________________
परिगहयरमण
अनिधानराजेन्मः।
परिगहवेमण
अथेति परप्रश्ने । कीदृशं किंविधं (पुणो इति) पुनः तत् खानुबन्धलक्षणो यस्य तत्तथा तत्र, महद्भयं यस्मात्तन्मकल्पते संगच्छते परिगृहीतमोदनाऽऽदीनि प्रकृतम्। उच्यते. हाभयं तत्र,जीवितान्तकरणे सर्वशरीरपरितापनकरणे, न क. यत्तदेकादशपिएडपातशुद्धम्-श्रावाराणस्य द्वितीयश्रुतस्क- ल्पते न युज्यते,तादृशेऽपि रोगाऽऽतङ्कायौ,यादृशो न सोहुँ न्धप्रथमाध्ययनस्यैकादशभिः पिण्डपाताभिधायिकैरुद्देशेर्विः | शक्यते (तह त्ति) तेन प्रकारेण पुटाऽऽलम्बनम् विनाशाssशुद्धं तदुक्तदोषविमुक्तं यत्तत्तथा । तथा ऋयणं मूल्येन ग्रहणं, लम्वनस्य पुनः कल्पत एव । यतः- काहिं अतित्ति, अदुवा हननं विनाशनं.पचनं चाग्निना पाक इति द्वन्द्वः। एषां यानि अहीहं, (१) तयोयहाणेसु य उज्जमिस्सं । गणं व नीईए उ कृतकारितानुमोदनानि स्वयंकरणकारणानुमतयः तानि सारविस्सं, सालंबसेधी समुवह मोक्खं ॥१॥" आत्मने तथा, ता एव नवकोट्यो विभागा इति समासः; ताभिः सु. परस्मै वा निमित्तम्, औषधं भेषजं,भक्तं पानं च,तदपि सन्निपरिशुद्धं निर्दोषम् । दशमिश्च दोषैर्विप्र मुक्तम् तेच शकिताऽऽ. धिकृतं सञ्चयीकृतम् , परिग्रहविरतत्वात् (६)। दय एषणादोषाः। उद्गम प्राधाकर्मादिषोडशविधः,उत्पादना जंपिय समणस्स सुविहियस्स तु पडिग्गहधारिस्स भवइ धाव्यादिषोडश विधैव,पतत् द्वयम्.एषणा गवेषणाभिधाना. भायणभंडोवहिउवकरणपडिग्गहो पायबंधणपायकेसरियाउद्मोत्पादनैषणा, तया शुद्धम् । (ववगयचुयचइयचत्तदेह
पायहवणं च पडलाई तिमि च रयत्ताणं गोच्छो तित्रिय च ति) व्यपगतमोघतश्चेतनापर्यायादचेतनत्वं प्राप्त,च्युतं जीघनाअदिक्रियाभ्यो भ्रष्ट,च्यावितं तेभ्य एव श्रायुःक्षयेण भ्रंशि
पच्छगा रओहरणचोलपट्टकमुखणंतकमादीयं (७)। तं,त्यक्तदेहं च त्यतजीवसंसर्गसमुत्थशक्लिजनिताऽऽहाराss एय पि य संजमस्स उवहिणड्डयाए वायाऽऽनवदंसमसगदिपरिणामप्रभवापचयं यतत्तथा, चः समुश्चये, प्रासुकं व सीयपरिरक्खण्याए उवगतणं रागदोसरहियं परिवहियवं निर्जीवमित्येतत्पूर्वोक्तस्यैव व्याख्यानम् । कल्पते प्रहीतुमिति
संजएण णिचं (८)। प्रक्रमः । तथा व्यपगतसंयोगमनङ्गारं विगतधूमं चेति पूर्ववत् । षट् स्थानकानि निमित्तं यस्य भैल्यवर्तनस्य तत्तथा।
यदपि च श्रमणस्य सुविहितस्य, तुशम्दो भाषामात्रे पततानि चामूनि- यण १ वेयावच्चे, २ हरियट्ठार व ३ संजमा
ग्रहधारिणःसपात्रस्य सम्भवति,भाजनं च पात्रं,भाण्डं मृन्मटाए ४। तह पाणवत्तियाए ५. छठं पुण धम्मचिताए ॥१॥"
यं तदेव,उपधिश्च औपधिकः,उपकरणं चौपग्रहिकम् । अथवाहाते । षटकायपरिरक्षणार्थमिति व्यक्तम्-(विणे दिणे ति) श्र.
भाजनं च भाण्डं चोपधिश्चेत्येवंरूपमुपकरणं भाजनभाण्डोहनि २, प्रतिदिनं, सर्वदाऽपीत्यर्थः । प्रासुकेन भक्ष्येण भिक्षा
पध्युपकरणम् तदेवाऽऽह-पतगृहं पात्रं, पात्रबन्धनं पात्रब. समूहेन, वर्तितव्यं वृत्तिः कार्या (५)।
न्धःपात्रकेशरिका पात्रप्रमार्जनपत्तिका,पात्रस्थापनं यत्रक
म्बलखराडे पात्रं निधीयते.पटलानि भिक्षाऽयसरे पात्रप्रच्छादजं पिय समणस्स सुविहियस्स उरोगाऽऽयंके बहुप्पगा
कानि वस्त्रखण्डानि। तानि च यदि सस्तोकानि तदा त्रीणि रम्मि समुप्पो वायाहिकपित्तसिंभाइरित्तरियतहसंमि- भवन्ति अन्यथा पश्च सप्त वेति।रजस्त्राणंच पात्रवेएनंचीवरं, वायजाते तह उदयपत्ते उज्जलबलविउलकक्खापगाढदुक्खे गोच्छकः पात्रवस्त्रप्रमार्जनहेतुः कम्बलश कलरूपः, त्रय पव असुहकडुयफरुसचंडफलविवागे महन्मए जीवियंतकरणे
प्रच्छ है। द्वौ सौत्रिकी,तृतीय श्रेणिका,रजेाहरणं प्रतीतं, चो.
लट्टकः परिधानवस्त्रं मुखानन्तकं मुखवत्रिका। एषांद्वन्द्वः। सधसरीरपरितावणकरणे न कप्पइ तारिसे वि तह अप्पयो
तत एतान्यादिर्यस्य तत्तथा (७)। एतदपि च संयमस्योपपरस्स व ओसहमेसजभत्तगाणं च तं पि समिहिकयं (६)। बृंहणार्थ सुपष्टम्भार्थ, न परिग्रहसंज्ञया। श्राह च "जंपिव. तथा-यदपि च औषधाऽऽदि, तदपि संनिधिकृतं न कल्पत स्थं व पायं वा, कंबलं पायपुंछणं । तं पिसंजमल जट्ठा, धा. इत्यक्षरघटना। कस्य न कल्पते ?, इत्याह-श्रमणस्थ साधोः रेती परिहरंति य॥१॥" परिभुजत इत्यर्थः । “न य सो प. सुविहितस्य पार्श्वस्थाऽऽदे, तुर्वाक्यालङ्कारे । कस्मिन् सती- रिगहो बुत्तो. नायपुत्तण तारण। मुच्छा परिग्गहो बुतो, त्याह-रोगाऽऽतके रोगो ज्वरादिः, स चासाबातश्च कृच्छ- इइ वुत्तं महेसिण। ॥१॥" अस्मद्गुरुणेत्यर्थः। तथा वाताजीवितकारी रोगाऽऽतङ्कः, तत्र, बहुप्रकारे विविधे, संमुत्पन्ने ऽऽतपदंशमशकशीतगरिरक्षणार्थतया उपकरणं रजोहरणाजाते. तथा (वायाहिक त्ति) वाताऽऽधिक्यम् । पिलि- ऽऽदिकं रागद्वेषरहितं यथा भवतीत्येवं परिवोढव्यं परिभो. भाइरित्तकुविय ति) पित्तसिंभयोर्मायुश्लेष्मण रतिरिक्त. नव्यं संयतेन नित्यम् (८)। पितमतिरेककोपः पित्तलिभातिरिक्तकुषितम्। तथेति तथाप्र- पडिलेहणपप्फोडणपमज्जणाए अहो य राओ य अप्पमकार औषधाऽऽदिविग्यो यः सन्निपातो वातादिप्रयसंयो
तेणं हुंति सययं निक्खिवियव्वं च गिरिहयवं च भायगः,जातः स तथा। ततः पदत्रयस्य द्वन्दकत्वमा ततस्तत्र वा सति । अनेन च रोगाऽऽतङ्कनिदानमुकम् । तथा उदयप्राते उ.
यणभंडोवहिं उवकरणं । एवं से संजए विमुत्ते निस्संयो दिते सति । केत्याह-उज्ज्वलं सुखलेशमलवर्जितं बलं बलव
निप्परिग्गहरुई निम्ममे निसिनेहबंधणे सधपावविरए वासीत् कष्टोपक्रमणीयं विपुलं विपुल कालवेयं, त्रितुलं वा श्रीन् चंदणसमाणकप्पो समतिणमणिभुत्तले टुकंचणसमे समे य . मनःप्रभृतीन् तु जयति तुलामारोपयति कटावस्थां करोती- माणावमाणणाए समियरए समियरागदोसे समिते समिति त्रितुलं कर्कश कर्कशद्रव्यमिवानिएं,प्रगाढं प्रकर्षवत् यत् दुःखमसुखं तत्तथा तत्र । किंभूते ?,इत्याह-अशुभः असुखो
इसु सम्मद्दिट्टी समे य जे सव्वपाणभूएसु से हु समणे सुयवा कटुकः, कटुकद्रव्यमिवानिष्टः, परुपः परुषस्पर्शद्रव्यमि
धारए उज्जुए संजए सुसाहू सरणं सधभूयाणं सव्यजगवानिष्टः, एवं चण्डो दारुणः फल धिपाकः कार्यनिष्ठो दुः- वच्छले सच्चभासके य संसारते विते य संसारसमुच्छिन्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org