________________
परिग्गह
अनिघानराजेन्द्रः।
परिग्गहणिविष्ट
तथा कांस्यं च स्थालकचोलकाऽऽदिरूपं. तानं च कमण्डलु- न्तरेण तत्सम्प्राप्तिर्भवतीत्यतो येन केनचिदुपायभूतं परिप्र. कलशिकाविरूध, स्फटिकरत्नमयभाजनाऽऽदीति द्वन्धः,ते. हमेव प्रकर्षेण कुर्वाणः पापं कर्म समुचिनोतीति । सूत्रः षामुपलक्षणत्वात् का वकपर्दिकाइन्ताऽऽदिपात्राणां काष्ठपात्रे. १७०१००। ऽपि पितल माविबन्धनानां व ।(ग०) चैवशब्दात् तथावि- परिग्रहग्रह एव परमार्थतोऽनर्थमूलं भवति । तथा धानां तूलिकागुप्त दवरकशीपिधानीगल्ल मसूरिकाचक्कलक
चोक्तम्गहिकाऽऽदीनां परिग्रहः। परिभोगो व्यापारणं, क्रियत इति "ममाहमिति चैष यावदभिमानदाहज्वरः, शेषः। तथा यत्र च गच्छ (वारडियाणं ति) रक्तवस्त्राणाम् कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः। (तत्तडियाणं ति) नीलपीतादिरनितवस्त्राणां च परिभोगः यशःसुखपिपासितैरयमसावनोत्तरः, क्रियते, किं कृत्वेत्याह मुक्त्वा परित्यज्य, किम् ?, शुक्लवलं परैरपसदः कुतोऽपि कथमप्यपाकृष्यते" ॥१॥ यतियोग्यं वराभेन्यर्थः, तत्र ( का मेर ति) का मर्यादा न
तथा चकाविदपीति ॥ ८ ॥ ८६॥
" द्वेषस्याऽऽयतनं धृतरपचयः, क्षान्तःप्रतीपो विधिवस्त्राऽऽदिभ्यः स्वर्णाऽऽदिकं बड्नर्थ
ाक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । कारीत्यतस्तद्विशेषयन्नाह
दुःखस्य प्रभवः सुखस्य निधनं, पापस्य वासो निजा,
प्राशस्याऽपि पग्ग्रिहो ग्रह इव क्लेशाय नाशाय च ॥२॥" जत्थ हिरम सुवस्म, हत्थेण पराणगं पि नो छिप्पे ।
सूत्र० ११०१ १.१ उ०। (परिग्रहदोषा अन्यत्राप्यन्ययू. कारणसभप्पिय पि हु, निभिसखणद्ध पि तं गच्छं 1801 थिकनिन्दाऽऽवसरे)। यत्र गच्छे हिरण्यसुवर्णे (पराणगं पित) अपेरेवकारा
परिग्रहत्यागाष्टकम् र्थत्वात् परकीये एव न त्वात्मथि, यतेस्तयोरसम्भवात् । कथ- न परावर्तते राशे-र्वक्रता जातु नोज्झति । म्भूते (कारणसमप्पियं पि हुति) हुनिश्चितं, कारणे ग्ला.
परिग्रहो ग्रहः कोऽयं, विडम्वितजगत्त्रयः ॥१॥ नत्वविषग्रस्तत्वाऽऽदिकेनापि नागारिणा समर्पिते अपि, किं पुनरसमर्पित इत्यपिशदार्थः । अस्ति च साधोराप कारणे
परिग्रहग्रहाऽऽवेशाद, दुर्भाषितरजाकिराः । हिरण्यसुवर्णयोग्रहणसम्भवः यत उक्तं निशीथपीठे परि- श्रयन्ते विकृताः किन्न, प्रलापा लिङ्गिनामपि ॥२॥ ग्रहप्रतिसेवनाऽधिकारे-"यहा गिलाणभंगीकिश्च वेजट्टयाए
यस्त्यक्त्वा तृणवबाह्य-मान्तरं च परिग्रहम् । हिरण्णं पि गेरहेज, उराल स्यापवाद:-"विसे कणगाते"
उदास्ते तत्पदाम्भोज, पर्यदास्ते जगत्त्रयी ॥ ३॥ विषप्रस्तस्य कनकं सुवर्ण तं घेत्तुं घसिऊण विसणिग्घायणट्ठा तस्ल पाणं विजाति, अतो गिलाणट्ठा पोरालियग्गहणं भवेज
चित्तेऽन्तर्ग्रन्थगहने, बहिानन्यता वृथा । सि,एवंविधे अपि ते साधुः,(निमिसखणद्धं पि सि) निमेषस्य त्यागात् कञ्चुकमात्रभ्य, भुजगो न हि निर्विषः ॥ ४ ॥
गोऽयसरी वेलेति यावत् । तस्याई निमेषक्षणाई, निमेष स्यक्त परिग्रहे साधोः, प्रयाति सकलं रजः। क्षणाई निमेषवेलार्द्धमिन्यर्थः । तदपि यावत्कार्यकरणानन्तरं कौतुकमोहादिना हस्तेन करेण न स्पृशेत् । (तं गच्छत्ति)
पालित्यागे क्षणादेव, सरसः सलिलं यथा ॥ ५ ॥ हे गौतम! स गच्छः स्यादितिः । ग०२ अधिः। (परिग्रह
स्यक्तपुत्रकलत्रस्य, मूर्खामुक्तस्य योगिनः । विषया दर्षिका कल्पिका च प्रतिसेवना 'मूल गुण पडिसव. चिन्मात्रपतिबन्धस्य, का पुद्गलनियन्त्रणा ॥६॥ णा' शब्दे वक्ष्यते ) अररिप्रहाभ्यासवतश्च जनुष उपस्थि- चिन्म.त्रदीपको गच्छेत, निर्वातस्थानसन्निभैः। ति:-"कोऽहमासं, कीदृशः, कि कार्यकारी" इति जिशाला
निःपरिग्रहतास्थैर्य, धर्मोपकरणैरपि ।। ७ ॥ यां सर्वमेव सम्यग् जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहः, किंतु आत्मनः शरीरपरिग्रहोऽपि तथा,
मूर्खाछिन्नधियां सर्व, जगदेव परिग्रहः । भोगसाधनत्वाच्छरीरस्य,तस्मिन् सति रागानुबन्धाद बहिर्मु मर्छया रहितानां तु, जगदेवाऽपरिग्रहः ॥ ८॥ खायामेव प्रवृत्ती नताविकज्ञानप्रादुर्भावः । यदा पुनः शरी
अष्ट०२५ अष्ट। रादिपरिग्रहनरपेचपेण माध्यस्थ्यमवलम्बते तदा मध्यस्थस्य रागाऽऽदित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्म
(नैरयिकाः किं साऽऽरम्भाः सपरिप्रहा इति 'भारंभ' संबोध इति । तदाह-"अपरिग्रहस्थैर्य-जन्मकथन्तासंबोध
शब्दे द्वितीयभागे ३६३ पृष्ठे उक्तम् ) इति । (२-३६) ॥६॥ द्वा०२द्वान वहिक सुखैषिणां दासीदा- परिग्गहकिरिया-परिग्रहक्रिया-न०। परियदिक्या क्रियायाम् सधनधान्याऽऽदिपरिग्रहवतां धर्मध्यानं भवतीति । तथा चो | श्रा० चू०४ अ.। कम्-५ ग्रामक्षेत्रगृहाऽऽदीनां गृह क्षेत्रजनस्य च । यस्मिन्परि- परिग्गहमाण-परिग्रहध्यान-न०। परिग्रहो धनधान्याऽऽदि. ग्रहो दृष्टो, ध्यानं सत्र कुतःशुभम् ? ॥१॥" सूत्र०१ श्रु०११ अब रूपस्तस्थ ध्यानम् । गतविभवस्य विभवार्थ चारुदत्तस्पेष इत्थासु सत्ते य पुठो य बाले,परिग्गई चेव पकुव्यमाणे (E) | मुनिपतिमुनिरन्धनकुञ्चिकस्येव दुाने, पातु। (चारुद.
त्तकथा ' चारुदत्त' शब्दे तृतीयमागे ११७६ पृष्ठे गला) 'स्त्री' रमणीषु आसक्त अध्युपपन्नः पृथक् पृथक् तद्भापितहसितविब्योकशरीरावयवेष्विति । बालवद् 'बालः' अ. परिग्गहणिविट्ठ-परिग्रहनिवि-त्रिका परि समन्ताद् गृह्यते इति शाः सदसद्विवेकषिकलस्तदवसकतया च नान्यथा-द्रव्यम- परिहो द्विपदचतुष्पदधनधान्यहिरण्यसुवर्गादिषु म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org