिमगिकिमिवदुरधिगंधे असेसु य एपमाइएस श्रमणपासुन तेमु समये रुसियध्वं न हीलियम्बं० जाव पणिहियपंचिदिए चरेज धम्मं ।
(लक्ष्यं ति) तीयं भावनावस्तु सुगन्धसंवृतत्वम् । तच्चेबम् प्राणेन्द्रियेणाऽऽप्राय गन्धान् मनोजकान् किं ते सि) तद्यथा - जलजस्थलज सरसपुष्पाणि फलपानभोजनानि १४२
महावरा तच्चा भावसा पासओ जीवे मणुश्यामाई गंधाई घार, मणुस्मामरणुमेहिं गंधेहिं णो सजेजा, गो रजेजा० जाव णो विशियायमावओजा केवली बूया - मणुमोहिं गंधेहिं सज्जमाणे० जाव विशिधायमावज्जमासंति भेदा संति विभंगा० जाव भंसेजा " णो सक्का गंधमग्पा, हासाविसयमागर्थ रागदोसाज ने तत्य, ते भिक्खू परिवज ॥ १ ॥ " पाणओ जीवो मप्रामणमाई गंधाई अघायइ ति तच्चा भावणा । आचा० २ श्रु० ३ चू० ।
"
(चतुर्थन्द्रियसंचरविषयक प्रश्नव्याकरणमूले 'जि दिसंबर शब्दे भाग १५१० पृष्ठे मतम् ) तम्मूलव्याख्या त्विहोच्यते ( चउत्थं ति ) चतुर्थ भावनावस्तु जिन्द्रयसम्बरः । तचैवम्-जिद्वेन्द्रियेास्वाद्य रस मनोश भद्रकान् (किं भूते त्ति) तद्यथा श्रवगाहः स्नेहवोल. नं तेन पाती निरामयाहिमं पका खण्डवायाऽि विविधं पानं द्राक्षापानकाऽऽदि, भोजनं श्रोदनाऽऽदि, गुडतंगुसंस्कृतं खण्डकृतं संस्कृतं सदाऽऽदि घृतकृतपूपाऽऽदि आस्वायेति प्रकृतम्, वित्ि सेषु येषु शष्कुलिकाप्रभृतिषु बहुविधेषु विचित्रेषु वर ससंयुक्तेषु तथा मधुमांसे प्रतीते, मज्जिका, निष्ठा. बहुप्रकारा नकं प्रकृष्टमूल्यनिष्पादितम् । यदाह-" णिट्टाएं जा सयसहस्वं ।" बालिकाम्लमि रिकादि न्यासेानामामलकादि, दुग्धं दधि च प्रतीते, सरको गुड
For Private & Personal Use Only
www.jainelibrary.org