________________
परमाहम्मिय अभिधानराजेन्डः ।
परखोग ( अम्बाऽऽदीनां व्याख्या स्वस्वस्थानेषु ) तथा परमाधार्मि
तत्किमित्याहका भव्या एव, इति प्रघोषः सत्योऽसत्यो वेति ? । अत्र आभटो य जिणेणं, जाइ-जरा-मरणविप्पमुक्केणं । असत्य पवेति शेयम् । उभयथाऽपि तेषासविरोधात् । न च जन्मान्तरीयकृतदुष्कृतोक्तिपूर्वकं ते नारकान् कदर्थयन्तीति
नामेण य गोत्तेण य, सव्वएणू सव्वदरिसी ण ।।१६५०॥ अभव्यानां तत्कथं संगच्छते इति वाच्यम् , यतस्तेअप स्व
सव्याख्याना तथैव ।। १६५० ॥ र्गकामास्तपस्यां कुर्वाणा आगमे श्रूयन्ते इति । ही०३ प्रका।
आभाष्य ततः किमुतोऽसौ ?, इत्याहभ०। सूब०।
किं मन्ने परलोओ, अत्थि नत्थि त्ति संसो तुज्झ । परमाहोहिय-परमाधोऽवधिक-पुं० । परमाधोवधिकशानिनि, | वेयपयाण य अत्थं,न याणासी तेसिमो अत्थो ॥१९५१॥ परमे नियतक्षेत्रविषयावधिज्ञानयुक्त. भ०।।
श्रायुध्मन् मेतार्य ! त्वमेवं मन्यसे-किं भवान्तरगमअयं च चरमशरीर एव भवतीत्यत पाह
नलक्षणः परलोकोऽस्ति, नाऽस्ति वेति ? । अयं च संशयपरमाहोहिए णं भंते ! मणसे, जे भविए तेणं चेव भ
स्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते । तानि च "विशावग्गहणेणं सिज्झित्तएजाव अंतं करित्तए । से गूणं भंते !
नघन एवैतेभ्यो भूतेभ्यः” इत्यादीनि प्रथमगणधरोशानि
द्रष्टव्यानि । तेषां चार्थ न जानासि इत्यादि तथैवेति ॥१६५१॥ से खीणभोगी, सेसं जहा छउमत्थस्स । भ०७ श०७ उ०। यथा च युक्त्या मेतार्यः परलोकनास्तित्वं मन्यते, तां परमिति (ण)-परमेष्ठिन्-पुं० । ब्रह्मणि, अर्हसिद्धाऽऽचा.
भगवान् व्यक्तीकुर्वन्नाहयोपाध्यायसर्वसाधुषु पञ्चसु, पाइ० ना० २ गाथा ।
मसि जइ चेयम, मजंगमउ न भूयधम्मो त्ति। परमेसर-परमेश्वर-पुं०। जगदीश्वरे,सर्वस्यापि त्रिजगद् गतस्य
तो नत्थि य परलोगो, तन्नासे जेण तन्नासो ॥१९५२ वस्तुनः परिभोगाच्च जीवे, विशे०।
सौम्य ! त्वमेवं मन्यसे-यदि तावञ्चैतन्यं पृथिव्यादिभूत
धर्मः-भूतेभ्योऽनन्तरमित्यर्थः, यथा गुडधातफ्यादिपरमोदारिय -परमौदारिक-न० । केवलिशरीरे,द्वा० ३० द्वा०।।
मचाङ्गेभ्योऽनन्तरं मदधर्मः, तर्हि नास्त्यवान्तरपरमोहि-परमावधि-पुं० । परमश्चासावधिश्च परमावधिः ।। गमनलक्षणः परलोकः, येन तन्नाशे भूतनाशे तस्याऽपि चैउत्कृष्टावधौ, " एगपएसोगाढं.परमाही लहइ कम्मगसरीरं।
तन्यस्य नाशो ध्वंसो जायते । यो हि यदनान्तरभूतो लहर य अगुरुल हुयं, तेयसरीरे भवपुहुत्तं ॥६७५॥" विशे० ।
'धर्मः स तद्विनाशे नश्यत्येव, यथा पटाऽऽदिधर्मः शुकश्रा० चू०।
त्वाऽऽदिततो भूतैरेव सह प्रागेव नष्टस्य चैतन्यस्य कुतो
भवान्तरगमनभिति ॥ १६५२ ॥ परम्मुह-पराङ्मुख-त्रि ! निवृत्ते,अष्ट०७ अष्ट । प्रा०म०।
अथ भूतेभ्योऽर्थान्तरं चैतन्यं,तथाऽपि न परलोक इत्याहमार्गपराङ्मुखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वेषिणः । सू.
अह वि तदत्यतरया. न य निच्चत्तणमो वि तदवत्थं । व०१९०३ अ०४ उ. । परयत्त-परायत्त-वि० । पराधीने, पाइ० ना०१०८ गाथा।
अनलस्स वारणीओ,भिन्नस्स विणासधम्मस्स।।१६५३॥
अथाऽपि तदर्थान्तरता भूतेभ्योऽर्थान्तरता चैतन्यस्या:परलाभ-परलाभ-पुं० । परस्माद् द्रव्याऽऽगमे,प्रश्न०३ आश्र०
भ्युपगम्यते, नन्वतोऽपि तदवस्थं भवान्तरगामित्वाभावद्वार।
लक्षणं दूषणं, चशब्दो यस्मादर्थे, यतोऽर्थान्तरभूतस्या:परलिंग-परलिङ्ग-न० । असाधुलिङ्गे, तश्चेह द्विधा-गृहलिङ्गं
पि चैतन्यस्य न नित्यत्वम् । कथम्भूतस्योत्पत्तिमत्वेन विपरतीर्थलिङ्गं च । व्य० ४ उ० । जीत । (परलिङ्गधारणं कृ
नशधर्मकस्य । कस्य यथा अनित्यत्वम् ?, इत्याह-अनलस्वा कालक्षेपं कुर्यात् इत्यादि ' उवसंपया' शब्दे द्वितीयभा
स्य । कथंभूतस्य ?-भिन्नस्य । कस्य ?-अरणीतोऽरणेः । गे १०५ पृष्ठादारभ्योक्लम्)
इदमुक्तम्भवति-भूतेभ्योऽर्थान्तरत्वेऽप्यनित्यं चैतन्यम् उत्पपरलोग-परलोक-पुं० । जन्मान्तरे, दश० ६ ० । पञ्चा० । त्तिधर्मकत्वाद् , अरणिकाष्ठोत्पन्नतद्भिन्नानलवदिति, यभ० । प्रश्न । स्था० । उत्त० । आत्मव्यतिरिक्त लोके, ञ्चानित्यं तकिमपि कालं स्थित्वाऽनलवदत्रापि ध्वंसते, संथा० । इहास्मिन्प्रज्ञायकमनुष्यापेक्षया मानुषत्वपर्याय इति न तस्य भवान्तरयायित्वम् , अत इत्थमपि न परलोयो वर्तते लोकः प्राणिवर्गः स इहवर्गः स इहलोकः, त- कसिद्धिारति ॥१६५३॥ यतिरिक्रस्तु परलोकः । स्था० १० ठा। भवान्तरगती, प्रा. अथ प्रतिपिण्डं भिन्नानि भूतधर्मरूपाणि बहूनि चैतन्याम०१ अ० । प्रव०। (असाधनपूर्वकपरलोकसिद्धिःप्रति- नि नेष्यन्ते, किं त्वेक एव समस्तचैतन्याऽऽश्रयः सर्वत्रिभुवपादिता 'इहभव' शब्दे द्वितीयभागे ६४७ पृष्ठे) नगतो निष्क्रियश्चात्माऽभ्युपगम्यते । यत उक्तम्-"एक एव इह तत्रानुक्तोऽर्थः प्रदर्श्यते । अथ दशमगण घरवक्तव्यता- हि भूताज्मा , भूते भूते व्यवस्थितः। एकधा बहुधा चैव, माह
दृश्यते जलचन्द्रवत् ॥१॥" ते पन्चाइए सोउं, मेअञ्जो आगच्छई जिणसयासं ।
ननु तथाऽपि न परलोकसिद्धिरिति दर्शयन्नाहबच्चामि ण वंदामी, वंदिता पज्जुवासाभि ।। १६४६ ।।
अह एगो सव्वगयो,निक्किरिश्रो तह वि नत्थि परलोओ। मेतार्यनामा दशमो द्विजोपाध्यायः श्रीमजिनसकाशमाग
संसरणाभावाओ, वोमस्स व सव्वपिंडेसु ॥ १९५४ ॥ ब्छति, शेषं गतार्थमिति ॥ १६४६॥
| अथकः सर्वगतो निष्क्रियश्चाऽऽत्माऽभ्युपगम्यते,ननु तथापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org