________________
परलोग
भाभिधानराजेन्डः।
परलोगभय
इह रूपरसगन्धस्पर्शलक्षणो गुणसमुदायः, एकलक्षणा सं. व्यमानमेव विवक्ष्यते । तदेवमुत्पादव्ययधीब्यस्वभावत्वे जी. ख्या,पृथुबुध्नोदराऽऽद्याकारलक्षण संस्थानं,मृद्यं, जलाss. वस्य न परलोकाभाव इति ॥ १९६६ ॥ १६६७॥ हरणाऽऽदिशक्तिश्चेत्येतानि समुदितानि यतः कुम्भ इत्युच्यते, आह-ननु कथं सर्वस्याऽपि वस्तुन इयं त्रिस्वभावता?, - ताश्च रूपरसगन्धस्पर्शसंख्यासंस्थानद्रव्यशक्तयः प्रसूतिवि. त्यत्र युक्तिमाहच्छित्तिध्रीव्यधर्मिण्य उत्पादव्ययध्रौव्यस्वरूपास्तत उत्पत्ति असो नत्थि परई, होज व जइ होउ खरविसाणस्स | मवादविनाश्यपि घटः सिद्धयतीति ॥ १६६३॥
न य सव्वहा विणासो, सव्युच्छेयप्पसंगाश्रो ॥१९६८।। एतदेव विस्तरतो भावयन्नाहइह पिंडो पिंडाऽऽगा-रसत्तिपज्जायविलयसमकालं ।
तोऽवत्थियस्स केण वि, विलो धम्मेण भवणमन्त्रेण ।
सव्वुच्छेो न मो, संववहारोवरोहाओ॥१९६६ ।। उप्पजइ कुम्भाऽऽगा-रसत्तिपञ्जायसवेण ॥ १६६४ ॥ रूवाई दव्वयाए, न जाइ न य वेइ तेण सो निच्चो।
इहैकान्तेन सर्वथाऽसतो वस्तुनः प्रसूतिरुत्पत्तिर्नास्ति न
घटते । श्रथ भवति, तर्हि खरविषाणस्यापि भवतु, असवाएवं उप्पायव्यय-धुवस्सहावं मयं सव्वं ॥ १६६५ ॥
विशेषात् । तस्मात्केनापि रूपेण सदेवोत्पद्यते । न च सतःसइह मृत्पिण्डः कर्ता । योऽयं वृत्तसंस्थानरूपः स्वकीयो
र्वथा विनाशः, क्रमशः सर्वयाऽपि नारकतिर्यगादेरुच्छदममृत्पिण्डाऽऽकारः,शक्तिश्च या काचिदात्मीया, एतदुभयलक्ष
सङ्गात् । ततस्तस्मात्तस्यावस्थितस्य जीवाऽऽदेशस्ति केनापि णो यः पर्यायः तस्य यो विलयो विनाशस्तरसमकालमेवा:
मनुष्याऽऽदिधर्मेण विलयो विनाशः,अन्येन तु सुरादिरूपेण सावुत्पद्यते,मृत्पिण्डः । केन । इत्याह-पृथुबुध्नोदराऽदिको
भवनमुत्पादः, सर्वोच्छेदस्तु न मतस्तीर्थकृतां. संव्यवहारोपयः कुम्भाऽऽकारः, सच्छक्तिश्च या जलाऽऽहरणाऽऽदिविषया,
रोधाद्, अन्यथा व्यवहारोच्छेदप्रसङ्गादित्यर्थः। तथाहि-राज. पतदुभयलक्षणो यः पर्यायस्तेनोत्पद्यते । रूपरसगन्धस्पर्शरू
पुयाः क्रीडाहेतुभूतं सौवर्णकलशकं भक्त्वा राजतनयस्थ पतया मृद्रव्यरूपतया चाऽसौ मृत्पिण्डो न जायते, नाऽपि
क्रीडार्थमेव कन्दुको घटितः, ततो राजपुत्र्याः शोकः, कुमाव्येति विनश्यति । ततस्तद्रूपतया नित्योऽयमुच्यते, तेन रू
रस्य तु हर्षः, सुवर्णस्वामिनश्च नृपतेरौदासीन्यं, सुवर्णस्योपेण तस्य सदैवावस्थितत्वात् । तदेवं मृत्पिण्डो मिजाऽका
भयावस्थायामप्यविनष्ठत्वाद्, इत्यादिको योऽसौ लोकव्यवरस्वशक्तिरूपतया विनश्यति, घटाऽऽकारतच्छक्तिरूपतयोत्प
हारस्तस्य सर्वस्याप्युत्पाद्व्ययध्रौव्याऽऽत्मकवस्त्वनभ्युपद्यते,रूपाऽऽदिभावेन मृद्रव्यरूपतया चावतिष्ठते, इत्युत्पा
गमे समुच्छेदः स्यात् । तस्मात्कथञ्चिदवस्थितत्वे जीवस्य बव्ययधौव्यस्वभावोऽयमुच्यते । एवं घटोऽपि पूर्वपर्यायेण वि
न परलोकाभाव इति ॥ १६६८ ॥ १६६६ ॥ नश्यति,घटाऽऽकारतया तूत्पद्यते,रूपाऽऽदित्वेन मृद्रव्यतया
किंच-वर्गाऽऽदिपरलोकाभावेऽग्निहोत्रदानाऽऽदीनामानचावतिष्ठत इत्यसावप्युत्पादव्ययधौव्यस्वभावः । एवमन्य. दपि यदस्ति वस्तु तत्सर्वमप्युत्पादव्ययधौव्यस्वभावमेवा
र्थक्यं स्यादिति दर्शयन्नाहभिमतं तीर्थकृताम् । ततश्च यथोत्पत्तिमत्त्वाद्विनाशित्वं
असइ व परम्मि लोए, जमग्निहोत्ताइँ सग्गकामस्स । घटे सिध्यति तथा अविनाशित्वमपि । तथा च सति सा. तदसंबद्धं सव्वं, दाणाइफलं च लोयम्मि ॥ १६७० ॥ भ्यर्मिणि चैतन्येऽपि तत्सिद्धिरिति । तदेवं चैतन्यादव्यति- गतार्था ॥ १९७०॥ रिको जीवः कथञ्चिन्नित्य एव ॥ १६६४॥ १६६५ ॥
तदेवं छिन्नस्तस्यापि संशयः । ततः किं कृतवानसी?, - ततश्च न परलोकाभाव इति दर्शयन्नाह
इत्याहघडचेयणया नासो, पडचेयणया समुब्भवो समयं । छिनम्मि संसथम्मी, जिणण जरमरणविष्पमुकेणं । संताणेणावत्था, तहेहपरलोयजीवाणं ॥ १६६६ ॥ सो समणो पचाइओ,तिहि ओसह खंडियसएहिं ।१९७१। मणुएहलोगनासो, सुराइपरलोगसंभवो समय । अर्थः स एव । विशे० । ध। सूत्र। प्रा०म०। ('उसभ'
जीवतयाऽवत्थाणं, नेहभवो नेय परलोओ ॥ १६६७॥ शब्दे द्वितीयभागे ११३३ पृष्ठादारभ्य पूर्वभवव्याख्याऽवसरे घटविषय विज्ञानं घटचेतनोच्यते,पटविषयं तु विज्ञानं पटचे
श्रेयांसन स्वभवपरम्परावर्णनावसरे स्वयंबुद्धसंवादेऽप्येषो. तना । यदा च घटविज्ञानानन्तरं पटविज्ञानमुपजायते जीव
ऽर्थः साधितः) स्वर्गाऽऽदौ, प्राचा०२ श्रु०४ चू० १०॥ स्य, तदा घटचेतनया घटविज्ञानरूपेण तस्य नाश उच्यते,
" संदिग्धे परलोकेऽपि. त्याज्यमेवाशुभं बुधैः । यदि नापटचेतनया तु पटविज्ञानरूपेण (समयं ) युगपदेव समुद्भव
स्ति ततः किं स्या-दस्ति चेन्नास्तिको हतः "॥ १ ॥ उत्पादः, अनादिकालप्रवृत्तेन तु चेतनासन्तानेन निर्विशवणे
श्राचा०१ ध्रु०२ १०३ उ०।। न जीवत्वमात्रेणावस्थानमिति । एवं च यथेहभवेऽपि तिष्ठतो परलोगणिप्पिवास-परलोकनिष्पिपास-वि० । जन्मान्तरनिजीवस्योत्पादव्ययध्रौव्यस्वभावत्रयं दर्शितं,तथा परलोकंगता
| राकाइते, प्रश्न० २ आश्र द्वार । जीवाः परलोकजीवास्तेषामप्येतत्स्वभावत्रयं द्रष्टव्यम् । तदू
परलोगपडिबद्ध-परलोकप्रतिबद्ध-त्रिका स्था० ३ ठा०२ उ०। पथा-यदा मनुष्यो मृत्वा सुरलोकादावुत्पद्यते तदा मनुष्यरूप इहलोको मनुष्येहलोकस्तस्य नाशस्तत्समकालमेव च
| (अर्थस्तु · पव्वजा' शब्दे) सुराऽऽदिपरलोकस्य संभव उत्पादः, जीवतया त्ववस्थानम् । परलोगभय-परलोकभय-जा विजातीयादन्यस्मात्तिर्यग्देवाऽऽ. तस्यां च जीवत्वावस्थायां विवक्षितायां नेहभवो विवक्ष्यते, देः सकाशान्मनुष्याऽऽदीनां भये,स्था०७ ठा०। आव० । यथा नापि सुराऽऽदिपरलोको विवक्ष्यते, किंतु निष्पर्यायं जीवद्र- मनुजाऽऽदीनां सिंहाऽऽदिभ्यः। दर्श० १ तच्च । स० । स्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org