________________
(५४३ ) अनिधानराजेन्द्रः ।
पर लोग
न परलेाकगमनादि, तस्थाSSत्मनः सर्वेषु गोमनुष्याssदिपिण्डेसु सर्वगतत्वेन निष्क्रियत्वेन च संसरणभावात् व्योमवदिति ॥ १६५४ ॥
इतोऽपि च परलोकाऽऽशङ्का, कुतः ?, इत्याहइहलोगाओ व परो, सुराइलोगो न सो वि पच्चक्खो । एवं पि न परलोगो, सुव्वइ य सुईसु तो संका ।। १६५५ ॥ अथवा इहलोकांपेक्षा सुरनारकादिभवः परलोक उच्चते स च न प्रत्यक्षो दृश्यते श्रत एवमपि न परलोकः सिद्धयति श्रूयते चाऽसौ श्रुतिषु शास्त्रेषु ततस्तच्छङ्का- किमस्ति नास्ति वा? इति दर्शितः पूर्वपक्षः ॥ १६५५ ॥
अत्र प्रतिविधीयते यदुक्तम्- भूतधम्मंश्चेतन्यं तचाऽऽद्दभूइंदियाइरित्त-स्स चेयणा सो य दव्यत्रो निचो । जाइस्सरगाईहिं परिवल बाजभूव ।। १६५६ ।। इह भूतेन्द्रियातिरिक्तस्य पूर्वाभिहितानुमानाऽऽदिप्रमाणसिद्धस्याऽऽत्मन एव संबन्धिनी चेतना मन्तव्या न तु भूतधर्म्मः । स चाऽऽत्मा जातिस्मरणा 55 दिव्य नित्य इति वायुभूतिरिव प्रतिपद्यखः श्रतोनैकान्तानित्यत्वपक्षेोक्लो दोषः, पर्यायत एवास्याऽनित्यत्वादिति भावः ॥ १६५६ ॥ अथैकः सर्वगतो निष्क्रियश्चाऽऽत्मा कस्मान्नेष्यते ?, इत्याहन य एगो सब्बगओ, निकिरियो लक्खयाहभेचाओ। कुंभादर व बहवो, पडिवज तदिभूह का ।। १६५७ ।। न चास्माभिरेक आत्मा इष्यते, किं तु बहवोऽनन्ताः । कुतः लक्षणमेदात् उपयोगलक्षणो हि जीवः स बो पयोगो रागद्वेषरूपायविषयाऽध्यवसायाऽऽदिभिर्मिद्यमान उपाधिभेदादानत्यं प्रतिपद्यत इत्यनन्ता जीवाः, लक्षणदात् घटाऽऽदिवदिति । तथा न सर्वगत श्रात्मा, किं तु शरीरमात्रव्यापकः, तत्रैव तद्गुणेोपलब्धेरित्यादिशब्दोपात्तो हेतुः, स्पर्शनवदिति दृष्टान्तश्च । एवं न निष्क्रिय श्रात्मा, भो
त्या देवदत्तचदिति । तदेतदिन्द्रभूतिप्रथमगधरचयतियद्यस्वेति ॥ १६५७ ॥
यदुक्तम्-" देवनारकाणां प्रत्यक्षाऽविषयत्वात्संदिग्धः परलोकः" इति । तदयुक्तम् मौर्या कम्पितवाद पोर्देवनार काणां साधितत्वात् इति दर्शयन्नाह
इहोगा य परो, सोम्म सुरा नारगा य परलोओ । पडिवज्ज मोरियाकं-पिउ व्व विहियप्पमाणाओ । १६५८ । गतार्था । १६५८ ॥
अथ प्रेरकः प्राह
जीवो विधाम तं चाणिच्च ति तो न परलोगो । अह विष्णादयो तो अणमियो जहाऽऽगासं ॥। १६५६ ।। इसोच्चिन सकता, भोगा अ अओ विनस्थि परलोगो ।
वन संसारी सो, अमुचिओ संव ॥ १६६०॥ जीव विज्ञानमपस्तावद्युष्माभिरिष्यते विज्ञानादभिन्न इत्य र्थः तच विज्ञानमनित्यं विनश्वरम् अतस्तदभिस्य जियस्याऽपि विनश्वरत्वान्न भवान्तरगमनलक्षणः परलोकः । अथ विज्ञानादन्यो जीवस्ततोऽनित्ये विज्ञाने जीवाद्धिने सति स्वयं
Jain Education International
परलोग
नित्योऽसाविति न परलोकाभावः । यद्येवं, ती अनभिको जीयः, विज्ञानादन्यत्वाद् आकाशयत् काष्ठाऽऽदिवा अन एव च नित्यत्वादेवासी जीवो न कती. नापि भोला, नित्यस्य कर्तृत्वाऽऽभ्युपगमे हि सर्वदेव तद्द्भावप्रसङ्गः तस्य संदकरूपत्वात् | कर्तृत्वाभवि च न परलोकः, श्रकृतस्य तस्याऽभ्युपगमे सिद्धानामपि तत्प्रसङ्गात् भोक्तृत्वाभावेऽपि न परलोकः, अभोक्रुः परलोकहेतुभूतकम्मैभोगायोगात् । इतोऽपि च न परलोकः । कुतः ?, इत्याह- ( जं चेत्यादि ) यस्माच्च नाऽसौ संसारी, नाऽस्य ज्ञानाद्भिन्नस्य जीवस्य भवाद्भवान्तरगमनलक्षणं संसरणमस्तीत्यर्थः । कुतः १, इत्याह-स्वयम ज्ञानत्वात्काखण्डयत् । तथा-अमूर्त्तत्वात् आकाशवदिि ॥ १६५६ ॥ १६६० ॥
अत्रोत्तरमाद
मनसि विणासि ओ, उप्पत्तिमदादिओ जहा कुंभो । न एवं चिय साहा मवियासिते वि से सोम्म ! | १६६१ । ननु " जीवो विषाणमश्र तं चाणिच्चं " इति ब्रुवाण नूनं त्वंमेयं मन्यसे विनाशि विनश्वरं चेतना चैतन्यं विज्ञानमिति यावत् । उत्पत्तिमत्वादिति हेतुः । यथा कुम्भइति दशन्तः । आदिशब्दात्पयत्वाद् इत्यादिको क्लव्यः । यो हि पर्यायः स सर्वोऽप्यनित्यः, यथा स्तम्भाऽऽदीनां नवपुराणाऽऽदिपर्यायः । ततश्चाऽनित्या चैतन्यादभिन्नत्वे जीवस्याप्यनित्यत्वात्परलोकाभाव इति तचाऽभिप्रायः । न चायं युक्तः यतो हन्त कान्तेन विज्ञानमनित्यं यतोऽविनाशित्वे (से) तस्य ज्ञानस्य एतदेव सौम्य ! त्वदुक्कं साधनं प्रमाणं वर्त्तते । ततंनैकान्तिकस्वदु हेतुरिति भावः । इदमुक्तम्भवति उत्पादव्ययीव्याम वस्तु तब्ध यथोत्पत्तिमन्वाद्विनाशित्वं सिद्धयति तथा श्रीव्या 35मकत्वाद्वस्तुनः कर्यामपि सिद्धयति तमपि शक्यते वक्तुम्- नित्यं विज्ञानम्, उत्पत्तिमत्त्वाद्, घटवत् । ततश्च कर्यात्यिाद विज्ञानादभिस्य जीवस्य निश्वरवा परलोकाभाव इति ॥ १६६१ ॥
अथवा विरुद्धान्यभिचापेप्ययमुत्पत्तिमत्वरूपी हेतुः, प्रत्यनुमानसद्भावात् । किं पुनस्तत्प्रत्यनुमानम् ? इत्याहअहरा बत्तरा, विणासि चेओ न होइ कुंभो व्व । उप्पत्तिमदादित्ते, कहमविणासी घडो बुद्धी ? ॥ ५६६२॥ एकान्तेन विनाशि विनश्वरं चेतो विज्ञानं न भवति, वस्तुत्वात् · कुम्भवत् । ततोऽस्य प्रत्यनुमानस्योपस्थानाद्विरुद्राण्यनिवार्ययुत्पत्तिमत हेतुः क्रम्न प चिय साहणमविणासित्ते वि " इत्यादि, तत्र परस्येयं बुद्धिः स्यात् । कथंभूता बुद्धिरित्याद-कथमुत्पत्तिमत्वात् प्रा तत्येनोपन्यस्तो घटोऽविनाशी सिद्धयति न कथञ्चित् घटस्य विनाशित्वेन सुप्रतीतत्वात् । ततश्च दृष्टान्ते अविनाशित्वस्यासिद्धेर्दार्शन्तिके विज्ञाने तन्न सिद्धयतीति परस्याऽभिप्राय इति ॥ १६६२ ॥
श्रत्रोत्तरमाहरूवरसगंधफासा, संखा संठाणदव्वसत्ती । कुंभो चिताओ, इविच्छित्तिधुवधम्मा | १६६३॥
For Private & Personal Use Only
www.jainelibrary.org