________________
परिग्गहवरमण
अनिघानराजेन्दः ।
परिग्गहवरमण
नवरम् अपरिग्रह रूपं विरमण यत्तत्तथा ( पढमंति ) पञ्चा- रे सण्ड ! इत्यादि खिसनं निन्दावचनम अशीलोऽसावित्या. नां मध्ये प्रथमं भावनावस्तु शब्दनिस्पृहत्वं नाम। तचैवम्- दिकम् अपमाननमपूजावचनं-यूयमित्यादि वाच्ये त्यमिश्रोत्रेन्द्रियेण श्रु वा शब्दान् मनोशाः सन्तो ये भद्रकास्ते त्यादि, तथा तर्जन झास्यसि रे ! इत्यादि वचनं. निर्भर्समनोशभदकास्तान् । (किं ते त्ति) तद्यथा-वरमुरजा महाम- नम् अपसर मे दृष्टिमार्गादित्याऽऽदिकं, दीप्तवचनं कुपित. ईला. मृव का मर्दला एव, पणवा लघुपरहाः, ( दद्दुर त्ति) वचनं, त्रासनं फेकाराऽऽदिकं भयकारि, उत्कृजितम् श्रव्यदर्दुरटः चर्मावनद्धमुखः कलशः, कच्छभी वाद्यविशेषः, वी. महाध्वनिकरणं, रुदितम् अश्रुविमोवनयुक्तं शब्दितं, रटिणा विपञ्ची बल्लकी च वीणाविशेषाः। वद्धाशकं वायविशेष तमारटीरूपं, ऋन्दितमाक्रन्दिः इष्टवियोगाऽऽदाविव. निघुएं एव, सुघोपा घराशविशेषः, नन्दी द्वादशतूर्यनिर्घोषः। तानि नि?षरूपं रसितं शूकराऽदिशब्दितमिव, करुणं,करुणोत्पा. चामूनि-"भंभा मउद्द मद्दल. हुतुक्क तिसिला य करड कंसा- दकं विलपितमार्तम्वरूपमिति । एषां द्वन्द्वः। ततस्तानि स्वा, ला। काहल वीणा बंसो, संखो पणयो य बारसमो ॥१॥" तेष्विति सम्बन्धात् तथाऽऽक्रोशाऽऽदिशब्देषु अन्येषु चैवमा तथा-सूसरपरिवादिनी वाणाविशेष एव, वंशो वेणुः. तूणको दिषु शब्देष्वमनोज्ञपापकेषु न तेष्विति योजितमेव, श्रमणन वाद्यविशेषः, पवाकोऽप्येवम्, तन्त्री वीणाविशेष एव, तला रोषितव्यं. न हीलितव्यं नाऽवज्ञा कार्या,न निन्दितव्यं निन्दा हस्ताः, ताला कंसिकाः, तलताला वा हस्तताला.. पतान्येव न कार्या,न खिसितव्यं लोकसमक्ष निन्दा न कार्या नछेत्तव्यम् तयोणि वाद्यानि, एषां यो निर्वोषो नादः, तथा गीतं गेयं, अमनोज्ञहेतुतो द्रब्यस्य छेदो न कार्यः, न भेत्तव्यं तस्यैव भेवादितं च वाद्यं सामान्यामेति द्वन्दः । ततः श्रुत्वेति योगाद् दोन विधेयः । (न वहेयव्वं ति ) न वधो विधेयः, न जुगु. द्वितीया । तथा नट तकजल्लमल्लौष्टि कविडम्बककथकप्लव- प्सा वृत्तिका वा जुगुप्सावर्तन, लभ्या उचितोत्पादयितुं ज. कलाशकाऽऽख्यायकलमहतूणलतुम्बबीणकतालावरैः पूर्व नयितुं. स्वस्य परस्य वा। प्रथमभावनानिगमनार्थमाह-एव. व्याख्यातः प्रक्रियन्ते विधीयन्ते यानि तानि नटाऽऽदिप्र- मुक्कनीत्या श्रोलेन्द्रियविषया भावना श्रोत्रन्द्रियं निरोद्धव्यमकरणानि तानि च । कानि तानीत्याह-बहूनि अनेकानि, म- न्यथाऽनर्थ इत्येवंरू परिभावना अालोचना, तया भावितो धुरस्वराणां कलध्वनीनां गायकानां यानि गीतानि सुख- वासितो, भवति जायते ऽन्तरात्मा, ततश्च मनोज्ञाऽमनोक्षस्वराणि तानि श्रुत्वा तेधु श्रमण न न सक्तव्यमिति सम्ब- त्याभ्यां ये ( सुभिदुभि त्ति ) शुभाऽशुभाः. शब्दा इतिग. न्धः। तथा काञ्ची कटयाभरणविशेषः, मेखलाऽपि तद्विशेष म्यते, तेषु क्रमेण यो रागद्वेवो तोविषये प्रणिहितः संवृत एव,कलापको ग्रीवाऽऽभरणं,प्रतरकाणि प्रतरेकश्चाऽऽभरण- आत्मा यस्य स तथा, साधुनिर्वाणसाधनपरः, मनोवचनका. विशेषः, पाद जालकं पादाऽऽभरणं, घण्टिका प्रतीता, किड. यगुप्तः,संवृतः संवरवान् , पिहितेन्द्रियो निरुद्धहृषीकः, प्रणि. किरायः सुदधरिटकास्तत्प्रधानम्, ( रयण त्ति ) रत्नसम्ब- हितेन्द्रियो वा तथाभूतः सन्, चरेदनुचरेदनुपालयेद्धर्म चा. न्धि ऊर्वोह जवथोर्जालफं यत्तत्तथा। (छुद्दिय सिद्रिका. रित्रम प्रश्न ५सं० द्वार। ऽऽभरणविशेषः, नूपुरं पादाभरणं, चलनमालिकाऽपित- __ अहावरं पंचमं भंते ! महव्वयं सव्वं परिग्गहं पञ्चक्खा - थैव, कनकनिगडानि जालकं चाभरणविशेषः। एता.
मि. से अप्पं वा बहुं वा अणुं वा धलं वा चित्तमंतमन्येव भूषणानि तेषां ये शब्दास्ते तथा । किंभूतानीत्या. इ-लीलाचक्रम्यमाणानां हेलया कुरिलगमनं कुर्वाणा
चित्तं वा णेव सयं परिग्गहं गिरहेजा, णेवऽस्मा परिग्गह मामुदीरितान् संजातान्, लीलासंचलनसंजनितानीत्यर्थः ।
गिराहावेजा, अम्मं पि परिग्गहं गेएहंतं ण समणुजाणेज्जा. तथा तरुणीजनस्य यानि हसितानि भणितानि च कला- जाव वोसिरामि, तस्सिमाओपंच भावणाओ भवंति,तत्थि. नि माधुर्यविशिष्टध्वनिविशेषरूपाणि रिमितानि स्वरछा- मा पढमा भावणा-सोयोणं जीवे मणुस्मामालाई सहाई लनान्यतिमम्जुलानि च मधुराणि तानि तथा, गुणवव. नानि च स्तुतिवादश्चि, बहूनि प्रचुराणि मधुरजनभाषि
सुणेइ, मणुम्मामणुमहिं सद्देहिं णो सब्जेजा, णो रजेजा, तान्यमत्सरलोकभणितानि श्रुत्वा । किमित्याह-तेबित्यु
णो गिज्झेजा,णो मुच्छेज्जा, णो अज्झोववजेजा, णो वि. सरस्यह संबन्धात् तेषु अन्येषु चैवमादिकेषेप्रकारेषु णिग्यायमावजेजा, केवली बूया-णिग्गंथे णं मणुलामणुलेशब्देषु मनोशभद्र केषु न तेध्विति योजिनमेव, धमणेन न हिं सद्देहिं सजमाणे रजमाणे जाव विणिग्यायमावज्जमासक्लव्यमिति सम्बन्धः । क्वाऽपि न रक्तव्यं न रागः कार्यः, न
णे संति भेया संति विभंगा संति केवलिपलत्ताओ धम्माओ गर्द्धितव्यम् अप्राप्तेष्वाकाङ्का न कार्या. न मोहितव्यं तद्विषाकपर्यालो बनायां न मूोन भाव्यम्, न विनिवातं तदर्थ
भंसेजा, "ण सका णं सोउं सद्दा, सोयबिसयमागया। रामात्मनः परेषा वा यिनिहननम् अपि तव्यं प्राप्तव्यं, न लो.
गद्दोसा उजे तत्थ, ते भिक्खु पडि वञ्जए।।१।।" सोयो ब्धव्यं सामान्येन लोमो न विधेयः, न तोषव्यं प्राप्ती न जीवे मणुप्मामणुमाई सदाइं सुणेति पढमा भावणा ॥१॥ तोपो विधेयः, न हसितव्यं प्राप्ती विस्मयेन हासो न विधे- आचा० २ ० ३ चू० । यः, न स्मृतिं वा स्मरणं मतिं वा तद्विषयं ज्ञानं ( तत्थ
विइयं चवखुइदिएण पासिय रूवाणि मणुप्मभद्दकाई त्ति ) तेषु शब्देषु कुर्यात् । पुनरपि चेति शद्धगतं प्रकाराम्तरं पुनरन्यदपि चोव्यत इत्यर्थः। धोत्रेन्द्रियेण श्रुत्वा श
सचित्ताचित्तमीसकाई, कट्ठ पोत्ये य चित्तकम्मे लेप्पकम्मे ब्दान् अमनोशाः सन्तो ये पापकारते अमनोशपापकाः तान्।।
सेले य दंतकम्मे पंचहिं वोहिं अणेगसंठाणसंठियाई गं. (किं ते ति)तद्यथा-आक्रोशो नियस्वेत्यादि वचनं, परुषं थिमवदिमपरिमसंघाइमाणि मलाई बहुविहाणि य अहियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.