________________
परिग्गहवेरमण अनिधानराजेन्द्रः।
परिग्गहबेरमण विषयापक्षया,क्षयोपशमाखदपेक्षया च पादपपक्षे च मूलक- सुवर्णक्षेत्रवस्तु,परिकल्पते परिगृहीतुमिति प्रक्रमःनि दासीदाऽऽदिविशेषापेक्षयेति। ततः पदद्वयस्य कर्मधारयः । सम्य- दासभृतकप्रष्यहयगजगवेलकं वारदास्यादयः प्रतीतान याकत्वमेव सम्यग्दर्शनमेव विशुद्धं निर्दोषं बद्धं मूलं कन्दस्या:- नयुग्यशयनाऽऽसनानि,यानं रथाऽदिकं,युग्यं वाहनमात्रं, गोधोवर्ति यस्य स तथा।धृतिः वित्तस्वास्थ्यं सैव कन्दः स्कन्दा- लकदेशप्रसिद्धो वा जम्पानविशेषः। न छत्रकमातपवारणं,न धोभागरूपो यस्य स तथा । विनय पव वेदिका पार्श्वतः कुण्डिका कमण्डलू, नोपानही प्रतीतौ. न पेहुणब्यञ्जनता. परिकररूपा यस्य स तथा । (निग्गयतेल्लोक ति) प्राकृत- लवृन्तकानि. पेहुणं मयूरपिच्छं. व्यजनं वंशाऽऽदिमयं तालस्वात्यैलोक्ये निर्गतं त्रैलोक्यनिनतं भुवनत्रयव्यापकमत एव वृन्तकं व्यजनविशेष एव न चापि च यो लोहं,अपुकं वङ्गं विपुलं विणिं यद्यशः ख्यातिस्तदेव निचितो निविडः तानं शुल्वं सीसकं नाग.कांस्यं त्रपुकताम्रसंयोगजं,रजतं रूपीनं स्थूलं पीचरो महान् सुजातः सुनिष्पन्नः स्कन्धो यस्य प्यं,जातरूपं सुवर्ण,मणयश्चन्द्रकान्ताऽऽद्याः, मुक्ताऽधारपुटकं स तथा। पञ्चमहावतान्येव विशालाः विस्तीर्णः शाला:शा- शुक्तिसंपुटं,शङ्खः कम्बूः दन्तमणिः प्रधानदन्तो हस्तिप्रभृखा यस्य स तथा। भावनैवानित्यत्वाऽऽदिविन्ता त्वक् वल्कलं तीनां. दन्तजो वा मणिः, शृङ्गं विणणं,शैलः पाषासः। पागयस्य वाचनान्तरे-भावनैव त्वगन्तो वल्कलावसानं यस्य स न्तरेण-" लेस त्ति" तत्र श्लेषः श्लेषद्रव्यं, काचवरःप्रधानतथा। ध्यानं च धर्मध्यानादि शुभयोगाश्च सद्यापारा ज्ञानं काचः, चेलं वस्त्रं, चौजिनमेतेषां द्वन्धः। तत एषां सक्कानि च बोधविशेषः तान्येव पल्लववराङ्कराः प्रबालप्रवरप्ररोहाः यानि पात्राणि भाजनानि तानि तथा महाोणि महा_नि, तानि धारयति यः स तथा। ततः पदद्वयस्य कर्मधारयः । बहुमूल्यानीत्यर्थः परस्याऽन्यस्याध्युपपातं च ग्रहण काग्रचिबहवो ये गुणा उत्तर गुणाःशुभफलरूपाःत एव कुसुमानि तैः त्ततां लोभं च मून्छौं जनयन्ति यानि तानि अध्युपपातलो. समृद्धो जातिसमृद्धिर्यस्य स तथा। शीलमहिकफलानपे भजनानि (परियट्टिउंति) परिकर्षयितुं वा, परिपालयितुक्षप्रवृत्ति स्वसमाधानमेय वा सुगन्धः सद्गन्धो यत्र स मित्यर्थः। न कल्पन्त इति योगः (१)। तथा । ( श्रणराहवफलो त्ति ) अनाश्रयो नवकर्भानुपा- गुणवो न यावि पुप्फफलकंदमूलाऽऽदिकाई सणसत्तदानः स एव फलं यस्य स तथा । पुनश्च पुनरपि माक्ष
रसाई सव्यधामाई तिहिं विजोगेहिं परिघेत्तुं ओसहभेसज्जएवरीमा मिसालक्षण: सारी यस्य स तथा। मन्दरगिरिशिषरे मरुधराधरशिखरे या चूलिका चुडा सा
भोयणट्टयाए संजएणं (२)। तथा सा इव, अस्य प्रत्यक्षस्य, मोक्षपरे धरमोक्षे भावप्रोक्ष
किं कारणं अपरिमिपणाणदंसणधरोहिं सीलगुणसकलकर्मक्षयलक्षणे गन्तव्ये, मुक्तिरेव निर्लोभतैव मार्गः प- विणयतवसंजमनायकहिं तित्यंकरहिं सबजगजीववन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूतः शेखरकल्पः । को
च्छलहिं तिलोयमाहिएहिं जिणवरिंदोह एस जोणी जंत्रउसायित्याह-सम्बर एवाऽऽश्रवनिरोध एव वरपादपः प्रधा.
माणं दिट्ठा, न कप्पइ जोणी समुच्छेदो ति तेण वज्जति नद्रुमः सम्वरवरपादपः; पञ्चप्रकारस्यापि संवरस्य उक्तवरूपे सत्यपि प्रकृताध्ययनमनुसरन्नाह चरम पश्चम सम्बरद्वारम् ।
समणसीहा । जं पि य ओदणकुम्मासगंजतप्पणमं|जियश्राश्रवनिरोधमुखमिति पुनर्विशेषयन्नाह
पललसूपसकुलिवेग्मिवरसंखचुप्सकोसगापिंडसिहरणीवगजत्थ न कप्पड़ गामाऽऽगरणगरखेडकवडमडंबदोणमुहए- मोयकखीरदहिसप्पिनवणीयतेल्लगुडखंडमच्छंडितमधुमजट्टणाऽऽसमगयं वा किंचि अप्पं वा कई वा अणं वा शूलं वात- मसखज्जावंजणविहिमाइकं पणितं उवस्सए परघरे वऽरले सथा रकायदबजायं मणसा वि परिघत्तूण हिरम सुवाणखे- न कप्पइ तं पि संनिहिं काऊण सुविहियाणं (३)। त्तपत्थू न दासीदासभयकपसहयगयगवलगं वाण जाणजुग- (गुणवउत्ति)गुणवतो मूलगुणदिसम्पन्नस्येत्यर्थः। न चा. सयणासणाई न छत्तकंन कोडिंका न उवाणहे, न पेहुणवीय- ऽपि पुष्पफल कन्दमूलाऽदिकानि सणः सप्तदशो येषां बीह्या
दीनां तानि तथा सण-सप्तदशकानि, सर्वधान्यानि, त्रिभिरपि णतालियंटका ण यावि अयतउयतंबसीसकंसरययजायरूव
योगःमनाप्रभृतिभिः परिग्रहीतुं कल्यन्ते इति प्रकृतमेव। किम मणिमुत्ताधारपुडकसंखदंतमणिसिंगसेलकाचवरवेलचम्मप- मित्याह-औषधभेषज्यभोजनार्थाय-तत्रौषधमेकाङ्गं, भैषज्यं ताईमहारिहाई परस्स अन्कोवबायलोभजणणाई परिय- द्रव्यसंयोगरूपं. भोजनं प्रतीतमेव। (संजपणं ति) विभक्तिट्टिउं (१)!
परिणामात् संयतस्य साधोः (२)। किं कारणं को हेतुरकयल चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति,न कल्पते न
ल्पने? उच्यते-अपरिमितज्ञानदर्शनधरैः सर्वविद्भिःशीलं सयुज्यते, विहानुभिति सम्बन्धः । किं तदित्याह-ग्रामाSS. माधानं गुणाः मूलगुणाऽदयो. विनयोऽभ्युस्थानाऽदिकः,त. करनगर खेटकाकर्वटमडम्बद्रोणमुखपत्तनाश्रमगतं वा । ग्रा
पः-संयमौ प्रतीती, तानयान्त वृद्धि प्रापयन्ति ये ते तथा. तै. माऽऽदिव्यास्थानं पूर्ववत् । वाशब्द उत्तरपदापेक्षया विकल्पा-1 स्तीर्धकरैः शासनप्रवर्तकः, सर्वजगजीववत्सलैः सर्वैस्त्रैथः। किाञ्चीदत्यानर्दिधस्वरूपं सामान्यं सर्वमेवेत्यर्थः । अल्पं वा लोक्यमाहितैर्जिनाश्छद्मस्थवीतरागाः तेषां वराः केवलिनस्वलातः बहु वा मूल्यतः। एवं (अणुं वा ) स्तोकं प्रमाणतः, स्तेषामिन्द्रास्तीर्थकरनामकर्मोदयवर्तित्वाद्ये ते तथा, तैः, स्थूल वा महत्प्रमाणतः। (तसथावरकायदग्वजायंति) त्रस. एषा पुष्फफलधान्यरूपा, योनिरुत्पत्तिस्थानं जगतां कायरूपं शताऽऽदिसचेतनमचेतनं वा एवं स्थावरकायरूपंर-| जङ्गमानां. असानामेत्यर्थः । दृष्टोपलब्धा केवलज्ञानेन, तक्षाऽदि द्रव्यजातं वस्तुसामान्यं मनसापि चेतसाऽपि प्रास्तां तश्च न कल्पते न सङ्गच्छते, योनिसमुच्छेदो योनिध्वंकायन,परिग्रहीतुं स्वीकर्तुम् । एतदेव विशेषेणाऽऽह-न हिरण्य- सः, कर्तुमिति गम्यते । पारग्रहे औषधाऽऽशुपयोगे च तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org