________________
परिग्गहवरमण
अभिधानराजेन्धः।
परिगाहवेरमा
सययं मरणाणं पारए पारके य सव्वेसि संसयाणं पवय- भासरासिछन्नेव जाततेए जलिययासणो विव तेयसा णमायाहि अट्टाहं अट्ठकम्मगंठीविमायके अहमयमहणे स- जलते गोसीसचंदणं पि व सीयले सुगंधी य हदए विव समयकुसले य भवइ (६)।
समियभावे उग्धसियसुनिम्मलं आयसमंडलतल व पाएवमारिमहतास्य भवति । श्राह् च-"अज्झत्तविसोहीए. |
गडभावेण सुस्सभावे सोंडीरो कुंजरो व वसभो व जायउवकरणं बाहिरं परिहरंतो। अपरिग्गहो ति भणितो. जिरंग। हि तेलोकदसीहि ॥१॥" तथा-प्रत्युपेक्षणं चक्षुषा निरीक्षणं,
थामे सीहो व जहा मिगाहिवे इइ होइ दुप्पधरिसे (१०)। प्रस्फोटनम् श्रास्फोटनम् आभ्यां सह या प्रमार्जना रजोहरणा. सुखदुःखनिर्विशेषो, हर्षाऽऽदिरहित इत्यर्थः। (अम्भितरबा.
दिक्रिया सातथा,तस्याम्। (अहोय राओ यत्ति) रात्रिन्दि- हिरे त्ति) आभ्यन्तरस्यैव शरीरस्य कार्मणलक्षणस्य तापकबम अप्रमत्तेनाप्रमादिना भवान्त.सततं निक्षप्तव्यं च मोक्तव्यं, त्वादभ्यन्तरं प्रायश्चित्ताऽऽविविधं, चाह्यस्याप्यौदारिकल प्रहीतव्यं चेति । किं तदित्याह- "भायणभंडोवहिउवकरणं।"
क्षणस्य शरीरस्य तापकत्वाद्वाह्यमशनाऽऽदि पडावधम् अनएवमनेन न्यायेन संयतः संयमी, विमुक्लत्यक्तधनाऽऽदिनिःस
योश्च द्वन्द्वः तत श्राभ्यन्तरबाह्ये सदा नित्यं तप एव उपकोऽभिष्वङ्गवर्जितः, निर्गता परिग्रहरुविर्यस्य स तथा. नि. धानश्च गुणोपष्टम्भकारि तप उपधानं तत्र च सुष्ठूयुक्तः श्र. मेमो ममेतिशब्दवर्जी, निःस्नेहबन्धनश्च यः स तथा, सर्व
तिशयेनोद्यतः, क्षान्तः क्षमावान्, दान्तश्च इन्द्रियदमेन (हि पापविरतः, वास्थामपकारिकायां चन्दने चोपकारके समान- यनिरए त्ति) आत्मनः परेषां च हितकारीत्यर्थः। पाठान्तरेस्तुल्यः समाचारो विकल्पो वा यस्य स तथा, द्वेषरागविर
धृतिनिरतः । “इरिए" इत्यादीनि दश पदानि पूर्वोक्तार्थप्र. हित इत्यर्थः। समा उपेक्षणीयत्वेन तुल्पास्तृणमणिमुक्ता यस्य पश्चरूपााण प्रतीतार्थान्येव । तथा त्यागी सर्वसङ्गत्यागात्. स तथा, लोडौ च काश्चने च सम उपेक्षकत्वेन तुल्यो यः स संविज्ञमनाशसाधुदानाद्वा । (लज्जु त्ति) रज्जुरिव रज्जु,सरतथा ततः कर्मधारयः समश्च हर्षदेन्याभावात्,मानेन पूजया
लत्वात् धन्यो धनलाभयोग्यत्वात् तपस्वी प्रशस्ततपोयुक्तसहापमाननान्यत्कारो मानापमानना तस्यां शमितमुपशमितं
स्वात् । क्षामन्या क्षमते न स्वसामर्थ्यादिति शान्ति क्षमः, रजः पापं रतं वा रतिर्विषयेषु रयो चौत्सुक्यं येन स शमित- जितेन्द्रिय इति व्यक्तम् । शोभितो गुणयोगात्, शोधिदी वा रजः,शमितरयो वा.शमितरागद्वेषः,समितः समितिषु पञ्चपु, शुद्धकारी,सुहद् वा सर्वप्राणिमित्रम् । अनिदानो निदानपरिसम्यग्दृष्टिः सम्यग्दर्शनी,समश्च यः सर्वप्राणिभूतेषु, तत्र प्रा. हारी.संयमात् अहिलेश्याऽन्तःकरणवृत्तिर्यस्य सोऽवहिलेणाद्वीन्द्रियाऽऽदिवसाः भूतानि स्थावराः (सहु समण त्ति)स श्यः, श्रममा ममकारवर्जितः,अकिञ्चनो निद्रव्यः,छिन्नग्रन्धिः एव श्रमण इति वाक्यनिष्ठा।किंभूतोऽसावित्याह-श्तधारकः, कुटितस्नेहः । पाठान्तरत:-"छिन्नसोय ति" छिन्नशोको ऋजुकोऽवक्र , उद्यतो वाऽनलसः. संयतः संयमी, सुसाधुः अथवा छिन्नश्रोताः, तत्र श्रोतो द्विविधम्-द्रव्यश्रोतो, भावसुष्टु निर्वाणसाधनपरः,शरणं त्राणं सर्वभूतानां पृथिव्यादीनां श्रोतश्च । तत्र द्रव्यश्रीतो नद्यादिप्रवाहः । भावधीतश्च रक्षणाऽऽदिना, सर्वजगद्वत्सलो वात्सल्यकर्ता. हित इत्यर्थः । संसारसमुद्रपात्यशुभो लोकव्यवहारः, स छिन्नी येन स सभ्यभाष कश्च. संसारान्ते स्थितश्च (संसारसमुच्छिन्ने त्ति) तथा। निरुपलेपोऽविद्यमान कर्मानुलेपः, एतच्च विशेषणं भा समुच्छिन्नसंसारः सततं सदा मरणानां पारगः सर्वदैव त. विनि भूतबदुपचारमाथित्योच्यते । सुविमलबरकांस्यभाजनस्य न बालाऽऽदिमरणानि भविष्यन्तीत्यर्थः । पारगश्च सर्वे मिव विमुक्ततोयः,श्रमणपक्षे तोयमिव तोयं सम्बन्धदेतः म्नेसंशयानां, छेदक इत्यर्थः। प्रवचनमातृभिरभिः समितिपञ्च. हः (संखे चिव त्ति) शङ्ख इव निरञ्जनः, साधुपक्षे रञ्जनं जीवस्व. कगुप्तित्रयरूपाभिः करणभूताभिरष्टकर्मरूपो या प्रन्थिस्त. रूपोपरञ्जनकारि रागाऽऽदिकं वस्तु अत एवाऽऽह-वीतरागस्या विमोचकोऽष्टमदमथनोऽष्टमदस्थाननाशकः, स्वसमय द्वेषमहिः,कूर्म इव इन्द्रियेषु गुप्तः। यथाहि कच्छपः प्रीवापञ्चकुशलश्च स्वसिद्धान्तनिपुणश्च भवति (१)।
भैश्चतुर्भिः पादैः कदाचित् गुप्तो भवतीत्येचं साधुरपीन्द्रियेसुहदुहनिविसेसे अभितरवाहिरम्मि सदा तवोवाहण
विन्द्रियाण्याध्रित्येत्यर्थः। जात्यकाश्चनमिव जातरूपः रागा म्मिय सुहज्जुए खैते दंते य हियनिरए इरियासमिए भा.
उदितुद्रव्यपोहाल्लब्धस्वस्वरूप इत्यर्थः, पुष्करपत्रमिव पन
दलमिव निरुपलेपोभोगगृद्धिलेपापेक्षया,चन्द्र इव सौम्यतया, सासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए पाठान्तरण-सौम्यभावतया सौम्यपरिणामेन अनुपतापकतउच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए मणगु. या, सूर इव दीप्ततेजाः, तपस्तेजःप्रतीत्य, अवलो निश्चलः से वइगुत्ते कायगुत्ते गुत्तिदिए गुत्तबंभयारी बाई लज्जू
परीवहाऽऽदिभिः, यथा मन्दरो गिरिवरी, मेरुरित्यर्थः । श्रधम्मो तवस्सी खंतिखमे जिइंदिए सोहिए अणियाणे
क्षभिः क्षोभवर्जितः, सागर इव स्तिमितः भावकल्लोलरक्षितः। अहिलेस्से अममे अकिंचणे छिन्नगंथे निरुवलेवे मुवि
तथा-पृथिवीव सर्वस्पर्शविषहः, शुभाशुभस्पर्शेषु समचित्त
इत्यर्थः। (तवसा यत्ति) तपस.ऽपि च हेतुभूतेन भस्मराशिमलवस्कंसभायणं चेव मुक्कतोए संखे विव निरंजणे विग- छन्न इव जाततेजा बलिभावनेह यथा भस्मच्छन्नो वह्निरन्तयरागदोसमोहे कुम्मो इव इंदिएसु गुत्ते जच्चकणगं व जा
ज्वलति बहिर्लानो भवतीत्येवं श्रमणः शरीरमाश्रित्य तप. बरूवे पुक्खरपत्तं व निरुवलेवे चंदो इव सोम्मभावयाए
सा म्लानो भवति,अन्तस्तु शुभलेश्यया दीप्यत इति ज्वलिमुरो न दित्तत्तेए अचले जह मंदरे गिरिवरे अक्खोभे
तहुताशन इव तेजसा ज्वलन्, साधुपक्षे-तेजी शानं, भावत
मोविनाशकत्वात्. गोशीर्षचन्दनमिव शीतलो मनःसन्ता. सागरो व्यथिमिये पुढवी विय सव्वफासविसहे तबस्साड य । चोपशमनात, सुगन्धिश्च शीलसागन्ध्यात्. हदक इव नदव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org