________________
परासीय अग्निधानराजेन्धः।
परिअल पराणीय-परानीक-न० । शवसन्थे, तं० ।
हायोगतितिकत्रसाऽऽदिषोडशकवधिकहास्यरत्यरतिशोकयु. पराणुकंपय-परानुकम्पक-पुं०। निष्ठितातया परमात्रानुक लद्वयमातासानोशनीचाऽयुश्चतष्टयलणाः स्पष्टिः प्रकृतयो स्पक तीर्थकरे, प्रात्मानपके च । स्था० ४ ०४ २० ।
बन्धोदयायामापे परस्पर विरुका अतः परावर्तमाना इत्युपराणुपत्ति-परानुवृत्ति-स्त्री० । आत्मव्यतिरिक्तप्रधानाऽऽवृत्ती, ताः । कर्म०५ कर्म। दश६०१०।
पराववाद-परापवाद-पुं० । परेषां दोषोद्भावने, नि चू०११ पराभय पराभव-पुं० । पराजये, अनादरे, विपा० १ ध्रु.
२०) असतामेव दोषाणामुद्धोषणे परापबादः, न च वस्तुस्व.
रूपाऽऽविर्भावने परापवादः,"कुझानकुथतिकुमार्गकुदृष्टिदोषान , पराभिसित्त-पराभिषिक्त-मुं। परेण पित्रादिना राज्ये ऽभिषि.
सम्यग् विचारयति कोऽत्र परापवादः?।" सूत्र० २ १०५ श्रा के राजनि, यथा भरतेनानिषित प्रादित्ययशोः । व्य०५ उ०।
परावेक्खा-परापेक्षा-स्त्री० । स्वातिरित हेत्वपक्का याम, द्वा०१७ परामरिस-परामर्श-पु.।"शषेतप्तबजे वा" ॥७॥२॥ १०॥
द्वा० । पराश्रयतायाम, पराधीनतायाभ, प्र. १७ अप० । इति सूत्रेण शपूर्वामकारः। विचामे, प्रा०५ पाद।
परासर-परासर-० । शरभे, प्राटव्यपशुविशेषे, भ०३ श.५ परामुट्ठ-परामृष्ट-त्रि०।" उदृत्वादी" ॥ ।१।१३१ ॥ इति |
उ० । झा० । प्राचा० । स्वनामख्याते ब्राह्मण परिव्राजके,
औ०। प्रति। फारस्योकासाप्रा०१ पाद । गृहीते, प्रभ०३ आश्रद्वार । "अणेण पाणिपा परामुछो ।" प्रा. म०१०। विषयाभि
परासु-परासु-पि० । मृते, प्रा. क. १ अ.क्षा। बाविषयतया स्पृष्ट, आचा०११०२.५००।
पराहिगराण (न)-पराधिकरणिन-j• । परतः परेषामधिकपरामुसित्र-परामृष्ट-त्रि० । प्राश्लिष्टे, " अाखिनं ग्रालिद्ध,
रणे प्रवर्तनेनाधिकरण। पराधिकरजी। परेषामधिकरणप्रवर्स
के, भ०१६ श.१०। विहितं परामुसि नं।" पाइ. ना० ५ गाधा।
पराहीण-पराधीन-त्रि० । गुर्वाधायत्ते, विशे०। परायग-परकीय-त्रि । परसम्बन्धिनि, “ सयं भंडं अणुगो
पराहुत्त-पराङ्मुख-त्रि० । अन्यतो मुखे, पं०३० २६ार । सह। नो परायगं भं अणुगसय।" भ०८ श० ५००।
प्राव। प्रा०म० । सूत्र.। परायण-परायण-त्रि.। धर्मध्यानतत्पर, उत्त० १४ अ. ।
पराहू-पराभूत-त्रि० । अनिभूते, " परिश्र अहिलिग्रं पराधमैकमिष्ठे, उत्त.१४ १० । उद्युके, श्राव०४०।
हम।" पा३०ना. १६१ गाया। परायत्त-पराऽऽयत-त्रिका स्वाधीने, प्राचा० १७०३०
परि-परि-अव्य० । सामस्त्ये, रा. सर्वतो भावे, आ० म० १
अ० । स्था० । समन्तादर्थ, सूत्र० १ श्रु.१ अ । आचा। परारि-परि-श्रव्य० । विगतवर्षे, प्राचा०१ श्रृ०२ अ० ३ उ०।
पातु । सर्वप्रकारे, उत्त० १ ० । अभ्यावृत्ती, श्राव. ६ परावत्तमाणा-परावर्तमाना-स्त्री० । याः प्रकृतयोऽन्यस्थाः श्र.। सर्वत इत्यर्थे, वजने, व्याधौ, शेष, कथित् प्रकार प्राप्रकृतेर्बन्ध दयमुभयं या विनिवार्य स्वकीयं बन्धमदयमभयं प्ते, निरसने, पूजायाम् , धणे, उपरमे, शोके, सन्तोषभाया दर्शयन्ति । तासु कर्मप्रकृतिषु, कर्म०५ कर्म।
घणे, अतिशये, त्यागे, नियमे च । चाच.। साम्प्रत परावर्तमानप्रकृतीराह
परिपट्ट-प० । देशी-रजके, दे० ना.६ वर्ग १५ गाया।
परिअट्टालिअ-देशी-परिच्छिन्ने,दे० ना०६ वर्ग ३६ माथा। वणुअट्ट वेय दुजुयल, कसाय उजोयगोयद्ग निदा।। तसवीसा उ परिता, खित्त विवागाणापुचीओ।। १४॥ परिअडी-देशी वृतिमूर्खयो, दे० ना० ६ वर्ग ७३ गाथा ।
| पारत-शिलप-धा० । श्लेषणे, “श्लिः सामग्गावयास( तन्वष्टकव्याख्या ' तणुअ' शब्दे चतुर्थभागे २१७८ पृष्ठे गता ) वेदाः स्त्रीनपुंसकरूपा स्त्रयः, द्वियुगलं हास्थरत्यर- परिप्रत्ताः" | G॥४॥ १६०॥ इति शिलः परिप्रताऽऽदेनिशोकरुपम, कषायाः पोमश, ( उज्जोयगायदुर्ग ति) द्विक-| शः । 'परि अन्नछ।' शिलष्यति। प्रा०४ पाद । शब्दस्य प्रत्येक संबन्धाऽद्योतढिकम " उजोयायवेति " वच
परिप्रतणा-परिवर्तना-स्त्री०। सूत्रस्य घोषाऽऽदिविशुष्गुग्गेन नामुद्योताऽऽऽऽख्यम। (हिगोत्रव्याख्या 'दुगोय ' शरद
प्रव०६ द्वार । पुनः सूत्राधाभ्यास, अनु० । विशे०। चतुर्यभागे २५५४ पृष्ठे गठा ) निकापश्चक, प्रविशति
परिश्रद्धय-परिवर्द्धक-त्रवृहिकारिधि, "समणविदारिखसद शकस्थावरद शकरूपाः , यूंधि चत्वारि इत्येता ए. कनवातप्रकृतयः। ( परित्त त्ति प्रकृतत्वात्परिवृताः पराव-1 अका० ।
माना भवन्तीति शेषः। तत्र पोरश कपायाः, निजापञ्चकं च । परिकर्षक-त्रि० । ग्रे गामिनि, औ०। यद्यध्ये ता एकांवशक्षिप्रकृतयो ध्रुवबन्धित्वादु वन्धं प्रति प.परिश्रर-देशी-लीने, दे० ना० ६ वर्ग २४ गाथा । रोपरोध न कुर्वन्ति, तथा ऽपि स्वोदये स्वजातीयप्रक्युदय-परिध-परिकरबन्ध- चिशिपने ध्यरचनापाम्, अतु । निरोधात्परावर्स माना जवन्ति । स्थिरानास्थिरामप्रकृतय-1
बजाय
परिग्रल (ल)-गम-धा। गतो, “गो ई-अच्छा श्वनम्रश्च यद्यप्युदयं प्रति न विरुवाम्तथापि बन्धं प्रतिपराबसमानाः, शेषाश्व गति ननुकजातिपञ्चकशरीरात्रिकाङ्गोपालत्रि जसोक्ताकुस-पशु-पच्छन्द-गिगम्मह णी-णीण-एक पदकसंस्थानबदकसंहनन पटका पूर्वीचतुष्का55 पोद्योतवि. अ-रमनपरिअल्ल-बाल-परित्रनपिरिणास-णिबहावले हाब.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org