________________
परिणहवेस्मण
अभिवानराजेन्द्रः ।
परिगहवरमण
सम् एव समिकः समभाचो यस्य स तथा । यथाहि वाताभा- हुके एो चरेज धम्मं । इमं च परिग्गहवरमणपरिरक्षणवे इनः समो भवति अनिम्नोतजलापरिभाग इत्यर्थः ।
दृयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविक तथा-साधुः सत्कारयत्कारयोः अनुन्नतानिम्नभावतया स. मा भवतीति । उद्धृष्टसुनिर्मलमिवाऽदर्शमण्डलतलं, प्रकट
आगमेसि भदं सुद्धं नेयाउयं अकुडिल अणुत्तरं सम्बदुक्ख. भावेन निर्मायितया अनिगूहित्तभावेन सुस्वभावः शोभनस्व
पावाणं विउसमणं (१२)। रूपः, शुद्धभायो वेति शौण्डीरश्चाऽऽरभटः कुञ्जर इव परीय- जितेन्द्रियो जितपरीषहो यत इति निर्भयो भयरहितः (विहसैन्यापेक्षया वृषभ इव जातस्थामा श्रङ्गीकृतमहाव्रतभारोत- उत्ति) विद्वान् गातार्थः । पाठान्तरेण-विशुद्धो निरतिचारः। हने जातसामर्थ्यः. सिंह इव यथा मृगाधिपः, इति स्वरूप- सचित्तावितमिश्रकेषु द्रव्येषु विरागतां गतः, संचयाद्विरतः, विशेषणं भवति, दुःप्रधृष्टः अपरिभवनीयो मृगाणामेवं सा
मुक्त इव मुक्तः, लघुकः गौरव जयत्यागात ,निरवकाङ्क्षः श्रा. धुः परीषहाणामिति ॥१०॥
काङ्क्षार्जितः जीवितमरणयोराशया वाञ्छया विप्रमुफ्तो यः सारयसलिलं व सुद्धहियए भारंडे चेव अप्पमले खग्गिवि-1 स तथा, निःसन्धि चारित्रपरिणामव्यवच्छेदाभावेन निःस
निधानं निर्वणं निरतिचारं चारित्रं संयम, धारो बुद्धिमान्, साणं व एगजाए खाणू विव उड्डकाए सुगणागारे व्य अ.
श्रक्षोभो वा, कायेन कायक्रियया, न मनोरथमालेण स्पृशन्, प्पडिकम्मे सुमागाराऽऽवणस्संऽतो निवापसरणपदीवज्झा.
सततमनवरतमध्यात्मना शुभमनसा ध्यानं यत्तेन युक्तो यः णमिव निप्पकंपे जहा खुरे चेव एगधारे जहा अही चेव
स तथा. निधृत उपशान्तः, एको रागाऽऽदिसहायाभावात्, एगदिट्टी आगासं विवणिरालवे विहगे विव समयो वि-| चरेदनुपालयेद्धर्म चारित्रलक्षणमिति ॥१२॥ प्पमुक्के कयपरनिलए जहा चेव उरए अपडिबद्धो अनि
भावनालो व्य जीवो व्व अपडिहयगई गामे गामे य एगरायं नगरे । तस्स इमा पंच भावणाओ चरिमस्स वयस्स हुति (अ)परिगरे पंचरायं दूइज्जते य (११) ।
ग्गहबेरमणरक्खणायाए । पहम सोइंदिएण सोच्चा सद्दामशारदसलिलमिव शुद्धहृदयो, यथा शारदजलं शुद्धं भवती गुम्ममगाई,किं ते. वरमुरयमुइंगपणवद्दुरकच्छभिवीणवित्येवमयं शुद्धहृदय इति भावना भारण्ड इव अप्रमत्तः, य- पंचिवल्लयिवदीसकसुघोसणंदीससरपरिवादिणिवंसतूणकपथा भारएडाभिधानः पक्षी अप्रमतश्चकितो भवतीत्येवमय
वायतंतीतलतालतुडियनिग्योसगीयवाइयाई णडणगजल्लमपीति खङ्गिः श्राटव्यः चतुष्पदविशेषः,स ह्येक भवती न्युच्यते, खछिविषाणमिवैकजातो रागाऽऽदिसहायवकल्याद
मल्लमुडिकवेलंवककहकपवकलासआइक्खकलंखमंखतूणइल्लकीभूत इत्यर्थः। स्थाणुरियो कायः कायोत्सर्गकाले शून्यागा। तुंबवीणियतालायरपकरणाणि य वहूणि महुरसरगीरमिवाप्रतिकर्मा इति व्यक्तम् । (सुन्नागाराऽऽयण संतो ति) यसुस्सराई कंचीमेहलाकलावगपतरकपतरेकपायजालकशून्यागारस्य शन्याऽऽपणस्य चान्तर्भध्ये वर्तमानः। किमिव
घंटियरिंखखिणिस्यणोरुजालयछुट्टियनेउरचलणमालियक-- किम्विध इत्याह-निर्वातः शरणप्रदीपध्यानमिव वातवजिंतगृहदीपज्वलनमिव निःप्रकम्पो दिव्याssgपसर्गसंस
णगनियलजालकभूसणसदाणि लीलाचंकम्ममाणाणुदीभऽपि शुभध्याननिश्चलः ( जहा खुरे चेव एगधारे त्ति) चे. रियाइ तरुणीजणहसियभणियकलरिमियमंजुलाई गुणवयवशब्दः समुश्चये । यथा सुर एकधार एवं साधुरुत्सर्गलक्ष- | हामि य बहणि मरजणभासियाई अमेसु य एवमाइएसु कधारः। (जहा अही चैव एगदिद्धि त्ति) यथा अहिरेकदृष्टि
सदेसु मणुभदएमु न तेसु सममेण सजियव्यं न रजिबंद्धल न.,एवं साधुमाक्षसाधनकदृष्टिः। (प्रागासे चैव निरा
यवं न गझियव्वं न मुच्छियव्यं न विनिघायं आवलंबे ति) आकाशभिव निरालम्बो, यथाऽऽकाशमनालम्बनं नया साधुःन किश्चिदालम्बते. एवं साधु मदेशकुलाऽऽद्या
जियव्वं न लुलियव्वं न तुसियव्यं न हसियव्वं न सर्ति लम्बनरहित इत्यर्थः। बिहग इव सर्वतो विनमुक्तः,निम्परिग्र- । च मतिं च तत्थ कुजा। पुणरवि य साईदिएण सोचा स. ह इत्यर्थः । तथा परकृसो निलपो वसतिर्यस्य स परकृतनि- | हाई अमणुमपावकाई, किंते?, अकोसफरुसखिसण अवमालयो. यथोरगः सर्पः, तथाऽप्रतिबद्धः प्रतिबन्धरहितोऽनिल
ण्णतञ्जणनिभत्थणदित्तवयणतासणउक्जियरुपरडियकइच वायुरियजीव इव अप्रतिहतगातः श्रप्रतिहतविहार इत्यर्थः। ग्रामे ग्राम चैकरात्रि यावत् नगरे नगरे च पञ्चरात्रिम् ।
दियनिग्युटरसियकलुणविलवियाई अहोसु य एवमाइएम (दूइजते इति) विहरंश्चेत्यर्थः एतच भिक्षप्रतिमाप्रतिपन्नसा- सद्देसु श्यामसुम पावएसु न तेसु समणेणं रुसियव्यं न ही-- ध्वपेक्षया सूत्रमवगन्तव्यम् (११)।
लियव्यं न निंदियव्यं न खिंसियत्वं न छिदिय न पिं. कुत एवंविधोऽसावित्याह
दियव्यं न वहेयचं न दुगुंडावत्तिया वि लम्भा उपाए। जिइंदिए जियपरिसहे जो निम्मए विऊ सचित्ताचित्त- एवं सोइंदियभावणाभाविप्रो भवइ अंतरप्पा मणमामणुमीसकेहि दव्वहिं विरागयं गए संचयतो विरर मुत्ते लहुके- । एणे सुभिदुब्भिरागदोसे पणिहियष्या साहू मणवयणकानिखकखे जीवियमरणाऽऽसविप्पमुक्के निस्संघ निव्वणं च- यगुत्ते संवुडे पहिदिए चरेज्ज धम्म १ (१३)। रितं धीरे कारण फासयंते सययं अज्झप्पज्झामजुत्ते नि. (इमा पंचत्यादि ) " रक्खणयाए " इत्येतदन्तं सुगमम् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org