________________
( ५५६ ) अभिधानगजेन्द्रः
परिवेरमक
सोऽवश्यं भवतीति । इति शब्द उपदर्शने येनेयं तेन यति परिद्द रन्ति, पुष्पफलधान्यग्रहण भोजनाऽऽदिकम् । के ? श्रमसिंहामुनिः नितिन करते संनिधी सुविदितानामिति सम्बन्धः तल धोना फू कुल्पाषा माषाः, ईषत् स्विम मुद्राऽऽदय इत्यन्ये । (गंज त्ति) भोज्यविशेषः तर्पणाः शक्लवः (मंथु त्ति) वदराऽऽदिचूर्णः (भुंजियत्ति) धानाः (पलल ति) तिलापेष्टं, सूपो मुद्राऽऽदिविकारः शष्कुली तिलपटिका, पेटिमा च प्रतीता परशा चूर्ण कोशकानि च दिगभ्यानि पिएडा पिडा शिखरिणी गुडमियं दधि. वह सि) घनीभूतं तीवनं मोदका लडकाः। शीरं दाव व्यक्रम सर्पिः पूर्व नवनीतं तैलंगु. खण्डं च कंठ्यानि । मत्स्यरिडका खण्डविशेषः. मधुमद्यमांसानिप्रतीतानि बायकानि प्रतीतानि व्यञ्जनातिकाऽऽदीनि शालकानि या तैयां ये विषया प्रकारास्तेषामने कम्पजनपि धयस्तत एतेषामोदनाऽऽदीनां द्वन्द्वः । तत एते श्रदिर्यस्य तत्तथा । प्रणीतं प्रापितं उपाश्रये, वसतौ, परगृहे वा, अरण्ये. अटव्यां न कल्पते न छते तदपि सनिधीक स सुतानां परितपरिवर्जनेन नानुष्ठाना नां. सुसाधूनामित्यर्थः आह च विडमुझे (1) इमं लो तेशं सप्पि च फाणियं । ए ते संनिहिनिच्छंति, नायपुत्तवररश्र " ॥ १ ॥ इति । (३ ।।
जं पिय उद्दिविरचितकपञ्जर जातपकिपाकरणपामि मीस कीयकडे पाहु वा दास पुपन सम वणी गट्टयाए वा कयं पच्छाकम्मं पुरेकम्मं निसिकमुदकमक्खियं अरितं मोहरं सर्प गाहमाहई मट्टिओवलितं अच्छि चैव असिद्धं जं तं तिहिसु जमेसु उस्सवेसु यतो वा बहिं वा होज्ज समणट्टयाए ठवियं हिंसासारजपउन कप्पर तं पि य परिपेत्तुं ( ४ ) ।
यदपि चोद्दिष्टाऽऽ दिरूपमोदनाऽऽदिन कल्पते तदपि च ग्र हीतुमिति सम्बन्धः । उद्दिष्टं यावदधिकान् पापनि धम णान् साधूनुद्दिश्य दुर्भिक्षोपगमाऽऽदौ यद्भिक्षावितरणं तदौ देशिक टिम् आह च-" उद्दिसिय साहुमाई, श्रमे चिय भिषणवियरणं " इति स्थापितं प्रयोजने वाचित एह स्थेन च तदर्थे स्थापितं यत्तत् स्थापितम् । श्राह च "सो हो ही सियखीरा इठावणं ठवण साहुए ऽट्ठाए। " रचितकं- मोद कचूर्णाऽऽदि साध्वाद्यर्थ प्रताप्य पुनर्मोद काऽऽदितया विरचितम् श्रदेशिमेोभ्यं कम्म निधान उपजातं पचो जाती पत्र तत्पर्यजातं राऽऽदिकमुद्वरितं द प्यादिना मिजितं करण्याऽ देकं पथोयान्तरमापादितम स्वर्थः अब मध्यौदेशिकमेकृताभिधान उच विच्छर्दितं परिसाठीत्यर्थः । श्रनेन नवच्छर्दिताभिधान एवणादोष उक्त 1. ( प्राउकरणं ति ) प्रादुः क्रियते अन्धकारादपवर missदेः साध्वर्थे बहिष्करणेन दीपमण्यादिधरणेन वा प्रकाश्यते यस प्रकरणमरानाऽऽदि आच
I
धारे, व गवक्खकरणा पाउड करणं तु । " (पामिच्वं ति) श्र पमित्यकम् उत्पमुत्रमित्यर्थः स चायं जं साहू - मट्ठा उच्छिदिउं विं पाविति ।" इति । एषां च समा हार: । (मीसक तसर्थ स्था
Jain Education International
परिग्गदवेरमण
दित उपस्कृतम् । श्रह च-" पढमं चिय गिहिसंजय-मीसोarasis मीसं तु । ” (कीयगड त्ति ) श्रीतेन क्रमेण कृतं साबुदानाय श्रीतकृतम् । आह च" दवाइपाहि किणणं साहूणड्डाए कीयं तु पाहुडं वा । " प्राभृति केत्यर्थः । लक्षणं वेदम्-" सुमेर व सोपा डिया। ततः पदत्रयस्य समाहारद्वन्द्वः । चशब्दः पूर्ववा कमर्थः दानप्रय यस्य तद्दानार्थ पुरुषार्थ प्रकृतं साधितं पुण्यप्रकृतम् । पदद्वयस्य द्वन्द्वः । तथा श्रमणाः पञ्वविधाः - " निम्थमुत्ततापस गेरुय श्राजीव पंवहा स मणा । " बनीपकाश्च तर्कुकास्त एवार्थ प्रयोजनं यस्य त तथा तद्भावस्तत्ता तया । वा विकल्पार्थः । कृतं निष्पादितम् इह कधिदाता दानमेवा ऽऽलम्बते दातव्यं मयात अम्ब स्तु पुण्यं मम भूयादित्येवम् अन्यस्तु श्रमणान् अन्यस्तु वनीपकानति चत्वारोऽपि श्रदेशिकस्य भेदा एते उक्ता इति । (पाकम् ति) पचादानानन्तरं कर्म भाजनभावनाऽऽदि यत्रानादी तत्वात्कर्म (पुरेकम् ति पुरी दाना
5.
35
कर्म स्थापनादि यत् तत्पुरुकर्म ( वित्तियंति ) नैत्यकं सार्वदिकमवस्थितं मनुष्यपोपादिमान्डर कति उदकाऽऽदिना संसृष्टम् । बदाइ "मि यमुदगाणा उ जं जुनं " श्रयमेषणादोष उक्तः । ( श्रतिरिति तास फिर कपला आहारो कुचलपूर 66 ) मणिमो पुरिसस मदिलिमार, बट्टावी भवे कला ॥ १ ॥ ” एतप्रमाणातिक्रान्त मरिरिक्रम । श्रयं च मण्डली दोउक्तः । ( मोहरं ति) मौस पूर्व संस्तवः पश्चात् सं. चादिना बहुभाषित्वेन यज्ञभ्यते तमोवरम् अव त्पादनादोष उक्तः ( सयं गाति ) स्त्रयमात्मना दतं गृहाते यत् तत् स्वयंमाहम् भयमपरिणतानिदोष उक्तः, दायकस्य दाने अपरिणतत्वादिति । ( श्राहडं ति ) स्वमामाssदेः साध्वर्धमानीतमाहृतः । श्रह "सग्गामपरगाम मार्णीयं, आह ततं छोइ । ” ( महिउबलित्तं ति) उपलक्षवारकृतिका ग्रहणस्य मृतिका गोमयाऽऽदिना उपलितं सत् यद्भिद्य ददाति तं मृतिको गलत उद्भिरियर्थः । शाद-मारोपलितं दिजं समुन्धि"
ति) आच्छेयं यदादित्यादिभ्यः स्वा मी ददाति । श्राह च " अच्छिनं श्रच्छिदिया जं सामी भिमाईणं । " अनिसृएं बहुलाधारणं सत् यदेक एव ददाति । श्राह च - अशिल सामनं, गोडियम साइ ददउ एगस्त ।" एतेषूदिष्टा ऽऽदिषु यत् माय उद्गमदोवा उक्ताः। तत्मायः निपततिथि मनोदश्यादिषु यजेषु नागारि ag कोरसादिषु अन्धदेहिर्या उपायात् भवेत् मणार्थे त्थापितं दानायोयस्थापितं हिंसालाएं यत् सावयं तत्सम्प्रयुद्धं न कल्पते तव पर)।
यह केरिस पुणे तं पति है। जं तं एकारसपिंडवाय सुद्धं किrataणपय एकय कारियाएं मोगणनवकोडीहिं सुपरिशुद्धं दहिय दोसे है विप्यमुकं उपउपायऐसणार सुद्धं ययुपपचतच फा पवन मोगमा विगयधूमं श्राशनिमितं कायप रिखगड़ा दिये दिखे फामुकेश भिक्लेश महिय ( 1 ) |
For Private & Personal Use Only
www.jainelibrary.org