________________
(५४८) परविम्हावग अन्निधानराजेन्द्रः।
परहियट्ठकारि (ण) सुरजासमिन्जालम, आदिशब्दादपरकौतुकपरिग्रहः, परसु-पर-पुं० । कुगरे, शा० १ श्रु०५० । ० । अनु। स्तथा आहाः प्रहेनिकाः, कुडेटकाः वक्रोक्तिविशेषरूपाः, तेश्च | "परसं गहाय दंतमोत्तियगदसंतपमाणो ।" प्रा. म. तथाविधजनस्य तादृशस्य बालिशप्राय लोकस्य विस्मयं चि. सविभ्रमं करोति,स्वयं पुनस्तेषु न विस्मयते । एष परविस्मा-परसणियत्त-परशनिकत्त-त्रि० । परशुन्छिन्ने, न. । श• पकः । बृ०१०२ प्रक०।
३३ उ०। परवियालण-परविचालन-न० । परविषयोत्खनने, सम्म०१ | परसुराम-परशुराम-पुं० । यमदग्निसुते पशुधारके, स च काएका
यमदग्नेः रेणुकाया जातः खचरापर्यविद्यां प्राप्य स्वगोहार. परराविवाहकरण-परविवाहकरण-न० । परेषां स्वापत्यव्यतिरिक्ता- कस्य कृतवीर्यस्य वधं कृत्वा ततः स्वपितृहन्तारं कार्तवीर्य नां जनानां विवाह करणं कन्याफललिप्सया स्नेहसम्बन्धाss. हत्या महाक्रोधपरीतः त्रिःसप्तकृत्यो निःकत्रियां पृथिवी व्यधा. दिना वा परिणयनविधानं परविवाहकरणम । पञ्चा०१ बि. त् । श्रा० क०४ अ० प्रा० म०। प्रा०चू। प० । परकीयापत्यानां स्नेहादिना परिणायने, ध०२ अधि। परसुहत-देशी-पुं० । वृक्के, ६ वर्ग २६ गाथा। पाव० । इदं च स्वदारसन्तोषस्याऽतिचारः । अयमभिप्राया-स्वदारसंतोषिणो हि न युक्तं परेषां विवाहाऽऽदिकरणेन
परस्सर-पराशर-पुं० । गएके, 'गैंडा' इतिश्याते (प्रशा०११ पद । मैथुननियोगोऽनर्थको, विशिष्टबिरसियुक्तवादित्येवमनाकमयतः
जी०।) श्रादव्य जीवविशेषे, प्रज्ञा १ पद । जी । भत्रिपरार्धकरणोद्यनतयाऽतिचारोऽयमिति । अपा०१ १०। पश्चा।
याम-"परस्सरी।"प्रज्ञा०११ पद। परविसय-परविषय-पुं० । परदेशे, प्रश्न० ३ श्राश्र० द्वार।।
परहत्य-परहस्त-पुं० । दातृहस्ते, प्राचा. २ श्रु० १ चू० १ परवेयावच्चकर-परवैयावृत्त्यकर-पुं० । स्वार्थनिरपेके परेषां
अ.१ उ. वैयावृरयकरे, स्था०४ वा० ३ उ.।
| परहत्थपारियावणिया-परहस्तपारितापनिका-स्त्री०। परहस्तेपरसंतिग-परसत्क-त्रि० । परकीये, “परसंतिगाभिज्जासोभमून
न तथैष तत् कारयतः परदस्तपारतापनि की । तस्याम, स्था.
२ ग०१ उ०। कालविलय संसियं।"परसाके धने योऽभिभ्यालोभो रौअश्यानाबिता मूळ,स मूनं निबन्धनं यस्याऽदत्ताऽऽदानस्य तत्तथा
| परहिय-परहित-नपरोपकारे, ध० २ अधिक। पश्चा० । तश्चेति कर्मधारयः। प्रश्न. ३ आश्र० द्वार।
"ते नवकृतिनः परार्थघटकाः स्वार्थस्य नाशेन ये, परसंसद्ध-परसंसृष्ट-न० । गृहस्थाऽऽदिपरिवेषणनिमित्ते हस्ते,
सामान्यास्तु परार्थमुद्यतधियः स्वाधीविरोधेन ये।
तेऽभी मानुषराकलाः परकृतिभ्यते स्वायतो, मात्रके वा। ब०१०३ प्रक०।
ये निम्नन्ति निरर्थक परकृत ते के न जानीमहे ? ॥१॥" परसमय-परसमय-पुं०। कपिनाऽऽद्यभिप्रायानुवर्तिमन्थरूपे,उत्त.
सङ्घा०१ अधि०१ प्रस्ता। १०। परतीर्थिकसिकान्ते, विश०। स्था० । अपरिशब्दनयवादे, "जावश्या वयण पहा, तावश्या चेव होति णयवा
| परहियद्वकारि (ण)-परहितार्थकारिन्-पुं० । परेषामन्येषां या । जावड्या पायवाया. तावड्या चव परसमया ॥२॥"स.हतानथान् प्रयाजनानि का शालय
हितानान् प्रयोजनानि कर्तुं शीलं यस्य स परहितार्थकारी । म०३ काका
स्वत एव परप्रयोजन प्रसाधनप्रवणे, द. २सत्व । ध। परसमयएणु-परसमय-त्रि० । शास्त्रान्तरके,परसमयतायाः
ध० र०प्रव० । गुणवच्छ वके, ध० र० । प्रयोजनम् प्रीममध्याह्नतीव्रतरतरणिकरनिकरायलीढगलत्--
ताफलम् । संप्रति विशतितमगुणः परहितार्थकारी; तत्स्वरूपं खेदविन्मुकः क्विनपुष्कस्साधुः केनचित् द्विजातिनाऽनिहि
नामत एव सुगमम्, तस्य धर्मप्राप्ती फलमाहत:-किमिति भवतां सर्वजनाऽऽवीर्ण स्नान न सम्मतमिति ? परहियानरयो धन्नो, सम्मं विनायधम्मसम्भावो । स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वात् जलस्नानं प्र- ___ अन्ने वि ठवइ मग्गे, निरीहचित्तो महासत्तो ।। ३७ ॥ तिविकम् । “ स्नानं मददर्पहरं, कामाझं प्रथम स्मृतम् । त. यो हि प्रकृत्येव परेषां हितकरण नितरां रतो भवति स धन्यो स्मारकामं परित्यज्य, नैव स्मान्ति दमे रताः॥१॥" मा- धर्मधनात्यात सम्यग विज्ञानधर्मसद्भावो ययावद् वुद्धधर्मत. चा. १ श्रु०२ अ०५ उ०।
चो, गीतार्थीभूत इति यावत् । अनेनागीतार्थस्थ परहितमंपि परसमुत्तार-परसमुत्तार-पुं० । परस्य मोक्कापकत्वे, वृ० १ चिकीर्षतस्तदसंबमाह । तथा चाऽगमः- "कित्तो कट्टयर, न०२ प्रक० । (व्याख्या 'परदेसियस' शब्दे ५२८ पृष्ठे गता) |
जं सम्ममना यसमयसम्भावो। अन्नं कुदेलणाए, कध्यरागम्मि
पामे ॥१॥” इति । अन्यानपि अविज्ञानधर्मान् सद्गुरुपापरसमुत्थ-परसमुत्थ-त्रि० । परस्माज्जाते, श्राव०४०।
श्वेसमाकर्णिताऽगमव वनरचनाप्रपञ्चैः स्थापयति प्रवर्तपति परसरीर-परशरीर-न० । परकीयशरीरे, मृतकशरीरे च ।।
ज्ञातधर्माश्च सीदतः स्थिरीकरोति मागें शुद्धधर्मे । भामस्था. ४ ठा. २००
कुमारबत् । अनेन यतिधासाधारणेन परहितगुणव्याख्यानपरसरीरअणदकंववत्तिया-परशरीरानवकाङ्काप्रत्यया-स्त्री० । पदेन साधोरिब श्रावकस्याऽपि स्वभूमिका अनुसारेण देशना. परशरीरकति कराणि कुर्वत्याम, स्था०२ ठा०१०। यां व्याप्रियमाणस्यानुज्ञामाह । तथा चोक्त धीपश्चमाङ्गद्वितीपरसामाम परसामान्य-न । महासामान्ये सत्तायाम, व्यत्वा- यशतकपश्चमोद्देशके-"तहारूवं णं भंते !सम या माहणं वा ऽऽद्यवान्तरसामान्यापेक्षया महाविषयत्यातू सत्ताया। स्या।। पज्जवासमाणम्स किं फसा पज्जवासणा ? | गोयमा!सवण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org