________________
(५४६) परहियद्वकारि (ण) अभिधानराजेन्डः।
पराणंद फसा से ण ते ! सवणे किं फले । नागफले । से गं भंते । सात्मीकृतप्रवृत्तिश्च, तदुत्तीर्णाऽऽशयेति च ॥ २६ ॥ माणे किं फले। बिना एफले।सेणं भंते ! विमाण कि फो।
(समाधाति) परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाण लक्षणम. पकवाणफले । से ण भते! पश्चक्खाणे किं फो। संजमफले। से गं भंते ! संजमे किं फले । अणाहयफल । एवं अणए हए त.
माध्यासक्ता, उदासनेन समापासनेन विवर्जिता, सामीक.
तप्रवृत्तिश्च सर्वाङ्गीणकत्व परिणतप्रवृत्तिश्च,चन्दनगन्धयायेन । घफले, नये वोदाणफल, वोदाम अकिरियाफले । से ण भते !
तदुसीऽऽशयेति च सर्वथा विशुद्ध्या प्रवृत्तिवासकचित्ताअकिरिया कि फलासिद्धिपज्जवसाफमा पत्ता गोयमा!!
नावेन ॥ २६ ॥ द्वा० २४६० गाहा-सवणे नाणे पविनाणे, पश्चखाणे य संजमे । श्रण एहए नवे चेव, बोदाणे प्रकिरिया चेव ॥१॥"
पराअ-पराग-पं० । रासि, "रेणू पंसू रमो पराम्रो य।" अस्य सूत्रस्य वृत्तिः- (तहारुचं इत्यादि) तथारूपमुचितस्वनावं,
पाइ० ना० १३७ गाथा। कञ्चन पुरुवं श्रमणं वा तपोयुक्तम्, उपलपात्वादस्थोत्तरगुणब.
पराइय-पराजित-त्रिः । पराभग्ने, संथा । प्रा०म० । सूत्र०। तमित्यर्थः। माहनं धा स्वयं हनननिवृत्तस्वात् परं प्रति मा हति निराकृते, स्था० १० ठा० । वादिनम् उपलकगास्वादेव मूलगुणयुक्तमितिनावः । वाशब्दा पराइयसत्तु-पराजितशत्रु-त्रि०ा पराभग्नशत्रौ,यद्विधविजयवसमश्ये । अथवा श्रमणः साधुः, माहनः श्रावकः, श्रवणफले.
बात (स्था०६ ठा0) तद्विधराज्योपार्जने कृत सम्भावनानति सिद्धान्त श्रवणफला-(नाणफल ति) श्रुतहामफ,श्रवणा
ङ्गान् शत्रूनकृत । ०। सूत्र० । रा०। द्धि शुतज्ञानमवाप्यते । (विराणाणफत सि) विशिष्टज्ञानसं, श्रुतकानाकि हेयोपादेयविवेककारि विज्ञानमुत्पद्यते एव ।
परागम-पराऽगम-पुं० । उत्कृष्धाऽऽगमे, जैनशास्त्रे, पराक्ये (पक्वाण ति) बिनिवृत्तिफन्ने, विशिष्टज्ञानो हि पापं प्रत्या
कापिनाऽऽदिशास्त्रे च । अष्ट० १६ अष्ट। कथाति । (संजभफल त्ति) कृतमत्याख्यानस्य हि संयमो प्रब- परागार-परागार-न । परगृहे, दश०० अ०। स्येव । अणराइयफ लि) अनाश्रयफलसयमधान् किल न
पराघाय-पराऽऽघात-पुं० । गर्तपाताऽऽदिसमुत्थे पुःखे, स्था. बकर्म नोपादत्त । (तवफल सि) अनाश्रयो हि लघुकर्मत्वा.
७० सपस्थतीति । (बोनागफल लि) व्यवदान कमानरग, तपसा हि पुगतनं कर्म निर्जरयति ।। अकिरियाफ सि । योगनिरो.
पराघायणाम (ण)-पराघातनामन्-न । नामकर्मभेदे, यधफलं, कर्मनिजरातो दियोगनिरोधं कुरुते । सिद्धिपत्नय
दुदयात परेषामुपघातको भवति जीवः। स० ४२ समः। सायफल त्ति) सिकिसक पर्यवसानफल, सकलफल पर्यन्त.
प्रथा उत्त" परघा उदया पाणी, परेभि बलिण पि हो। बति फर्म यस्याः सा तथा । (गाह ति)संग्रहगाधा। पनहल
करिसो।(४३)" परानाहन्ति परिभवति, परैर्वा न हवणम्-विषमातरपादं चेत्यादि छन्दःशास्त्रप्रसिमिति। श्रीध..
न्यते मानिभूपते इति पराघातं, तन्निबन्धनं नाम पराघातनामंदासगणिपूज्यैरुपदेशमालायामप्युक्तम्-"वंदर पमिपुच्छर प.
म । ततः पराधासोदयात्पराघात नामकर्मविपाकामाण। जन्तुः जुवासप सानुणो य सयमेव । पढरसुणे गुणइ य, जणस्स
परेषामन्येषां यलिनामपि बलवतामपि, अाम्तां बंनानामिधम्म परिकडे॥१॥" इति।
त्यपिशब्दार्थः । भवति जायते दुर्धर्षोभिभवनीयमन्तिः । फिविशिष्टः सनित्पाह-निरीहचित्तो निःस्पृहमनाः, स.
अयमर्थः-बदुरबापरेषां दु:मों महै।जस्वी दर्शनमात्रेण बास्पृहो हिशुस्मार्मोपदेशऽपि न प्रशस्यते । तथा चो.
कुसष्टयेन मा महाभूपसभामपि गतः सयानामपि कोममा.
पादयति, प्रतिपकप्रतिताप्रतिघात च करोति तत्पराघातनामराम-" परलोकातिगं धाम, तपः श्रुतमिति यम् । सनेवार्थित्वनिलुप्त-सारं तृणलवायते ॥ १ ॥" किमि.
त्यर्थः । कर्म०१ कर्म । ५० सं० । श्रा० । स्येचविध इत्याह--महासवइति करवा, यतः सखाताममी -
पराजय-पराजय-पुं० । अभिसवे, विजये, मावा०१ श्रु० २ णा: संजयन्ति । तथाहि-"परोपकारैकरतिनिरीहता, विनीतता __ अ०१० ।
निषिशे० । सत्यमतुच्छचित्तता । विद्याविनोदोऽनुदिनं न दीनता, गुणा पराजिणित्तए-पराजित्य-अन्य० । परानभिवितुमित्यर्थे, भ. इमे सचवतां भवन्ति ॥१॥"व०र०१ अधि०२० गुणा । (भी
गुण । (मी- ७ श०ए उ०। मकुमारकथा 'नामकुमार' शब्द वदयते) परहियणिरय-परहितनिरत-त्रि० । परोपकाराभिरते, षो० ५
पराजिणित्ता-पराजित्य-प्रध्य० । भृशं जिस्वेत्यर्थे, परिमल वि.
प्राप्त्यर्थं च । स्था० ३ ०२०। आ० म०। पराजेतृरिपरहियरय-परहितरत-त्रि० । परे श्रात्मव्यतिरिक्ता जीवास्तेषां | युबला जज्यमाने, स्था० ४ ० २ उ०। हितं सम्यक्त्वाऽऽदिगुणाऽऽधान, नथ रतश्चासक्तः । परो. पराजिय-पराजित-त्रि० । पराभिभूते, उत्त० १३ अ०। वशी. पदेश।उसके, जी०१ प्रति०१ अधि।
कृते, प्राचा.१०२.४ ० । सब०। परनाथाय प्रथपर-परभृत-युं० । परेण स्वपितृव्यतिरिक्तन भृतः पोषितः। मभिकादायके, श्रा० म० अ०। अपराजित इति नाम सं. " उहत्वादो" ॥८।१।१३१ ॥ इति फारस्योकारः । प्रा०
नाव्यते । सः। १ पाद । भस्य हः । कोकिले, कल्प.१ अधि०३क्षण। पराणंद-पराऽऽनन्द--नपर आनन्दाऽस्मिन्निति पराऽऽनन्द. पाना। ज्ञा०1०।
म । परब्रह्मणि, षो. १५ विव०। परा-परा-स्त्री०। योगाष्टिभदे, द्वा।
पराऽऽनन्ध-न०। परैरानन्धमनिनन्दनीयं तत्प्राथितिः श्लाघ. समाधिनिष्ठा तु परा, तदासङ्गविवर्जिता।
नीय, रोचनीयमित्ति यावत् । परब्रह्मणि, पो०१५ विव० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org