________________
(५४५) परलोगमग्ग अभिधानराजेन्षः।
परवादिवयण परलोगमग्ग-परलोकमार्ग-पुं० । स्वर्गाऽऽदिवीथ्याम्, जीवा० | परवाइपमण-परवादिप्रमर्दन-त्रि० । वादिनां मतप्रमर्दनात् १ अधिः ।
ध्वंसने, औ०। परलोगविरुद्ध-परलोकविरुद्ध-न। खरकर्माऽदौतद्यथा.
परवागरण-परव्याकरण-न० । परस्तीर्थकृत्तस्य तेन वा व्या"बहुधा खरकर्मित्वं, सीरपतित्वं च शुक्लपालत्वम् । विरति चिनाऽपि सुकृती, करोति नैवंप्रकारमकार्यम् ॥ १॥ " ध.
करणं यथाऽवस्थतार्थप्रज्ञापनमागमः परव्याकरणम् । सर्वश
प्रवचने, प्राचा०१ श्रु० ५ ० ६ उ०। र० १ अधि०४ गुण।
परवादिवयण-परवादिवचन-न। मिथ्यादृष्टीनां परेषां वादि. परलोगवेरि (ए )-परलोकवैरिन्-पुं० । अन्यजन्मशत्री, पं० व०३ द्वार।
नामुक्ता, तच्च सूत्रकृताङ्गप्रथमश्रुतस्कन्धे तृतीयाऽध्ययने तृ.
तीयोद्देशे द्वितीयार्थीऽधिकारत्वेनोक्तम् । सूत्र० १ श्रु० ३ परलोगसमावस्म-परलोकसमापन्न-वि०। समापन्ने, प्रश्न०३
अ०१उ०। आश्रद्वार।
इदानीं परवादिववनं द्वितीयमर्थाधिकारमाधेकृत्याऽऽहंपरलोगहिय-परलोकहित-न । जन्मान्तराय प्रधानजन्मने
तमेगे परिभासंति, भिक्खुयं साहुजीविणं । वा पथ्ये, पश्चा० १ विव० ।
जे एवं परिभासंति, अंतए ते समाहिए ॥८॥ परलोगासंसापाग-परलोकाऽऽशंसाप्रयोग-पुं० । देवोऽहं
(तमेगे इत्यादि) तमिति साधुम्, एके ये परस्परोपकारस्यामित्यादिरूपे परलोकविषयकाऽऽशंसालक्षणे अपश्चिम
रहितं दर्शनमापना श्रय शलाकाकल्पाः, ते च गोशालकमारणान्तिकसंलेखनाऽऽराधनाजोषणाऽतिचारे, उपा० १
मतानुसारिण आजीविका दिगम्बरा वा, त एवं वक्ष्यअ० श्रा० । श्राव०।
माणं, परि-समन्ता द्गाषन्ते। तं भिक्षुकं साध्वाचार, साधुपरवंचण-परवचन-न०। परच्छलने, ध०। तद्वय॑ता चैवम्- शोभनं परोपकारपूर्वकं जीवितुं शीलमस्य स साधुजीविनकूटतुलामान-न्यूनाधिकवाणिज्य-रसमेला-वस्तुमेलानुचित- मिति, ये' तेऽपुष्टधर्माणः (एवं ) वक्ष्यमाणं परिभामूल्यवृद्ध यनुचितकलान्तरग्रहणलश्चाप्रदानग्रहणकूटकरकर्ष-| पन्ते' साध्वाचारनिन्दां विदधति, त एवम्भूता अन्तके प. णकूरदृष्टनाणकाऽऽद्यर्पणपरकीयक्रय विक्रयभञ्जनपरकीयग्रा | यन्ते दूरे समाधेः' मोक्षाऽऽख्याल्सम्यग् ध्यानात्सदनुष्ठाहकव्युग्राहणवर्णिकान्तरदर्शनसान्धकारस्थानवस्त्राऽऽदि-| नात् वा वर्तन्त इति ॥८॥ वाणिज्यमषीभेदाऽऽदिभिः सर्वथा परवञ्चनं वय॑म् । यतः
यत्ते प्रभाषन्ते तदर्शयितुमाह“विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया । वञ्चयन्ति त्रिदिवापवर्ग-सुखान्यहो मोहविजृम्भितानि ॥१॥"
पिंडवायं गिलाणस्स, जं सारेह दलाह य ॥६॥ ध०२ अधि०। परवक-न । देशी-अल्पचेतसि, दे० ना० ६ वर्ग ८ गाथा ।
'सम्' एकीभावेन परस्परोपकार्योपकारितया च 'बद्धाः'
पुत्रकलबाऽऽदिस्नेहपाशैः संबद्धाः-गृहस्थास्तैः समः तुपरवक्व-परपक्ष-पुं० । अपरवर्ग भिक्षाचरे, प्राचा०२ श्रु० १ ल्यः कल्पो-व्यवहारोऽनुष्ठानं येषां ते संबद्धसमकल्पाः, चू० १ ० १ उ.।
गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः । तथाहि-यथा गृहस्थाः परवडिया-परप्रतिज्ञा-स्त्री० । पराऽनीतस्याशनाऽऽदेन- परस्परोपकारेण माता पुत्रे पुत्रोऽपि मात्रादावित्येवं मूप्रतिक्षायाम्, " णो चेवणं परवडियाए प्रोगिझिय श्रोगि
ञ्छिता अध्युपपन्नाः, एवं भवन्तोऽध्यन्योन्यं परस्परतः शि. झिय उवणिमंतेजा।" श्राचा०२ १०१ चू० ७ १०१ उ० ।
प्याऽऽचार्याऽऽपकारक्रियाकल्पनया मूञ्छिताः । तथा
हि-गृहस्थानामयं न्यायो यदुत-परस्मै दानाऽऽदिनोपकार परवत्थ-परवस्त्र-न । साध्वपक्षया गृहस्थस्य वस्त्रे, सूत्र०१
इति, न तु यतीनां, कथमन्योन्यं मूञ्छिता इति दर्शयतिश्रु.१०। प्रधानवस्त्रे, प्राचा० १ श्रु०६०१ उ०। ।
'पिराडपातं' भैक्ष्यं, ग्लानस्य अपरस्य रोगिणः साधो, परवयण-परवचन-न । परश्वोदकस्तस्य वचनम् । प्रच्छकव. यत्-यस्मात् (सारह त्ति) अन्वेषयन्ते । तथा-( दलाहय चने, नि. चू०२ उ०।
त्ति) ग्लानयोग्यमाहारमान्वष्य तदुपकारार्थ दध्वं चपरववएस-परव्यपदेश-पुं। परस्याऽऽत्मव्यतिरिक्तस्य व्यप
शब्दादाचार्याऽऽदेः वैयावृव्यकरण। 55पकारेण वर्तध्वं, देशः-परकीयमिदमन्नाऽदिकमित्येवमादित्सावतः साधुसमक्ष
ततो गृहस्थलमकल्पा इति ॥६॥ भगनं परव्यपदेशः । पञ्चा०१विव० । जानन्तु साधषो यस्य.
साम्प्रतमुपसंहारब्याजेन दोषदर्शनायाऽऽहसद् भक्ताऽऽदिकं भवेत् तदा कथमस्मभ्यं न दद्यादिति सा- एवं तुब्भे सरागत्था, अन्नमन्त्रमणुब्बसा । धुसंप्रत्ययार्थ परकीयमेतत्तेन साधुभ्यो न दीयते इति सा. नसप्पहसब्भावा, संसारस्स अपारगा ॥१०॥ धुसमक्ष भणने, अस्माद्दानान्ममाऽनाऽऽदेः पुण्यमस्स्विति ( एवमित्यादि ) ( एवं ) परस्परोपकाराऽऽदिना यूयं गृहवा भणने, एष यथासम्बिभागस्य चतुर्थोऽतिचारः । उपा०
स्था इव सरागस्था:-सह रागण वर्तत इति सरागः-स्व१०।ध०। श्राव०।
भावस्तस्मिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्यं' परस्परतो परवस-परवश-त्रि०। पराऽऽयत्ते, "परवशो न च तत्र गुणो
वशमुपगता:-परस्पराऽऽयत्ताः, यतयो हि निःसद्धतया न स्ति ते।" उत्त०१०। श्रस्वतन्त्रे, प्रश्नाथद्वार।। कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामय न्याय हातात
१३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org