________________
(५६४) अभियानराजेन्द्रः ।
परिहवेरमण
नयणमणसुहकराई वणसंडे पन्वए य गामाऽऽगर नगराणि य खुड्डियपुक्खरखिवावीदीहियगुंजालिय सर सरपंतिसागरवि - लपतियखातियनदीस रतलागवप्पीणि फुल्लुप्पलपउमपरिमंडियाभिरामे अणेगसउखिगणमिहु विचरिते वरमंडनविविहभवखतोरणचेश्यदेवकुलसभापवाऽऽवस हसुकयसयणाSsसणसीयर ह सगडजाण जुग्गसदणननारी गये य सोम्म पडिरूवदरिसणिजे अलंकियविभूसिए पुव्वकयतवप्पभावसोहग्गसंपउत्ते नट्टनडगजल्ल मल्लमुट्ठियवेलंबकककपवगलासग आइक्खगलं खमखतू इल्लतुं व वीणियतालायन्पकर-खाणि य बहूणि सुकरणाणि अलेसु य एवमाइएसु रूबेसु मामदसु न तेसु समषेण सहियवं, न रजियव्वं, न गिज्झियव्वं, न मुज्झियन्वं न विनिग्घायमावज्जियां, न लुभियव्वं, न रुसियव्वं, न हसियां, न सतिं च मतिं च तत्थ कुजा । पुणरवि चक्खिदिएण पासिय स्वाणि श्रमणपात्रकाई; किं ते १, गंडिकोढिकुणिउदरिकच्छुल्ल इल्लकुज्जपंगुलवाम एअंधिल्ल गएगचक्खुविfurयसपिसल्ल गवाहि रोगपीलियं विगताणि य मतककलेवराणि सक्रिमिणकुहियं च दव्वरासिं असे य एत्रमासु अमगुण्णपावसु न तेसु समणेण रुस्यिव्वं ० जाव न दुछावत्तिया वि लब्भा उप्पाएउं, एवं च चक्खिदियभाबणाभावितो भवइ अंतरख्या मणामणुस सुभिदुब्भिरागदोपहिया साहुमणवयणकायगुत्ते सवुडे पणिहिंदिए चरेज धम्मं (१४) ।
( बिइयं ति) द्वितीयं भावनावस्तु चतुरिन्द्रियसंवरो नाम । तचैवम् चचुरिन्द्रियेण दृष्ट्वा रूपाणि नरयुग्माssदीनि मनोशभद्रकाणि सचित्ताचित्तमिश्रकाणि । वेत्याह-काष्ठे फलकाssदौ, पुस्ते च वस्त्रे, चित्रकर्मणि प्रतीते, लेम्ये मृत्तिकाऽऽदिविशेषे, शैले व पाषाणे दन्तकर्मणि च गजविषाणविषयायां रूपनिर्मा क्रियायां पञ्चभिर्वर्णैर्युक्तानीति गम्यते । तथा अनेक संस्थानसंस्थितानि ग्रन्थिमं मन्थनेन निष्पन्नं मालावत्, वेष्टिमं वेष्टनेन निर्वृत्तं पुष्पगेन्दुकबत् पूरिमं पूरणेन तिवृत्तं पुष्पपूरितवंशप अरक रूपशेखरकवत्, संघातिमं सङ्घातेन निष्पन्नम् इतरेतरनिवेशित जालपुष्प मालावत्, एषां द्वन्द्वः । कानि चैतानीस्याह- माल्यानि मालासु साधूनि, पुष्पाणीत्यर्थः । बहुविधानि चाऽधिकमत्यर्थ नयनमनसां सुखकराणि यानि तानि तथा । तथा वनखण्डान् पर्वतांश्च ग्रामाऽऽकरनगराणि च प्रतीतानि । क्षुद्रिका जलाशयविशेषः, पुष्करिणी पुष्करवती वर्तुला वा, वापी चतुष्कोणा, दीर्घिका ऋजुसारणी, गुञ्जालिका वक्रसा रणी. सरःपतिका वैकस्मात् सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सञ्चारपाट केनोदकं सञ्चरति सा सरसरपङ्किका, सागरः समुद्रो. बिलपक्तिका धातुखनिपद्धतिः । ( खाइयत्ति) खातवलयं, नदी निम्नगा, सरः स्वभावजो जलाऽऽश्रयविशेषः, तडागः कृतकः, (वप्पिस ति) केदाराः, एतेषां द्वन्द्वः । ततस्तान् दृङ्केति प्रकृतम् । किम्भूतान् ? - फुलैर्विक सितैरुत्पलैर्नी- ।
Jain Education International
For Private
परिग्गहवेरमा लोत्पलाऽऽदिभिः पौः सामान्यैर्पुण्डरीकाऽऽदिभिः परिमएिकता ये अभिरामाश्च रम्यास्त तथा तान् श्रनेकशकुनिगणानां मिथुनानि विचरितानि सञ्चरितानि येषु ते तथा तान् तथा वरमण्डपा प्रतीताः विविधानि भवनानि गृहाणि, तोरखानि प्रतीतानि, चैत्यानि प्रतिमाः, देवकुलानि प्रतीतानि सभा बहुजनोपवेशस्थानं प्रपा जलदानस्थानम् श्रावसथः परिव्राजक
बसातेः सुकृतानि शयनानि शय्या प्राशनानि च सिंहासनाssदीनि शिविका जम्पानविशेष पार्श्वतो वेदिका उपरि च कूerssकृतिः, रथः प्रतीतः शकटं गन्त्री यानं मन्त्रविशेष एव. युग्यं बाहनं, गोल्लदेशप्रसिद्धं वा जम्पानं, स्यन्दनो रथविशेषः, नरनारीगणश्चेति द्वन्द्वस्तांश्चः किम्भूतान् ? सौम्या श्ररौद्राः प्रतिरूपा द्रष्टारं प्रति रूपं येषां ते, दर्शनीयाश्च मनोशा ये ते तथा तान्, अलस्कृतविशेषितान् क्रमेण मुकुटाऽऽदिभिर्वस्त्राऽऽदिभ्यश्च पूर्वकृतस्य तपसः प्रभावेन यत् सौभाग्यं जनाऽ देयत्वं तेन सम्प्रयुक्ता ये ते तथा तान्, तथा नटनर्त्तकयज्ञ मल्ल मौष्टिक विडम्वककथकसवकलास काSSख्यायकल महतूण विज्ञतुम्बवी णिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते यानि तानि तथा। तानि च कानीत्याह - बहूनि सुकरणानि शोभनकर्माणि, दृष्टेति प्रकृतभू, तेष्विति सम्बन्धात्तेषु अन्येषु चैवमादिकेषु रूपेषु मनोशभद्रकेषु न श्रमणेन सतत्र्यं, न रक्तव्यं, यावत्करणान गर्द्धितव्यमित्यादीनि षट्पदानि दृश्यानि न स्मृति वा मति वा तत्र तेषु रूपेषु कुर्यात् । पुनरपि चक्षुरिन्द्रियेण दृष्ट्रा रूपाणि श्रमनोज्ञपापकानि (किंते त्ति ) तद्यथा - (गंडीत्यादि ) वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं तदस्या स्तीति गएडी गण्डमालायान् कुष्ठमष्टादशभेदमस्यास्तीति कुछी । तत्र सप्त महाकुष्ठानि । तद्यथा-अरुणा-१ दुम्बर २ रिश्वजिह्न ३ काकपाल ४ काकन ५ पौण्डरीक ६ द ७ कुष्ठानीति । महत्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाश्चेति । एकादश क्षुद्राणि । तद्यथा-स्थूलामारुक्क महाकुष्ठैककुष्ठा ३ चर्मलविसर्प पारे सर्प ६ विचर्चिका ७ सिध्मः ८ किटिभः पामा १० शतारुक ११ संज्ञानीति । सर्वाण्यप्यष्टादश सामान्यतः कुष्ठं सर्वसन्निपातजमपि वाताऽऽदिदोषोत्कटतया भेदभाग्भवतीति । ( कुणि त्ति ) गर्भाssधानदोषान् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणि कुण्ट इत्यर्थः । ( उदार त्ति ) जलोदरी तत्राष्टादराणि तेषां मध्ये जलोदरमसाध्यमिति तदिह निर्दिष्टम् । शेषाणि त्वविरोत्थानि साध्यानि तानि वाऽष्टावेव पृथक् पृथक् समस्तैरपि चाऽनिलाः४ लोहोदरं ५ वद्धगुदं तथैव श्रागन्तुकं सप्तममष्टमं जलोदरं चेति भवन्ति यानि (कच्छुल्ल त्ति) कण्डूतिमान् ( पल ति) पदं श्लीपदं, पादादौ काठिन्यम्, यदुक्तम्- प्रकुपिता वातपित्तश्लष्मणाऽधः प्रपन्ना वंक्षणोरुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाथि. त्य शनैः शनैः शोकमुपजनयन्ति यत् तत् श्लीपद्माचक्षते
39
पुराणोदक भूयिष्ठाः सर्वर्तुषु च शीतलाः । ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ॥ १ ॥ पादयोर्हस्तयोश्चाऽपि जायते श्लोपदं नृणाम् । कर्णेrष्ठनासास्वपि च क्वचिदिच्छन्ति तद्विदः ॥२॥ कुजः पृष्ठादी कुब्जयोगात्, पङ्गुलः पङ्गः, चक्रमणासमर्थः. वामनः खर्वशरीरः । एते च मातापितृशोणित शुक्रदोषेख गर्भस्य दोषोद्भवात् कुञ्जवामनकाऽऽदयो भवन्ति । उक्तं च
Personal Use Only
www.jainelibrary.org