________________
(५५५) परिगह अभिधानराजेन्द्रः ।
परिगह वरविमाणवासिणो सुरगणा गेवेजा अणु तरा य दु
लोगन्धि य नहातमाविमा महया मोहमोहियमती तमिसंविहा कप्पातीया विमाणवासी महिड्डीया उत्तमा सुर
धकारे तसथावरमहुमवायरेषु पञ्जत्तमपञ्जत्तग० जाव परिवग एवं चेते चउनिहा सपरिसा वि देवा ममाय- यमुति दी हमढुं० जीवा लोभवससन्निविट्ठा एसो सो पति भवणवाहणजाणचिमाणसयणासणाणि य णाणावि- रिगहस्स फलविवागो इहलोइओ परलोइओ अप्पसुहो हवत्थभूसणाणि य पवसहरणाणि य णाणामणिपंच- बहुदुक्खो महब्भओ बहुरपप्पगाढो दारुणो कक्कसो अवस्मदिव्वं च भायणविहं नाणाविहकामरूबवेउब्वियन- साओ वाससहस्सोहें मुच्चती न य अदयित्ता अस्थि हु च्छरगणसंघाए दीवसमुद्दे दिसाओ चेइयाणि य व- मोक्खो त्ति एवमाहंसु नायकुलनंदणो महप्पा जिणो वरणसंडे पचते गामनगराणि य आरामुजाणकाणणाणिय | वीरनामधेजो कहेसी य परिगहम्स फलविवागं एसो सो कूवसरतला य वाविदीहा य देवकुलसभष्पवावसहिमाइयाई। परिग्गहो पंचमो नियमा णाणामणिकणगरयणमहरिह. बहुयाई कित्तणाणि य पगिरिहत्ता परिग्गहं विपुलदब-| जाव इमस्स मोक्खवरमुत्तिमग्गस फलिहभयो चरिमं असारं देवा वि सइंदगा न तात्तं न तुहि उपलब्भंति अञ्चं- हम्मदारं सम्मत्तं । तविपुललोभाभिभूयासना वासहरइक्खुगारवट्टपव्ययकुं
"एएह पंचहि असं -वरेहि रयमाचिणुत्तु अणुसमयं । डलरुयगवरमाणुसुत्तरकालोदधिलवणसलिलदहपतिरतिक
चाविहगतिपरंतं, अणुपरिपटृति संसारं ॥ १॥ रअंजणकसेलदहिगुहउवउप्पायकंचणकविचित्तजमकवर--
सवगतीपक्खंदे, काहिंति अगंतगे अकयपुरमा । सिहरिकूडवासी वखारअन्मभूमीसु मुविभत्तभागदेसासु
जे य न सुगाले धन्म, सोकण य जे पनाति ॥२॥ कम्मभूमासु जे वि य नरा चाउरंतचक्कवट्टी वासुदेा ब
अणुसिह पि बहुविहं,मिच्छदिडिया जे नरा अबुद्धीया । लदेवा मंडलिया इस्सरा तलबरा सेणावई इन्भा सेट्ठी
बद्धनिकाइयकन्मा, सुणात धन्म न य करेंति ॥ ३ ॥ या पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा
किसका काउं जे, जं नेच्छा प्रोसई मुहा पाउँ । कुडुबिया अमच्चा एए अले य एवमादी परिग्ग संचि
जिणवपणं गुणमहुरं, विरेयणं सबदुक्याणं ॥ ४ ॥ णति अणंतमसरणं दुरंतं अधुवमणिचं असासयं पाव
पंचव य उझिकणं, पंचे। य रविव ऊण भावेणं । कम्मनेम अवकिरियव्वं विणासमूलं वहबंधपरिकलेसब
कन्मरयविषमुक्का, सिद्धिवरमणु र जंति ॥५॥"
पदमात्रार्थप्रदर्शिनाते टीकापेक्ष। । " किं सका गा. हुलमणंतसंकिलेसकरणं ते तं धणकणगरयणनिचयपिंडि
हा "-कि शयं कर्तु, न शस्मात्यर्थः । ज इति पादया चेव लोभघत्था संसारं अतिवयंति सम्बदुक्खसंनि- पूरणे । यत् य मानेच्छथ नेपलथ श्रौषधं मुधा प्रत्युपकालयणं परिग्गहस्सेव य अट्ठाए सिप्पसयं सिक्खाए बहुजणो रानपेक्षितया, दीपमानामात गम्यम् । पातुमा नुम् । किरूपकलाओ य बावत्तरिसु निपुणाश्रो लेहादियाओ सउणरु
मित्याह-जिनवचनं गुण बुरं,विरेवनं त्यागकार सर्व दुःखायावसाणाम्रो गणियप्पहाणाओ चउसद्धिं च महिलागुणे
नाम् ॥४॥ "पंवेव य गाह"-पञ्चैव प्राणातिपातायाधव
द्वाराणि उझिवा त्यस्त्वा पश्चर प्राणाातेपातविरमण[55. रतिजणणे सिप्पसेवं असिमसिकिसिवाणिजं ववहारं अ- दिसंबरान रक्षित्वा पालयित्वा भावनान्तःकरण वृत्या कर्मत्थसत्थं इसुसत्थं च्छरुप्पगयं विविहाओ य जोगजुंजणाओ रजोविनमुक्ता हात प्रतीतम् । सिद्धानां मध्ये वरा सिद्धिवरा, यासु य एवमादिएसु बहुकारणसएसु जावजीवं न
सकल कक्ष पलभ्या भावसिद्धिरित्यर्थः। ताम्.अत एव अ
नुसरा सर्वोत्तमां यान्ति गच्छन्ति । प्रस०५ श्राश्रद्वार। डिजए संचिणंति मंदबुद्धी परिगहस्सेव य अट्ठाए करेति
बहुपरिग्रहो गच्छः । अथ गाथात्रयेण हिरण्यवर्णाss. पाणाण वहकरणं अलियनियडिसातिसंपओगे परदध
द्यधिकृत्य प्रस्तुतमेव द्रढयतिभिज्झा सरदारगमणमेवणाए आयासचिमूरणं कलहभंड- जत्य हिरमसुवा, धणधरमे कंसतंबफलिहाणं । णवेराणि य अवमाणधिमाणणाओ इच्छमाहिच्छपिवास- सयणाण आसणाण य, झुसिराणं चेव परिभोगो ||८|| सतततिसिया तरहगेहिलोभघत्या अत्ताणअनिग्गहिया जत्थ य वारडियाणं, तत्तडियागं च तह य परिनोको। करति कोहमाणमायालोभ अकित्तणिजे परिग्गहे चेव मुत्तं सुकिलवत्यं, का मेरा तत्य गच्छन्धि ? ॥८६॥ हुति नियम सल्ला दंडा य गारवा य कसाया साय का- अनरो ख्या-यत्र गणे (हिरराग उवमे ति) विभक्तिव्यमगुणअणहगा य इंदियलेसानो सयणरोगा सचित्ता- त्ययात् हिरण्य सुवर्णयोः,तत्र हिरवं रूप्यम्, अटितसुवर्ण चित्तमीसगाई दवाई अणंतकाई इच्छंति परिघेत्तुं सदेवमणु
वा, सुवर्ण च सामान्येन स्वर्ण, घाटेतस्वर्ग वा । तथा विम
तिव्यत्ययादेव धनधान्धयोत्तर धनं नाणकमाणिक्याऽऽदि । यासुरन्मि लोए लोभपरिगहो जिणवरेहि भाणो नत्थि
धान्यं सवित्तं यवाऽऽदि चतुर्विशतिधा (गः) (धाएरितो पासो पडिबंधा अत्यि सधजीवाण सबलोए पर- न्यानि 'धरण' शब्द चतुर्थमागे २६५६ पृष्ठे गतानि)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org